समाचारं

सान्यायाः समुद्रतटाः पुनः विदेशेषु “पर्यटकैः” सङ्कीर्णाः सन्ति, पर्यटकानाम् आकर्षणस्य महती प्रतिमानं आरब्धम् अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[यत् अपि रोचकं तत् "स्थानांतरण"-विधिः । "सान्यायाः पर्यटनस्य प्रचारार्थं विदेशं गमनस्य अतिरिक्तं वयं अन्येभ्यः आन्तरिकनगरेभ्यः आगच्छन्तः पर्यटकाः अपि आकर्षयामः ये पारगमनस्य अनन्तरं सान्या-नगरं गन्तुं रुचिं लभन्ते, तथा च बीजिंग, शाङ्घाई, ग्वाङ्गझौ, शेन्झेन्, हाङ्गकाङ्ग, इत्यादिषु प्रमुखनगरेषु क्षेत्रेषु च तस्य प्रचारं कुर्मः। तथा मकाऊ।" ]

"नगरम् अथवा न नगरम्?" इति चीनदेशे यात्रायां आगच्छन्तीनां पर्यटकानाम् इदं वाक्यं मन्त्रं भवति। वर्तमानकाले आन्तरिकपर्यटनस्य व्यापकपुनरुत्थाने सान्या विशेषतया उत्तमं प्रदर्शनं कृतम् अस्ति अवकाशदिनेषु अपि सान्या-नगरस्य समुद्रतटेषु सर्वत्र गोरा-रूसी-पर्यटकाः दृश्यन्ते

२९ अगस्त दिनाङ्के सान्यानगरे ९ तमः वैश्विकः नगरपर्यटनप्रवर्धनसंस्थानां मञ्चः आयोजितः । सान्या नगरपालिकापर्यटनविकासब्यूरो इत्यस्य उपनिदेशकः झाङ्ग हाओ इत्यनेन चीनव्यापारसमाचारसञ्चारमाध्यमेन साक्षात्कारे उक्तं यत् अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं सान्यानगरे आगच्छन्तानाम् पर्यटकानाम् संख्या ४,००,००० अतिक्रान्तवती, तथा च आगच्छन्तीनां पर्यटकानाम् संख्या अपि भविष्यति इति अपेक्षा अस्ति अस्य वर्षस्य अन्ते ६ लक्षं यावत् भवति । आगामिवर्षे विदेशविमानयानानां पुनः आरम्भेण आगामिवर्षे सान्यानगरे आगच्छन्तानाम् पर्यटकानाम् संख्या १० लक्षं यावत् भविष्यति इति अपेक्षा अस्ति, यत् २०१९ तमे वर्षे ९२०,००० आगच्छन्तः पर्यटकानाम् अपेक्षया अधिका भविष्यति

वीजामुक्तिः सहायकं भवति, प्रमुखं परिवहनं पुनः आरभ्यते

द्वीपपर्यटनस्य विशिष्टप्रतिनिधित्वेन सान्या महामारीपूर्वं बहवः विदेशपर्यटकाः प्राप्ताः । "अस्माभिः २०१९ तमे वर्षे ९२०,००० आगच्छन्तः पर्यटकाः प्राप्ताः। महामारीयाः स्थितिः कतिपयवर्षेभ्यः स्थगितवती अस्ति, परन्तु गतवर्षात् क्रमेण सा पुनः स्वस्थतां प्राप्तवती। यथा यथा अधिकाधिकाः विदेशीयाः पर्यटकाः वीजां विना प्रवेशं कर्तुं शक्नुवन्ति तथा तथा अधिकाः विदेशीयाः पर्यटकाः सान्यानगरं आगच्छन्ति" इति झाङ्ग हाओ चीनदेशाय अवदत् व्यापार समाचार।

नीतीनां दृष्ट्या अनेकेभ्यः देशेभ्यः विदेशीयपर्यटकानाम् अतिरिक्तं येषां कृते पूर्वं चीनदेशे वीजारहितप्रवेशः प्राप्तः, अस्मिन् वर्षे जुलैमासे एकेन सुसमाचारेन हैनान्-नगरे विशेषतः सान्या-नगरे आन्तरिकपर्यटनं वर्धितम्।