समाचारं

केन्द्रीयबैङ्केन मुक्तबाजारव्यापारे प्राथमिकव्यापारिभ्यः ४०० अरब युआन् विशेषसरकारीबन्धनानि क्रीतानि

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्के चीनस्य जनबैङ्केन मुक्तबाजारव्यापारे परिमाणात्मकनिविदाद्वारा बन्धकक्रयणव्यवहारः कृतः, मुक्तबाजारव्यापारे प्राथमिकविक्रेतृभ्यः ४०० अरबयुआन् विशेषकोषबाण्ड् क्रीतवान्

ज्ञातव्यं यत् एतत् केन्द्रीयबैङ्कसञ्चालनं "मुक्तबाजारव्यापारव्यवहार" स्तम्भे स्थापितं भवति तथा च "मुक्तबाजारकोषबन्धनक्रयणविक्रयव्यापारः" नास्ति यस्य विपण्यां उष्णतया चर्चा भवति

citic securities इत्यस्य मुख्यः अर्थशास्त्री ming ming इत्यनेन उक्तं यत् 29 अगस्त 2024 दिनाङ्के परिपक्वतायाः 400 अरब युआन् विशेषकोषबाण्ड् इत्यस्य कृते वित्तमन्त्रालयः रोलिंग निर्गमनपद्धतिं निरन्तरं स्वीकुर्यात् तथा च 400 अरब युआन् विशेषस्य निर्गमनं निरन्तरं करिष्यति 2024 तमे वर्षे प्रासंगिकबैङ्केभ्यः समानसङ्ख्यायां देयानि कोषबन्धनानि विशेषकोषबन्धनरूपेण संकलितधनस्य उपयोगः चालूमासे देयमूलधनस्य परिशोधनार्थं भवति। चीनस्य जनबैङ्केन पूर्वाभ्यासस्य अनुरूपं परिमाणनिविदाद्वारा कोषबन्धनानि क्रीतानि ।

वित्तमन्त्रालयेन निर्गतघोषणायां प्रासंगिकसामग्री अधिकविस्तारेण प्रकटिता। घोषणायाम् उक्तं यत् २०२४ तमे वर्षे नवीकरणीयानां विशेषकोषबन्धनानां (प्रथमचरणस्य) (द्वितीयचरणस्य) च निर्गमनं (अतः क्रमशः प्रथमचरणं द्वितीयचरणं च इति उच्यते, सामूहिकरूपेण च कोषबन्धनस्य द्वौ चरणौ इति उच्यते) समाप्तम् अस्ति। प्रथमस्य द्वितीयचरणस्य च अवधिः क्रमशः १०, १५ वर्षाणि च सन्ति, यत्र क्रमशः ३०० अरब युआन्, १०० अरब युआन् च मुद्रामूल्यानि, कूपनदराणि च क्रमशः २.१७% २.२५% च सन्ति कोषागारबन्धनयोः द्वयोः भागयोः सूचीकरणतिथिः मूल्यतिथिः च २०२४ तमस्य वर्षस्य अगस्तमासस्य २९ दिनाङ्कः अस्ति ।

एवरब्राइट् सिक्योरिटीजस्य मुख्यः स्थिर-आय-विश्लेषकः झाङ्ग-जू इत्यनेन उक्तं यत् २९ दिनाङ्के निर्गमनं परिपक्व-बन्धकानां निरन्तरता अस्ति, अद्यापि च "कोषः तत् बैंकाय निर्गच्छति, तथा च बैंकः तत् केन्द्रीयबैङ्काय समर्पयति" इति उपयुज्यते । मॉडल्, अतः बन्धकविपण्ये आपूर्ति-माङ्ग-स्थितिः न प्रभावितं करिष्यति ।