समाचारं

अन्ततः वर्षस्य प्रथमार्धे दुग्धचूर्णस्य भण्डारस्य प्रदर्शनं पुनः प्राप्तम् अन्तर्राष्ट्रीयीकरणं नूतनः मार्गः भवितुम् अर्हति वा?

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[गतकेषु वर्षेषु जन्मसङ्ख्यायाः न्यूनतायाः कारणात् ० तः ३ वर्षाणि यावत् आयुषः घरेलुबालानां कुलसंख्या २०१८ तमे वर्षे ५०.१ मिलियनतः २०२३ तमे वर्षे २८.५ मिलियनं यावत् न्यूनीभूता अस्ति ।दुग्धचूर्णविपण्यस्य समग्रसंकोचनं जातम् अपि च सूचीकृतदुग्धचूर्णकम्पनीनां क्षयः अभवत् । ] .

निरन्तरं क्षयम् अनुभवित्वा, देशी-विदेशीय-मुख्यधारा-शिशु-सूत्र-सूचीकृत-कम्पनीनां प्रदर्शनम् अन्ततः अस्मिन् वर्षे प्रथमार्धे पुनः प्राप्तुं आरब्धम्, मातृ-शिशु-बृहत्-आँकडा-मञ्चेन अपि ज्ञातं यत् घरेलु-मातृ-शिशु-भण्डारेषु दुग्ध-चूर्ण-विक्रयः अपि पुनः वृद्धिं प्रारभत | वर्षस्य प्रथमार्धे । परन्तु उद्योगस्य दृष्ट्या प्रदर्शनस्य पुनर्प्राप्तेः एषः दौरः मुख्यतया नकआउट-परिक्रमणानां अनन्तरं विपण्य-सान्द्रतायाः वृद्ध्या आगच्छति, उद्योगस्य पुनर्प्राप्तेः च पुष्टिः अवशिष्टा अस्ति

दुग्धचूर्णस्य भण्डारस्य प्रदर्शनं सामूहिकरूपेण पुनः उत्थापितम्

अगस्तमासस्य २८ दिनाङ्के सायं चीनदेशस्य बृहत्तमा सूचीकृता दुग्धचूर्णकम्पनी चीनफेइहे (०६१८६.एचके) इत्यनेन स्वस्य अर्धवर्षस्य परिणामस्य घोषणा कृता वर्षस्य प्रथमार्धे १०.०९ अरब युआन् इति राजस्वं प्राप्तम् । वर्षे ३.७% वृद्धिः, तथा च मूलकम्पनीयाः कारणीयः शुद्धलाभः १.९१ अरब युआन्, वर्षे वर्षे १८.१% वृद्धिः । २०२२ तमे वर्षे २०२३ तमस्य वर्षस्य प्रथमार्धे च चीन-फेइहे-संस्थायाः राजस्ववृद्धेः दरः क्रमशः १६.२% न्यूनः अभवत्, ०.७% च वर्धितः ।

अस्मिन् एव काले स्वस्य परिणामस्य घोषणां कृतवती औस्नुट्रिआ डेयरी (01717.hk) इत्यस्य स्थितिः अपि एतादृशी एव अस्ति, वर्षस्य प्रथमार्धे 3.68 अरब आरएमबी राजस्वं प्राप्तवान्, यत् वर्षे वर्षे 4.8% वृद्धिः अभवत् । ।

a2 milk company इत्यस्य अर्धवार्षिकप्रतिवेदने अपि दर्शितं यत् तस्य कुलराजस्वं 1.68 अरब न्यूजीलैण्ड डॉलरं यावत् अभवत्, यस्मिन् शिशुसूत्रस्य राजस्वं 4.6% वर्धमानं 1.16 अरब न्यूजीलैण्ड डॉलरं यावत् अभवत्, तथा च तस्य विपण्यभागस्य क्रमाङ्कनं अपि उद्योगे ५ क्रमाङ्कं यावत् वर्धितम् ।