समाचारं

microsoft इत्यस्य तालमेलं स्थापयति वा? एप्पल्, एन्विडिया च openai इत्यस्य नूतनवित्तपोषणस्य भागं गृह्णन्ति इति कथ्यते

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य लेखकः : ली दान

स्रोतः - हार्ड ए.आइ

माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्मिन् निवेशः कृत्वा अस्य एआइ तरङ्गस्य अवसरं सफलतया गृहीतस्य अनन्तरं एप्पल् एनविडिया च ओपनएआइ इत्यनेन सह निकटतया सहकार्यं करिष्यन्ति इति भासते।

गुरुवासरे, अगस्तमासस्य २९ दिनाङ्के, पूर्वसमये, वालस्ट्रीट् जर्नल् इति पत्रिकायाः ​​सूचना अस्ति यत् एप्पल् ओपनएआइ इत्यस्य नूतनवित्तपोषणस्य दौरस्य सदस्यतां प्राप्तुं वार्तालापं कुर्वन् अस्ति, यत् ओपनएआइ इत्यस्य मूल्यं १०० अरब डॉलरात् अधिकं भविष्यति।

संयोगवशं उपर्युक्तवार्ताभङ्गात् पूर्वदिने वालस्ट्रीट् जर्नल् इत्यनेन बुधवासरे ओपनएआइ इत्यस्य नूतनवित्तपोषणस्य उल्लेखः अपि कृतः यत् बहु-अर्ब-डॉलर-वित्तपोषणस्य अस्मिन् दौरे प्रमुखः उद्यमपुञ्जः थ्रिव् कैपिटलः प्रायः १ अरब अमेरिकी-डॉलर्-रूप्यकाणां निवेशं करिष्यति, यस्य सह माइक्रोसॉफ्ट भागं गृह्णाति। तस्मिन् दिने मीडिया अपि उक्तवती यत् openai इत्यस्य विद्यमानाः भागधारकाः अद्यैव us$103 अरबं कम्पनीमूल्याङ्कनेन शेयरविक्रयणस्य चर्चां कृतवन्तः, तथा च कोऽपि नूतनः निवेशकः मूल्याङ्कनं अस्मिन् स्तरे वा ततः उपरि वा आनेतुं शक्नोति।

गुरुवासरे मीडिया अपि अवदत् यत् एप्पल्, माइक्रोसॉफ्ट च प्रत्येकं openai इत्यस्य नूतनवित्तपोषणपरिक्रमे कियत् धनं निवेशयिष्यन्ति इति अस्पष्टम्।

ततः परं ब्लूमबर्ग् इत्यनेन गुरुवासरे अन्तःस्थजनानाम् उद्धृत्य अपि उक्तं यत् एप्पल्, माइक्रोसॉफ्ट च ओपनएआइ इत्यस्य नूतनवित्तपोषणे भागं ग्रहीतुं चर्चां कुर्वतः। यदि वार्ता सत्यं भवति तथा च चर्चाः प्रगच्छन्ति तर्हि विश्वस्य त्रीणि बहुमूल्यानि कम्पनयः openai इत्यस्मिन् निवेशं करिष्यन्ति।

सार्वजनिकसूचनाः दर्शयति यत् microsoft openai इत्यस्य प्रमुखः “वित्तदाता” अस्ति, विगतपञ्चवर्षेषु कुलम् us$13 अरबं व्ययितवान्, openai इत्यस्य 49% भागं च पूर्वमेव धारयति २०१९ तमस्य वर्षस्य जुलैमासे माइक्रोसॉफ्ट् इत्यनेन ओपनएआइ इत्यस्मिन् १ अर्ब अमेरिकीडॉलर् निवेशः कृतः, २०२१ तमे वर्षे च अतिरिक्तं २ बिलियन अमेरिकीडॉलर् निवेशः कृतः ।२०२२ तमस्य वर्षस्य डिसेम्बर् मासे ओपनएइ इत्यस्य चैट्बोट् चैट्जीपीटी इत्यनेन हिट् अभवत् ततः परं माइक्रोसॉफ्ट् इत्यनेन गतवर्षस्य जनवरीमासे १० बिलियन अमेरिकी डॉलरस्य निवेशः वर्धितः

openai इत्यनेन सह nvidia इत्यस्य सम्बन्धः मुख्यतया chatgpt इत्यादीनां ai-उपकरणानाम् विकासाय, चालनार्थं च आवश्यकं प्रमुखं आधारभूतसंरचनं प्रदातुं प्रतिबिम्बितम् अस्ति । एनवीडिया इत्यस्य एआइ एक्सेलरेटर् विक्रयः विगतवर्षद्वये उच्छ्रितः अस्ति । विश्वस्य बृहत्तमः एआइ त्वरकनिर्मातृत्वेन एनवीडिया वर्तमानकाले एआइ त्वरकविपण्यभागस्य प्रायः ८०% तः ९५% पर्यन्तं धारयति ।

एप्पल् इत्यनेन प्रत्यक्षतया ओपनएआइ इत्यत्र बहु ​​निवेशः कृतः इति सार्वजनिकरूपेण सूचनाः न प्राप्ताः । अन्तिमवारं एप्पल् इत्यनेन openai इत्यनेन सह मैत्रीं "दर्शयितुं" उपक्रमः कृतः अस्मिन् वर्षे जूनमासे विश्वव्यापी विकासकसम्मेलने (wwdc) । तस्मिन् समये एप्पल् इत्यनेन घोषितं यत् सः openai इत्यनेन सह सहकार्यं करिष्यति यत् chatgpt इत्येतत् ios 18, ipados 18 इत्यत्र एकीकृत्य macos इत्यस्य नूतनं संस्करणं siri इत्यनेन आवश्यकतायां सुझावः दातुं शक्नोति ।

गतमासस्य अन्ते एप्पल् इंटेलिजेन्स् इत्यस्य प्रथमं संस्करणं एप्पल् इत्यस्य व्यक्तिगतबुद्धिप्रणाल्याः प्रथमवारं iphone इत्यत्र प्रारब्धम् अस्ति एतत् केवलं सशुल्कविकासकानाम् कृते अस्ति तथा च chatgpt इत्यस्य विशेषकार्यं न समावेशितम् आगामिवर्षे iphone इत्यत्र प्रक्षेपणं भविष्यति।

टिप्पणीकाराणां मतं यत् यदि एप्पल् निवेशे भागं गृह्णाति तर्हि ओपनएआइ इत्यनेन सह स्वस्य सहकारीसम्बन्धं सुदृढं करिष्यति ओपनएआइ एप्पल् इत्यस्य कृते एआइ प्रतियोगितायां प्रगतिम् कर्तुं महत्त्वपूर्णः भागीदारः अस्ति।

सामाजिकमाध्यमेषु

केचन नेटिजनाः अवदन् यत् openai मूलतः apple कृते स्वस्य प्रचारं करोति, अतः वयं chatgpt इत्यस्य प्रमुखं अपडेट् कदापि न प्राप्नुमः यावत् ios/mac इत्यत्र अपि न विमोच्यते। केचन नेटिजनाः अनुमानं कुर्वन्ति यत् एप्पल् ओपनएआइ इत्यस्मिन् निवेशं कर्तुम् इच्छति यतोहि सीईओ कुक् इत्यनेन ओपनएआइ इत्यस्य रहस्यपूर्णपरियोजनानां “स्ट्रॉबेरी” तथा जीपीटी-५ इत्येतयोः प्रदर्शनं दृष्टं स्यात्