समाचारं

द्वौ खरबौ उद्योगः अनुकूलनीतीनां स्वागतं करिष्यति।

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्पादनस्य नूतनकारकत्वेन अर्थव्यवस्थायाः समाजस्य च सर्वेषु क्षेत्रेषु आँकडानां गहनतया एकीकरणं कृतम् अस्ति यत् आँकडानां प्रमुखतत्त्वरूपेण डिजिटल अर्थव्यवस्थायाः निर्माणं त्वरयितुं आँकडा उद्योगस्य सशक्तसमर्थनात् अविभाज्यम् अस्ति।

२०२४ तमे वर्षे चीन-अन्तर्राष्ट्रीय-बिग्-डाटा-उद्योग-प्रदर्शनम् (अतः परं "बिग्-डाटा-उद्योगः" इति उच्यते) गुइयाङ्ग-नगरे, गुइझोउ-प्रान्तस्य २८ अगस्ततः ३० दिनाङ्कपर्यन्तं भविष्यति सभायां प्रकाशितेन नवीनतमेन आँकड़ेन ज्ञातं यत् २०२३ तमे वर्षे राष्ट्रियदत्तांश-उद्योगस्य परिमाणं २ खरब-युआन्-अधिकं भविष्यति; अनुप्रयोगकम्पनयः सर्वाधिकं भागं धारयन्ति, चतुःविंशतिः% यावत् ।

राष्ट्रीयदत्तांशप्रशासनस्य निदेशकः लियू लिहोङ्गः उद्घाटनसमारोहे अवदत् यत् औद्योगिकविन्यासस्य अनुकूलनं, विविधव्यापारसंस्थानां संवर्धनं, नीतिप्रतिश्रुतिसुदृढीकरणं च इति त्रयः पक्षाः व्यवस्थितविन्यासद्वारा आँकडाउद्योगस्य संवर्धनं सुदृढीकरणं च भविष्यति।

लियू लिएहोङ्ग् इत्यनेन प्रकटितं यत् राष्ट्रियदत्तांशप्रशासनं पूर्णप्रारम्भिकसंशोधनस्य आधारेण औद्योगिकविकासनीतयः निर्मातुं प्रासंगिकविभागैः सह कार्यं कुर्वन् अस्ति यस्य उद्देश्यं आँकडा-उद्योगस्य विकासाय रणनीतिक-अवकाशान् ग्रहीतुं, आँकडा-उद्यमानां संवर्धनं, औद्योगिक-पारिस्थितिकी-विज्ञानस्य आकारः च अस्ति combine my country’s large-scale market advantages and massive data लाभाः औद्योगिकलाभेषु परिणमन्ति, मम देशस्य आँकडा उद्योगस्य प्रतिस्पर्धायां सुधारं कुर्वन्ति।

२०% अधिकं वार्षिकवृद्धिदरं औसतं स्थापयितुं अपेक्षितम् ।

डिजिटल एक्स्पो इत्यस्मिन् चीनस्य सूचनासञ्चारप्रौद्योगिक्याः अकादमीद्वारा प्रकाशिता "चीन-डिजिटल-अर्थव्यवस्था-विकास-अनुसन्धान-प्रतिवेदनम् (२०२४)" दर्शयति यत् २०२३ तमे वर्षे मम देशस्य डिजिटल-अर्थव्यवस्थायाः सकलराष्ट्रीयउत्पादस्य ४२.८% भागः भविष्यति, यत् तः १.३ प्रतिशताङ्कस्य वृद्धिः अस्ति पूर्ववर्षे विकासस्य दरः ७.३९% आसीत्, यत् तस्मिन् एव काले नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धेः दरात् २.७६ प्रतिशताङ्कः अधिकः आसीत् राष्ट्रिय अर्थव्यवस्थायां अङ्कीय-अर्थव्यवस्थायाः स्थितिः भूमिका च अधिकं प्रकाशिता अस्ति ।