समाचारं

अर्नस्ट् एण्ड् यंग साउथर्न चाइना प्रबन्धन भागीदार हुआङ्ग यिन इत्यनेन सह अनन्यसाक्षात्कारः : हाङ्गकाङ्गस्य नूतनानां उत्पादकशक्तीनां विकासाय नवीनतायां ध्यानं दातव्यम्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कृत्रिमबुद्धेः तरङ्गः व्याप्तः अस्ति, गणनाशक्तिः, आँकडा च कृत्रिमबुद्धेः अनुप्रयोगस्य प्रवर्धनस्य, नूतनस्य उत्पादकतायाः विकासस्य च आधारः, इञ्जिनः च अभवत्

"हाङ्गकाङ्गस्य स्वयं प्राकृतिकलाभाः सन्ति तथा च आँकडासम्पत्त्याः, आँकडा-अन्तर्क्रियायाः, आँकडा-आधारित-अनुसन्धानस्य च समागमस्थानस्य, केन्द्रस्य च कार्यं कर्तुं शक्नोति, तस्मात् अर्न्स्ट् एण्ड् यंगस्य प्रबन्धन-साझेदारः हुआङ्ग यिन्-इत्यस्य क्रमबद्ध-सीमा-पार-प्रवाहस्य साक्षात्कारः भवति दक्षिणचीनक्षेत्रं, अद्यैव अर्नस्ट् एण्ड् यंगस्य "२०२४ इत्यत्र उक्तवान् सः "ग्रेटर बे एरिया" मञ्चस्य पार्श्वे २१ शताब्द्याः बिजनेस हेराल्ड् इत्यस्य संवाददात्रेण सह अनन्यसाक्षात्कारे अवदत्।

सः स्पष्टतया अवदत् यत् अन्तिमेषु वर्षेषु देशानाम् आँकडासंरक्षणस्य जागरूकता निरन्तरं वर्धमाना अस्ति "पूर्ववत् विशालदत्तांशस्य क्रूरप्रयोगस्य युगं भविष्ये न दृश्यते। सर्वे दत्तांशसंरक्षणस्य विषये अधिकाधिकं जागरूकाः भवन्ति,।" यत् केषाञ्चन दत्तांशद्वीपानां उद्भवस्य कारणं भवितुम् अर्हति।" घटना। हाङ्गकाङ्गः एतेषां दत्तांशस्य असंवेदनशीलतां विना परस्परं दत्तांशस्य आदानप्रदानस्य केन्द्रं भविष्यति इति अपेक्षा अस्ति।”

वस्तुतः हाङ्गकाङ्ग-एसएआर-सर्वकारेण २०२३ तमे वर्षे नीतिसम्बोधने प्रस्तावः कृतः यत् सः साइबरपोर्ट्-नगरे कृत्रिम-बुद्धि-सुपरकम्प्यूटिङ्ग्-केन्द्रं स्थापयितुं योजनां करोति एकस्मिन् घण्टे प्रायः १० अरबं चित्रसंसाधनं सम्पन्नं कर्तुं यावत् ।

हाङ्गकाङ्गस्य वित्तीयसचिवः पौल चान् मो-पो इत्यनेन अद्यैव प्रकटितं यत् आर्टिफिशियल इन्टेलिजेन्स् सुपरकम्प्यूटिङ्ग् सेण्टर् अस्मिन् वर्षे एव प्रथमचरणस्य सुविधाः उद्घाटयिष्यति इति अपेक्षा अस्ति। तस्मिन् एव काले एसएआर-सर्वकारः विश्वविद्यालयानाम्, शोधसंस्थानां, उद्यमानाम् च सुपरकम्प्यूटिङ्ग्-केन्द्रस्य पूर्ण-उपयोगाय समर्थनार्थं वित्तपोषण-योजनां अपि प्रारभ्यते |.


हुआंग यिन। डेटा मानचित्र


नवीन उत्पादकशक्तयः विकसितव्याः

"गुआंगडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य रूपरेखा-विकास-योजनायाः" घोषणायाः पञ्चम-वर्षेभ्यः परं, ग्रेटर-बे-क्षेत्रे आर्थिक-विकासे, जनानां आजीविक-निर्माणे अन्येषु क्षेत्रेषु च पर्याप्तं कूर्दनं कृतम् अस्ति, तथा च, अस्य निर्माणं निरन्तरं कुर्वन् अस्ति ग्रेटर बे एरिया इत्यस्य "त्रि-आयामी प्रतिस्पर्धात्मकता" । "उद्घाटनं, सुधारः, नवीनता च सदैव गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ-मकाओ-बृहत्तर-खाड़ी-क्षेत्रस्य 'जीन'-विकास-लाभाः एव सन्ति, तथा च नूतनानां उत्पादकशक्तीनां संवर्धनाय, विकासाय च निहिताः आवश्यकताः सन्ति मञ्चे ।

"समग्रं ग्रेटर बे एरिया व्यापकं, गहनं, कुशलं च सहकार्यस्य आवश्यकता वर्तते, यथा बृहत्संख्यायां परिपक्व औद्योगिककर्मचारिणां कौशलस्य संयोजनम्। अस्मिन् विषये ग्रेटर बे एरिया इत्यस्मिन् विभिन्ननगरानां पूरकप्रभावाः, विभेदितविकासः च अतीव स्पष्टः अस्ति ."

हाङ्गकाङ्गः विकासस्य विभिन्नेषु चरणेषु देशस्य आवश्यकतानां प्रतिक्रियारूपेण स्वस्य स्थितिं निरन्तरं समायोजयति, तस्मात् देशस्य आर्थिकविकासे अद्वितीयं योगदानं निरन्तरं ददाति नूतनयुगे आर्थिकसामाजिकविकासं उच्चस्तरं प्रति धकेलितुं देशस्य कृते "एकमात्रः उपायः" नूतनानां उत्पादकशक्तीनां विकासः "समयस्य प्रश्नः" अपि अभवत् अवश्यं उत्तरं दातव्यम्।

१,१०६ वर्गकिलोमीटर् भूमिक्षेत्रं युक्तं नगरम् इति नाम्ना हाङ्गकाङ्ग-नगरे पञ्च प्रसिद्धाः विश्वविद्यालयाः सन्ति ये विश्वस्य शीर्ष १०० विश्वविद्यालयेषु सन्ति, तथा च मूलभूतवैज्ञानिकसंशोधनक्षमता प्रबलाः सन्ति तस्मिन् एव काले हाङ्गकाङ्ग-नगरे सम्प्रति १६ राष्ट्रिय-मुख्य-प्रयोगशालाः ६ राष्ट्रिय-इञ्जिनीयरिङ्ग-प्रौद्योगिकी-संशोधनकेन्द्राणि च सन्ति, ये सर्वे स्वस्व-तकनीकी-क्षेत्रेषु विश्व-अग्रणी-स्तरं प्राप्तवन्तः एतेन हाङ्गकाङ्ग-नगरस्य कृते नूतनानां उत्पादकशक्तीनां संवर्धनाय, विस्ताराय च ठोसः आधारः प्राप्यते ।

हुआङ्ग यिन् इत्यनेन दर्शितं यत् हाङ्गकाङ्गस्य नूतनानां उत्पादकशक्तीनां विकासः नवीनतायां केन्द्रितः भवितुमर्हति तथा च मूलभूतवैज्ञानिकसंशोधनेषु तस्य लाभस्य पूर्णं क्रीडां दातव्यम् इति। "वैज्ञानिकसंशोधनपरिणामान् ० तः १ यावत् परिवर्तयितुं उत्तमं कार्यं कुर्वन्तु, तथा च यथा यथा ग्रेटरबे एरिया इत्यस्य पारिस्थितिकीशृङ्खलायां निरन्तरं सुधारः भवति तथा तथा जीवनशक्तिः अधिकाधिकं प्रबलः, प्रबलः च भविष्यति।

अन्तिमेषु वर्षेषु हाङ्गकाङ्ग-एसएआर-सर्वकारेण नवीनतायाः प्रौद्योगिकी-उद्योगस्य च समर्थनं निरन्तरं वर्धितम् अस्ति विश्वविद्यालय अनुदानसमित्या वित्तपोषित विश्वविद्यालयेभ्यः निजीविश्वविद्यालयेभ्यः च मिलानरूपेण परियोजनाः सफलस्य स्टार्टअपस्य अनुसंधानविकासदलस्य भवितुं सम्भावना। अस्मिन् वर्षे मेमासे वित्तपोषितपरियोजनानां प्रथमसमूहे २४ विश्वविद्यालयस्य अनुसंधानविकासदलानां चयनं कृतम्, येषु स्वास्थ्यं चिकित्साविज्ञानं, नवीनसामग्रीः नूतना ऊर्जा च, कृत्रिमबुद्धिः रोबोटिक्स च, विद्युत्-इलेक्ट्रॉनिक-इञ्जिनीयरिङ्ग, उन्नतनिर्माणं च इत्यादीनि अनेकानि भिन्नानि क्षेत्राणि सन्ति

तस्य दृष्ट्या हाङ्गकाङ्ग-नगरस्य कानूनीवातावरणं, न्यूनकरदराणां आकर्षणं, तुल्यकालिकरूपेण परिपक्वपरिवहनकेन्द्रस्य वित्तीयकेन्द्रस्य च स्थितिः च सन्ति "मम विचारेण एते लाभाः महत्त्वपूर्णं कारणं यत् ग्रेटर बे एरिया अपि च सम्पूर्णः देशः वैज्ञानिक-प्रौद्योगिकी-नवाचार-वित्तपोषणस्य बाह्यविस्तारस्य च सेतुशिरःरूपेण हाङ्गकाङ्गं चयनं करोति। हाङ्गकाङ्गः उद्यमानाम् कृते सीटीसी-सहकार-कोषकेन्द्रस्य रूपेण कार्यं कर्तुं शक्नोति तथा च शक्नोति निधिविनियोगकेन्द्ररूपेण उपयुज्यते "।


वैश्विकं गमनम् चीनीयकम्पनीनां कृते “प्राकृतिकः” विकल्पः अस्ति

अन्तिमेषु वर्षेषु चीनस्य कारकसंरचनायाः औद्योगिक-उन्नयन-रणनीत्याः परिवर्तनेन सह चीनीय-उद्यमानां वैश्वीकरणं नूतन-पदे प्रविष्टम् अस्ति, विदेश-रणनीतिः च क्रमेण निगम-विकासाय "वैकल्पिक-"तः "अवश्य-अवश्य-"-रूपेण परिवर्तिता अस्ति

“२०२४ तमस्य वर्षस्य प्रथमार्धे त्रयः उद्योगाः सन्ति येषां अनुपातः तुल्यकालिकः अस्ति, द्वितीयः टीएमटी इत्यनेन सह सम्बद्धः अस्ति; major industries विदेशं गच्छन्तीनां उद्योगानां अनुपातः प्रायः ५६% अस्ति” इति हुआङ्ग यिन् अवदत् ।

सः स्पष्टतया अवदत् यत् चीनदेशस्य कम्पनयः अधुना कतिपयेषु उद्योगेषु विश्वस्य सर्वोत्तमेषु अन्यतमाः सन्ति। "चीनीकम्पनयः विदेशं गन्तव्याः। एतत् स्वाभाविकं वस्तु अस्ति। यतोहि अस्माकं निर्माणोद्योगः एतावत् शक्तिशाली अस्ति तथा च औद्योगिकीकरणे अस्माकं प्रौद्योगिकीसञ्चयः अतीव प्रबलः अस्ति, अतः अस्माकं व्ययस्य कार्यक्षमतायाः च दृष्ट्या महत् लाभः अस्ति।

तेषु दक्षिणपूर्व एशिया निःसंदेहं चीनस्य विनिर्माण-उद्योगस्य कृते अन्तिमेषु वर्षेषु विदेशं गन्तुं लोकप्रियं गन्तव्यं जातम् । "दक्षिणपूर्व एशिया चीनीयकम्पनीनां विदेशं गन्तुं सर्वदा लोकप्रियः क्षेत्रः अस्ति। भौगोलिकदृष्ट्या अयं समीपस्थः अस्ति तथा च औद्योगिकशृङ्खलायाः स्थानान्तरणत्रिज्या अल्पा अस्ति। दक्षिणपूर्व एशियायाः एतेषु अधिकांशदेशेषु चीनीयनिवेशस्य मैत्रीपूर्णः अस्ति, तेषां जनसंख्या च विशाला अस्ति तथा च स्थानीयबाजाराः।"

सार्वजनिकदत्तांशैः ज्ञायते यत् २०२१ तः २०२३ पर्यन्तं दक्षिणपूर्व एशियायां चीनस्य विनिर्माण-उद्योगस्य सञ्चितनिवेशः ४० अरब अमेरिकी-डॉलर्-अधिकः अभवत्, यत् यूरोप-लैटिन-अमेरिका-आदिक्षेत्रेभ्यः दूरम् अतिक्रान्तम् दक्षिणपूर्व एशियायाः देशाः यथा इन्डोनेशिया, मलेशिया, कम्बोडिया च चीनदेशात् बृहत् निवेशं आकृष्टवन्तः ।

देशस्य विश्वेन सह सम्बद्धतां प्राप्तुं विश्वस्य चीनीयविपण्ये प्रवेशाय च महत्त्वपूर्णं खिडकीरूपेण हाङ्गकाङ्ग-नगरं मुख्यभूमिं विश्वं च संयोजयति सेतुः अस्ति हुआङ्ग यिन् इत्यनेन उक्तं यत् अन्तर्राष्ट्रीयवित्तीयकेन्द्रत्वेन हाङ्गकाङ्गः चीनीयकम्पनीनां वैश्विकरूपेण गन्तुं बहुविधभूमिकां कर्तुं शक्नोति। "निधिप्रयोगस्य दृष्ट्या, क्षेत्रीयमुख्यालयं वा विदेशेषु परिचालनकेन्द्राणि वा हाङ्गकाङ्गनगरे पूंजीविनियोगकेन्द्रमुख्यालयं च स्थापयित्वा, कम्पनयः भविष्ये विदेशेषु विलयस्य अधिग्रहणस्य वा ग्रीनफील्डकारखाननिर्माणस्य अवसरान् अन्वेषयिष्यन्ति। सापेक्षतया, परिचालनं धनस्य अधिकं लचीलं सुविधाजनकं च भविष्यति।"

तस्मिन् एव काले व्यावसायिकप्रतिभानां दृष्ट्या “हाङ्गकाङ्ग-नगरे व्यावसायिकसेवा-उद्योगे तुल्यकालिकरूपेण बहुसंख्याकाः प्रतिभाः सञ्चिताः सन्ति, तथा च एतादृशानां दलानाम् एकः समूहः अस्ति यः उत्तमं संचालनं प्रबन्धनं च कर्तुं शक्नोति तथा च अन्तर्राष्ट्रीयदृष्टिकोणं भवति अतः यदा कम्पनयः विदेशेषु गच्छन्ति, ते विदेशेषु चीनीयकम्पनीनां विकासे सहायतां कर्तुं शक्नुवन्ति।" हुआङ्ग यिन् अवदत्।