समाचारं

"द्वयोः अटलसिद्धान्तयोः" पालनम् कुर्वन्तु तथा च चीनीयलक्षणैः सह आधुनिक उद्यमव्यवस्थायां सुधारं कुर्वन्तु - द्वादशप्रान्तीयदलसमितेः सप्तमपूर्णसत्रे केन्द्रीकृत्य2

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २३ दिनाङ्कात् २४ दिनाङ्कपर्यन्तं चीनस्य साम्यवादीदलस्य १२ तमे शाण्डोङ्गप्रान्तीयसमितेः सप्तमं पूर्णसत्रं जिनान्नगरे सफलतया सम्पन्नम् । पूर्णसत्रे २० तमे सीपीसी केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनायाः निकटतया अनुसरणं कृत्वा "२० तमे सीपीसी-केन्द्रीयसमितेः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितुं चीनस्य साम्यवादीपक्षस्य शाडोङ्गप्रान्तीयसमितेः रायाः" इति समीक्षां कृत्वा अनुमोदनं कृतम् केन्द्रीयसमित्या तथा च सुधारेषु अधिकव्यापकरूपेण गभीरीकरणे अग्रणीरूपेण कार्यं कुर्वन्" ("मताः" इति उच्यते) ), सुधारं अधिकं व्यापकरूपेण गभीरं कर्तुं नूतनयात्रायां चीनीयशैल्याः आधुनिकशाडोङ्गस्य अभ्यासं प्रवर्धयितुं च शाण्डोङ्गस्य विचाराणां उपायानां च अध्ययनं कृत्वा तैनातवान् .
समाजवादी विपण्य-आर्थिक-व्यवस्था चीनी-लक्षणैः सह समाजवादस्य प्रमुखा सैद्धान्तिक-व्यावहारिक-नवीनता अस्ति तथा च सुधारस्य उद्घाटनस्य च प्रमुखा उपलब्धिः अस्ति "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः निर्णयः अग्रे व्यापकरूपेण गभीरीकरणं चीनीयआधुनिकीकरणं च प्रवर्धयितुं" ("निर्णयः" इति उच्यते) साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रेण समीक्षितः अनुमोदितः च चीनदेशेन "उच्चस्तरीयसमाजवादीबाजार-आर्थिकव्यवस्थायाः निर्माणस्य" प्रस्तावः कृतः तथा च "मूलभूतसमाजवादी आर्थिकव्यवस्थायाः पालनाय तथा च "मूलभूतसमाजवादीनां आर्थिकव्यवस्थायाः सुधारणे" "'अचलसिद्धान्तद्वयस्य' पालनम्, कार्यान्वयनञ्च" तथा च "पूरकलाभानां सामान्यविकासस्य च प्रचारः" इति बोधः विभिन्नस्वामित्व अर्थव्यवस्थानां" इति । प्रान्तीयदलसमितेः पूर्णसत्रे अस्माभिः उच्चस्तरीयसमाजवादीबाजार-आर्थिकव्यवस्थायाः सुधारणे प्रथमाः भवितुम्, राज्यस्वामित्वयुक्तानि पूंजीम्, राज्यस्वामित्वयुक्तानि च उद्यमाः सशक्ताः, उत्तमाः, बृहत्तराः च कर्तुं, नीतेः सुधारः च कर्तुं प्रयत्नः करणीयः इति अपेक्षा आसीत् निजी अर्थव्यवस्थायाः विकासजीवनशक्तिं उत्तेजितुं व्यवस्था।
शाण्डोङ्गः एकः प्रान्तः अस्ति यत्र राज्यस्वामित्वयुक्ताः सम्पत्तिः उद्यमाः च बहुसंख्याकाः सन्ति । "द्वयोः अचञ्चलयोः" कार्यान्वयनतन्त्रस्य उन्नयनार्थं प्रथमं अस्माभिः राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारं गभीरं कर्तव्यं, तथा च राज्यस्वामित्वयुक्तराजधानीराज्यस्वामित्वयुक्तानि उद्यमाः च दृढतराणि, उत्तमाः, बृहत्तराणि च कर्तव्यानि। "मताः" राज्यस्वामित्वयुक्तानां उद्यमानाम् मुख्यदायित्वस्य मुख्यव्यापाराणां च प्रबन्धने सुधारं कर्तुं, राज्यस्वामित्वस्य आर्थिकविन्यासस्य अनुकूलनं संरचनात्मकसमायोजनं च प्रवर्धयितुं प्रमुखव्यवस्थाः कुर्वन्ति “राज्यस्वामित्वस्य अर्थव्यवस्थायाः विन्यास-अनुकूलनस्य संरचनात्मक-समायोजनस्य च प्रवर्धनं राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य गभीरीकरणाय एकः आन्तरिकः आवश्यकता अस्ति, येन राज्यस्वामित्वयुक्ताः पूंजीः, राज्यस्वामित्वयुक्ताः उद्यमाः च सशक्ताः, उत्तमाः, बृहत्तराः च भवन्ति राज्यस्वामित्वस्य अर्थव्यवस्थायाः सामरिकमिशनकार्यं वर्धयितुं राष्ट्रिय अर्थव्यवस्थायां राज्यस्वामित्वस्य अग्रणीभूमिकायाः ​​पूर्णं भूमिकां दातुं च महत्त्वपूर्णं कदमम् अस्ति" इति प्रान्तीयस्य निदेशकः मान शेङ्गङ्गः अवदत् राज्यस्वामित्वयुक्त सम्पत्ति पर्यवेक्षण तथा प्रशासन आयोग।
अन्तिमेषु वर्षेषु प्रान्तीय-राज्यस्वामित्वयुक्ताः उद्यमाः वास्तविक-अर्थव्यवस्थायाः विकासाय स्व-मुख्य-व्यापारेषु केन्द्रीकरणस्य आग्रहं कृतवन्तः, सामरिक-पुनर्गठनं व्यावसायिक-एकीकरणं च गहनतया प्रवर्धितवन्तः, पारम्परिक-उद्योगानाम् परिवर्तनं उन्नयनं च सामरिक-उदयमान-उद्योगानाम् संवर्धनं च सशक्ततया प्रवर्धितवन्तः "अस्मिन् वर्षे प्रथमार्धे प्रान्तीय-उद्यमानां मुख्यव्यापारनिवेशस्य अनुपातः ९५% अधिकः आसीत्, अनुसंधानविकासनिवेशः वर्षे वर्षे १२.२% वर्धितः, प्रान्तीयराज्यस्वामित्वस्य ९०% अधिकं च केन्द्रीकृतः आसीत् 'शीर्षदश' उद्योगेषु तथा आधारभूतसंरचनेषु, महत्त्वपूर्णेषु खनिजसंसाधनेषु तथा सार्वजनिकसेवासु "क्षेत्रेषु" म्यान् शेङ्गङ्गः अवदत् यत् परिनियोजनस्य आवश्यकतानुसारं अग्रिमः कदमः स्टॉकस्य समायोजनं तथा च वृद्धिं अनुकूलनं, योजनामार्गदर्शनं नीतिं च वर्धयितुं भविष्यति समर्थनं करोति, तथा च "शीर्षदशसु" उद्योगेषु प्रान्तीयराज्यस्वामित्वयुक्तायाः पूंजीयाः एकाग्रतां प्रवर्धयति, आधारभूतसंरचना, तथा च महत्त्वपूर्णाः खनिजसंसाधनाः सार्वजनिकसेवाः इत्यादीनि प्रमुखक्षेत्राणि केन्द्रीकृतानि सन्ति, तथा च अग्रे-दृष्टि-रणनीतिक-उदयमान-उद्योगाः केन्द्रीकृताः सन्ति
प्रौद्योगिकी नवीनता एव मूलचालकशक्तिः अस्ति या उद्यमानाम् उच्चगुणवत्तायुक्तविकासं प्रवर्धयति । "शाण्डोङ्गः देशस्य समग्रविकासे राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च एकीकरणं अधिकं प्रवर्धयितुं अर्हति, यत् अस्माकं प्रान्ते आर्थिकसामाजिकविकासे नवीनतां वर्धयितुं निरन्तरं सहायतां कर्तुं महत् महत्त्वपूर्णम् अस्ति "मतेषु" नवीनतां प्रवर्धयितुं राज्यस्वामित्वयुक्तानां उद्यमानाम् व्यवस्थाः, सामाजिकविज्ञानस्य अकादमीयाः अर्थशास्त्रसंस्थायाः निदेशकः शाण्डोङ्ग झाङ्ग निआनमिंग् इत्यस्य मतं यत् राज्यस्वामित्वयुक्तानां उद्यमानाम् समर्थनं राष्ट्रिय नवीनताव्यवस्थायां एकीकृत्य भवितव्यम्, तथा प्रान्तस्य मुख्यालयस्य अर्थव्यवस्थां अधिकं सुदृढं कर्तुं आर्थिकं मञ्चशक्तिं च आरभ्य केन्द्रीय उद्यमनवाचारसङ्घटनानाम् निर्माणे भागं गृहीत्वा केन्द्रीय उद्यममुख्यालयस्य, सहायककम्पनीनां, अनुसंधानविकाससंस्थानां इत्यादीनां स्थानान्तरणं शाडोङ्गनगरं प्रति प्रवर्धयितुं प्रयत्नाः करणीयाः। "बहिः गन्तुं" पहलं कुर्वन्तु, केन्द्रीय-उद्यमानां आवश्यकतानां सक्रियरूपेण प्रतिक्रियां कुर्वन्तु, राष्ट्रिय-स्तरीय-प्रमुख-परियोजनासु, प्रमुख-वैज्ञानिक-अनुसन्धानेषु, प्रमुख-मञ्चेषु च सक्रियरूपेण भागं गृह्णन्तु, अस्माकं प्रान्तस्य राज्यस्वामित्वस्य मूल-नवाचार-क्षमतां स्तरं च अधिकं वर्धयन्तु | सम्पत्तिः तथा राज्यस्वामित्वयुक्ताः उद्यमाः। विश्वस्तरीयस्य उद्यमस्य निर्माणस्य लक्ष्यं लंगरं कृत्वा ब्राण्डस्य मूल्यं वर्धयन्तु।
चीनीयलक्षणयुक्तस्य आधुनिक उद्यमव्यवस्थायाः उन्नयनार्थं चीनीयलक्षणयुक्तस्य समाजवादीव्यवस्थायाः लाभं पूर्णं क्रीडां दातुं, दलस्य नेतृत्वं सुदृढं कर्तुं, निगमशासनस्य उन्नयनं च कर्तुं अस्माभिः ध्यानं दातव्यम्। अन्तिमेषु वर्षेषु अस्माकं प्रान्ते चीनीयलक्षणयुक्तानां राज्यस्वामित्वयुक्तानां उद्यमानाम् आधुनिकनिगमशासनमूल्यांकनपद्धतीनां मसौदां कृत्वा सुधारं कृतवान् यत् उद्यमशासनसञ्चालनस्य अधिकमानकीकरणाय उद्यमानाम् मार्गदर्शनं करोति। "मताः" निगमशासने दलनेतृत्वस्य प्रभावी एकीकरणस्य तन्त्रे सुधारं कर्तुं प्रस्तावन्ति। "वयं प्रान्तीयदलसमित्या नियुक्तानां चीनीयलक्षणैः सह राज्यस्वामित्वयुक्तानां उद्यमानाम् आधुनिकनिगमशासनमूल्यांकनतन्त्रं कार्यान्विष्यामः, उद्यमपक्षसमित्या पूर्वसंशोधनस्य 'त्रयः सूचीः' गतिशीलरूपेण अनुकूलितं करिष्यामः, तस्य कुशलं मानकीकृतं च संचालनं प्रवर्धयिष्यामः निदेशकमण्डलं, तथा च प्रबन्धनसदस्यानां तथा अनुबन्धप्रबन्धनस्य अवधिव्यवस्थायाः गहनकार्यन्वयनं करिष्यामः वयं गुणवत्ताविस्तारपरियोजनानि करिष्यामः, विपण्य-उन्मुखसञ्चालनतन्त्रेषु सुधारं करिष्यामः, चीनीयलक्षणैः सह आधुनिकउद्यमव्यवस्थायां निरन्तरं सुधारं करिष्यामः च," मान शेङ्गङ्गः उक्तवान्‌।
चीनीय-लक्षणैः सह आधुनिक-उद्यम-व्यवस्थायां सुधारं कर्तुं अस्माभिः उद्यमानाम् व्यावसायिक-सञ्चालकानां रूपेण स्थितिः सम्माननीया, समस्या-उन्मुख-दृष्टिकोणस्य पालनम्, वर्गीकृत-नीतिः कार्यान्वितुं, उद्यम-आकारस्य, विकासस्य चरणस्य, स्वामित्व-प्रकृतेः इत्यादीनां आधारेण मार्गदर्शनं सुदृढं कर्तव्यम् |. निजी अर्थव्यवस्था समाजवादी विपण्य अर्थव्यवस्थायाः महत्त्वपूर्णः भागः अस्ति इति पूर्णसत्रे प्रस्तावितं यत् निजी अर्थव्यवस्थायाः विकासजीवनशक्तिं प्रोत्साहयितुं नीतिव्यवस्थायां सुधारः करणीयः।
"'किमपि अविक्षिप्तं न भवति' इति व्यावसायिकवातावरणं उद्यमानाम् स्वस्थवृद्ध्यर्थं महत्त्वपूर्णा मृत्तिका अस्ति।" यिशुई काउण्टी मार्केट सुपरविजन ब्यूरो इत्यनेन "स्मार्ट सुपरविजन" मॉडल् अभिनवरूपेण कार्यान्वितः, उत्पादनस्य संचालनस्य च प्रमुखक्षेत्रेषु निगरानीयसाधनं तथा च खानपानकम्पनयः विद्यालयस्य कैन्टीन इत्यादिषु स्थलेषु च अन्तर्जालपर्यवेक्षणमञ्चेन सह संयोजयित्वा सर्वमौसमदूरस्थनिरीक्षणं पर्यवेक्षणं च प्राप्तुं शक्यते "वयं कार्यस्थले शासनस्य मानकीकरणं कुर्मः, कानूनप्रवर्तनप्रक्रियाणां मानकानां च परिष्कारं कुर्मः, उद्यमनिरीक्षणानाम् आवृत्तिं अनुकूलयामः, उद्यमानाम् कृते 'एकद्वारे प्रवेशं कृत्वा बहुविधविषयाणां निरीक्षणं' प्राप्तुं सख्तीपूर्वकं 'उद्यमप्रवेशसमये कोड्स् स्कैन् कुर्मः'। वयं कार्यान्वयामः निरीक्षणसूचनासाझेदारी तथा परिणामानां परस्परं आदानप्रदानं बहुपक्षैः पुनः पुनः निरीक्षणं ज्ञात्वा परिहरन्तु" इति लियू शुकियाङ्गः अवदत्। एतेषां प्रथानां स्वागतं उद्यमैः कृतम् अस्ति ।
""मताः" अस्य कृते विशिष्टानि आवश्यकतानि व्यवस्थाश्च कुर्वन्ति, ये तृणमूलस्तरस्य समीपे सन्ति, यथार्थतया सह सङ्गताः सन्ति, अस्माकं कृते व्यावहारिकाः प्रभाविणः च सन्ति इति लियू शुकियाङ्गः अवदत् यत् अग्रिमः सोपानः अधिकानि नवीनप्रौद्योगिकीनि निर्मातुं भविष्यति पर्यवेक्षणं स्मार्ट, असंवेदनशीलं, कुशलं, निर्बाधं च उद्यमानाम् कृते कष्टं भारं च योजयति, येन ते स्वस्य मुख्यव्यापारस्य विकासे ध्यानं दातुं शक्नुवन्ति।
एकं उत्तमं विकासवातावरणं विपण्यसंस्थानां संग्रहणार्थं आकर्षयितुं विपण्यजीवनशक्तिं उत्तेजितुं च मूलभूतं गारण्टी भवति । "पूर्णसत्रे व्यावसायिकवातावरणं सुधारयितुम् कार्याणि गभीराणि कर्तुं प्रस्तावितानि, व्यवस्थाः, परिनियोजनानि च कृता, येन प्रशासनिकस्वीकृत्यसेवानां विचाराः मार्गाश्च स्पष्टाः अभवन्, येन बिन्झौ प्रशासनिकस्वीकृत्यसेवाब्यूरो इत्यस्य निदेशकः लु हुइमिन् अवदत्।
उद्यमपूर्णजीवनचक्रसेवानां अत्यावश्यकता अस्ति यत् सर्वं परियोजनायाः परितः परिभ्रमति तथा च सर्वं उद्यमस्य परितः परिभ्रमति। अन्तिमेषु वर्षेषु बिन्झौ-नगरेण "परियोजना राजा अस्ति" इति सेवा-अवधारणा दृढतया स्थापिता, सुधारे पहलं कृत्वा सफलतां प्राप्तवती, तथा च अभियांत्रिकी-निर्माण-परियोजनानां समानान्तर-अनुमोदनं, एकीकरणम् इत्यादीनां राष्ट्रव्यापी-अनुमोदन-प्रक्रियाणां श्रृङ्खलायाः अन्वेषणं कृत्वा कार्यान्वितं च बहुविधघोषणा (सार्वजनिकघोषणा), तथा च अनुमोदनप्रक्रियाणां निबन्धनार्थं पट्टे गृहीतभूमिः , प्रान्तस्य प्रथमा अभिनवः उपक्रमः । "वयं 'एकं कार्यं कुशलतापूर्वकं करणं' सुधारस्य चालकशक्तिरूपेण गृह्णीमः, तथा च 'बिन्झौ विचारणीयं' सेवाब्राण्ड् पालिशं कुर्मः। 'एकं वस्तु' चिन्तनेन वयं मूल्यवर्धितसुविधाप्रतिरूपं उद्घाटयिष्यामः सरकारीसेवाः, नवीनतां एकीकृत्य, प्रमुखाणि सफलतानि कुर्वन्ति, तथा च ' एकं कार्यं कुशलतया कर्तुं आरभ्य सर्वं कुशलतया कर्तुं यावत्, वयं विपण्य-उन्मुखं, कानूनी, अन्तर्राष्ट्रीयं प्रथमश्रेणीव्यापारवातावरणं निर्मातुं साहाय्यं करिष्यामः," इति लु हुइमिन् अवदत्।
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे एकीकृतराष्ट्रीयबाजारस्य निर्माणं उच्चस्तरीयसमाजवादीबाजारआर्थिकव्यवस्थायाः निर्माणस्य महत्त्वपूर्णः भागः इति मन्यते। सम्प्रति एकीकृतराष्ट्रीयविपण्यनिर्माणे अद्यापि "अवरोधबिन्दवः" सन्ति, उत्पादनकारकाणां विपण्यप्रधानविनियोगं, वस्तूनाम् परिसञ्चरणं च बाधन्ते ये समस्याः अद्यापि विद्यन्ते "अवरोधबिन्दून्" कथं भङ्ग्य सक्रियरूपेण सेवां कर्तुं राष्ट्रियएकीकृतबाजारे एकीकृत्य च अस्य प्रान्तीयदलसमितेः पूर्णसत्रस्य प्रमुखनियोजनेषु अन्यतमम् अस्ति।
सम्पूर्णः देशः शतरंजस्य क्रीडा अस्ति, सुचारुसञ्चारः, स्थानीयसंरक्षणस्य उन्मूलनं, निष्पक्षप्रतियोगितायाः प्रवर्धनं च प्रमुखबिन्दवः सन्ति । "राष्ट्रीय एकीकृतबाजारे सेवानां एकीकरणं त्वरयन् ज़ाओझुआङ्ग आर्थिकविकासक्षेत्रं 'सुधार उच्चभूमिः' निर्मातुं व्यावसायिकवातावरणस्य प्रतिस्पर्धां कर्तुं परिवर्तनं कुर्वन् अस्ति। उक्तवान् यत् zaozhuang आर्थिकविकासक्षेत्रं नवीनसामग्रीषु केन्द्रितं भवति, ऊर्जा तथा नवीनचिकित्सा इत्यादिषु प्रमुखेषु उद्योगेषु नवीनशृङ्खलाविस्तारः च सशक्तशृङ्खलापरियोजनाभिः चीनराष्ट्रीयनिर्माणसामग्री नवीनसामग्री औद्योगिक इत्यादीनां विशेषताव्यावसायिकपार्कानाम् ब्राण्डप्रभावं औद्योगिकसमुच्चयप्रभावं च अधिकं वर्धितम् पार्क तथा चीन पशुचिकित्सा औषध उपत्यका, तथा बृहत् परियोजनाओं तथा श्रृङ्खला गुरु परियोजनाओं के आकर्षण में उत्कृष्ट परिणाम प्राप्त किया .
"प्रान्तीयदलसमितेः पूर्णसत्रे वास्तविकतायाः संयोजनं, लक्षितरूपेण सुधारकार्यस्य योजना, सुधारस्य सटीकतायां सुधारः च भवति, यत् तृणमूलस्तरस्य 'समस्यानां समाधानं' कथं कर्तव्यमिति महत् मार्गदर्शकं महत्त्वम् अस्ति झाओजुन् इत्यनेन उक्तं यत् अग्रिमे चरणे ज़ाओझुआङ्ग आर्थिकविकासक्षेत्रं "कठिनवातावरणात्" "मृदुवातावरणं" प्रति स्थानान्तरं करिष्यति, "कठिन छूटात्" "मृदुसेवासु" स्थानान्तरं करिष्यति, संसाधनसूचीं व्यापकरूपेण क्रमेण स्थापयति, "वयं किम्" इति ज्ञास्यति have", निवेशसंसाधनानाम् सूचीं एकदृष्ट्या स्पष्टं कृत्वा; "भविष्यत्काले किं दीयते" इति चिन्तयन्, औद्योगिकसमूहेषु रणनीतिकनिवेशकानां परिचयं प्रोत्साहयन् च समीपस्थं व्यापकं च विकासं कुर्वन्तु;निवेशप्रवर्धनतन्त्रे व्यापकरूपेण सुधारं कुर्वन्ति, "भविष्यत्काले किं इच्छन्ति" इति विषये ध्यानं ददातु, औद्योगिकशृङ्खलायाः सुदृढीकरणं, पूरकं, विस्तारं च परितः सहकारिरूपेण विकासं कुर्वन्तु ।
(साक्षात्कारे दाझोङ्ग दैनिकस्य संवाददाता यू xinyue, chen xiaowan, du huisheng, wang kai तथा meng lingyang, संवाददाता झांग zhiwei भागं गृहीतवन्तः)
प्रतिवेदन/प्रतिक्रिया