समाचारं

पूर्वसरोवरी टिप्पणी: लघु-वीडियो “रजतकेशानां मृगयास्थलम्” न भवेत्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

app डाउनलोड् कृत्वा चलन् धनं अर्जयन्तु? वृद्धानां दैनन्दिनजीवनस्य सर्वेषु पक्षेषु पालनाय बुद्धिमान् एआइ रोबोट् क्रेतुं १४०,००० युआन् व्यययित्वा? चकाचौंधं जनयन्तः विज्ञापनाः वृद्धानां कृते ऑनलाइनजीवनं कठिनं कुर्वन्ति। अधुना बहवः लघु-वीडियो-मञ्चाः वृद्ध-उपयोक्तृणां लक्ष्यं कृत्वा तेषां सामग्रीनां कृते व्यापकं ध्यानं आकर्षितवन्तः ।
विभिन्नाः “धननिर्माण-अनुप्रयोगाः” वृद्ध-उपयोक्तृभ्यः अंकं अर्जयितुं पादचालनम् इत्यादिभिः नौटंकीभिः आकर्षयन्ति एकवारं डाउनलोड् कृत्वा पञ्जीकरणं कृत्वा व्यक्तिगतसूचनानाम् सुरक्षां सुनिश्चितं कर्तुं कठिनं भविष्यति सॉफ्टवेयरः वृद्धान् धनव्ययस्य कृते अपि प्रेरयति निष्कासनराशिं पूरयितुं वर्चुअल् मुद्राः क्रियन्ते प्रत्येकं पैसां प्रति त्रीणि चतुःशतानि यावत् दातुं सामान्यघटना अस्ति। स्वास्थ्यविशेषज्ञाः इति दावान् कुर्वन्तः विविधाः खाताः भिडियोषु "स्वास्थ्यसूत्राणां" विषये वदन्ति, येन वृद्धाः उपयोक्तारः प्रतिदिनं लाइवप्रसारणकक्षे प्रवेशं कर्तुं शक्नुवन्ति, व्यङ्ग्यात्मकं नाम "व्याख्यानं शृण्वन्" इति, परन्तु वस्तुतः ते महत् स्वास्थ्यं उत्पादं विक्रयन्ति वृद्धाः, पृष्ठतः महतीं लाभं कृत्वा जनाः वाक्हीनाः भवन्ति। वृद्धाः "अन्तर्जालेन सह सम्पर्कं कर्तुं" प्रोत्साहयितव्याः तथापि वृद्धाः अल्पकालं यावत् अन्तर्जालस्य सम्पर्कं कृतवन्तः सन्ति, अन्तर्जाल-घोटालानां पत्ताङ्गीकरणस्य तदनुरूप-क्षमतायाः अभावः अपि अस्ति "धननिर्माण-एप्स्" "स्वास्थ्य-वर्गाः" इत्यादिभिः विपणन-अभियानैः वृद्धानां लक्ष्यं जातम् अस्ति । सर्वत्र विद्यमानं मिथ्याविज्ञापनं, सॉफ्टवेयरस्य दुर्भावनापूर्णं डाउनलोड् करणं च "विश्वासं कर्तुं अभयम्", "उपयोगं कर्तुं अभयम्", "मूर्खतां प्राप्तुं सुलभं" "अधिकारस्य रक्षणं कठिनम्" च वृद्धानां डिजिटलजीवने सामान्यबाधाः अभवन्
यद्यपि अस्माकं देशः अङ्कीयजीवनस्य अन्तरं निवारयितुं वृद्धानां जीवनं स्मार्टयुगे आनेतुं च अङ्कीययुगानुरूपपरिवर्तनपरियोजनानां प्रचारार्थं सर्वप्रयत्नाः कुर्वन् अस्ति तथापि "अन्तर्जालसङ्गणकेन सह सम्बद्धानां" वृद्धानां संख्या अपि वर्धमाना अस्ति परन्तु बृहत्-आँकडा-एल्गोरिदम्-द्वारा आनीता "रजत-केश-मृगया"-घटना दर्शयति यत् डिजिटल-वृद्धावस्था-अनुकूलं परिवर्तनं "हार्डवेयर" इत्यत्र न स्थगितुं शक्नोति, न केवलं वृद्धानां कृते कार्यक्रमानां वा उपकरणानां वा डिजाइनं करणीयम्, अपितु सक्रियरूपेण क डिजिटल वृद्धावस्था-अनुकूलं वातावरणं, प्रचार-क्षेत्रे तथा च वृद्धानां ऑनलाइन-जीवनस्य रक्षणार्थं पर्यवेक्षण-प्रयत्नाः करणीयाः।
जालसुरक्षायाः निर्वाहः, वृद्धानां अधिकारानां हितानाञ्च रक्षणं च एकस्मिन् दिने प्राप्तुं न शक्यते, लघु-वीडियो-मञ्चस्य मुख्यं उत्तरदायित्वं च वहितव्यं लघु-वीडियो-मञ्चस्य वृद्धावस्था-अनुकूल-रूपान्तरणं न केवलं वृद्धानां सुविधां दातव्यम् |. परन्तु परिचालनस्य मानकीकरणं, मञ्चसामग्रीसमीक्षां सुदृढीकरणं, स्क्रीनिंगतन्त्रस्य अनुकूलनं च । तत्सह समाजस्य सर्वेभ्यः क्षेत्रेभ्यः संयुक्तप्रयत्नाः आवश्यकाः सन्ति । यथा, वृद्धानां अन्तर्जालसाक्षरतासुधारार्थं प्रचारं शिक्षां च सुदृढां कर्तुं सर्वकारः समुदायैः सह कार्यं कर्तुं शक्नोति, ऑनलाइन-अफलाइन-प्रशिक्षणेन, सरल-प्रचार-सामग्रीणां उत्पादनेन च, सर्वकारः वृद्धानां जाल-सुरक्षा-ज्ञानस्य निपुणतां प्राप्तुं, तेषां क्षमतां वर्धयितुं च साहाय्यं कर्तुं शक्नोति जालजोखिमानां पहिचानाय। तत्सङ्गमे कानूनविनियमानाम् उन्नतिः, ऑनलाइन-धोखाधडस्य घोरः दण्डः, वृद्धसमूहस्य लक्षणानाम् आधारेण विधिविनियमाः सुदृढाः च भवेयुः तदतिरिक्तं अन्तर्जालस्य हानिकारकसूचनाः स्वच्छं कृत्वा वृद्धानां कृते स्पष्टं अन्तर्जालवातावरणं निर्मातुं विशेषशासनं क्रियते ।
इदं साधु वस्तु यत् वृद्धानां कृते ऑनलाइन-जीवनस्य आनन्दं लब्धुं रजत-अर्थव्यवस्थां च चालयितुं प्रोत्साहयितव्यं केवलं समग्रसमाजस्य संयुक्तप्रयत्नेन, प्रचारेन, पर्यवेक्षणेन च वृद्धाः "साहसेन सर्फं कर्तुं" शक्नुवन्ति। आवाम् एकत्र कार्यं कुर्मः यत् आयुः-अनुकूलं डिजिटल-वातावरणं निर्मातुं शक्नुमः तथा च सुनिश्चितं कुर्मः यत् लघु-वीडियो वृद्धानां कृते सूचना-प्राप्त्यर्थं, सुविधाजनक-जीवनस्य आनन्दं च प्राप्तुं मञ्चः भवेत्, न तु तेषां कृते "मृगया-स्थलम्" इति।
स्रोतः - जिंगचु नेट (हुबेई दैनिक जाल)
लेखकः झोउ जियाओटोंग (जियांगहान जिला, वुहान शहर)
सम्पादकः - डिंग चुफेङ्ग
प्रतिवेदन/प्रतिक्रिया