समाचारं

जीवन्तं बीजिंगं प्रति ध्यानं दत्त्वा आयोजनानां कृते प्रसिद्धं नगरं प्रकाशयतु ciftis क्रीडाविशेषविषयेषु बहवः मुख्यविषयाणि सन्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के २०२४ तमे वर्षे सेवाव्यापारमेलायां क्रीडासेवाविषये विशेषं पत्रकारसम्मेलनं कृतम् ।अस्य सेवाव्यापारमेलायां नव उद्योगविषयेषु अन्यतमः इति नाम्ना क्रीडासेवाविषयः शौगाङ्गपार्क् इत्यत्र सितम्बर् १२ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं भविष्यति। बीजिंगनगरे क्रीडासेवाविषये विशेषप्रदर्शने बहवः मुख्यविषयाणि सन्ति, बहु च ध्यानं आकर्षितवती, येन सूचयति यत् नगरस्य क्रीडासेवाव्यापारः नूतनविकासावकाशानां आरम्भं करिष्यति इति

बीजिंगनगरपालिकक्रीडाब्यूरो इत्यस्य उपनिदेशकः याङ्ग हैबिन् भाषणं कृतवान्

सभायां नगरीयक्रीडाब्यूरो-नेतारः अवदन् यत् नगरीयक्रीडाब्यूरो चीनस्य साम्यवादीदलस्य २० तमे राष्ट्रियकाङ्ग्रेसस्य भावनां तथा च महासचिवस्य शी जिनपिङ्गस्य क्रीडाकार्यविषये महत्त्वपूर्णभाषणस्य भावनां सम्यक् कार्यान्वितं करिष्यति, यत् सामरिकस्य आधारेण भवति राजधानीनगरस्य स्थितिनिर्धारणं, "डबल ओलम्पिकनगरस्य" लाभं पूर्णं क्रीडां दातुं, तथा च क्रीडायाः उन्नतिं त्वरयितुं द्विगुण ओलम्पिकस्य कृते प्रसिद्धस्य अन्तर्राष्ट्रीयघटनानगरस्य रूपेण बीजिंगस्य निर्माणेन "एकवलयम् + चत्वारि क्षेत्राणि" निर्मास्यति + n परिदृश्य" शीर्ष-अन्तर्राष्ट्रीय-कार्यक्रमैः, उच्च-व्यापारिक-मूल्येन, स्थानीय-प्रभावशालिभिः आयोजनैः च समर्थिता घटना-प्रणाली । क्रीडासेवाविषयः बीजिंगस्य क्रीडाविकासरणनीत्याः महत्त्वपूर्णस्य आधिकारिकविमोचनचैनलस्य रूपेण कार्यं करिष्यति, तथा च पूंजीक्रीडारणनीतिनियोजनस्य, नीतिप्रणालीनां, वार्षिककार्यक्रमयोजनानां च श्रृङ्खलां विमोचयितुं योजनां करोति।

इयं क्रीडासेवा विशेषप्रदर्शनी बीजिंगनगरपालिकाक्रीडाब्यूरोद्वारा आयोजिता अस्ति तथा च iqi प्रदर्शनसमूहकम्पनी लिमिटेडद्वारा आयोजिता अस्ति।इदं शौगाङ्गपार्कस्य हॉल ८ तथा १२ मध्ये १२ सितम्बर् तः १६ सितम्बर् पर्यन्तं भविष्यति। "जीवन्तं बीजिंग, आयोजनानां कृते प्रसिद्धं नगरं" इति विषयेण सह अयं क्रीडासेवाविषयः "उच्चगुणवत्तायुक्तानां आयोजनानां, क्रीडा-उद्योगे नूतन-उत्पादकता-विकासः, अन्तर्राष्ट्रीयकरण-स्तरस्य निरन्तर-सुधारः च" इति त्रयाणां मुख्यविषयाणां विषये केन्द्रितः अस्ति व्यापकरूपेण अन्तर्राष्ट्रीयक्रीडाकार्यक्रमाः, हिम-हिमक्रीडासेवाः, क्रीडाः प्रदर्शयन्ति एकीकृतसेवानां तथा उदयमानप्रवृत्तिक्रीडासेवानां क्षेत्रेषु नवीनतमाः उपलब्धयः।

अस्मिन् वर्षे क्रीडासेवाविशेषप्रदर्शनक्षेत्रस्य कुलक्षेत्रं ११,१०० वर्गमीटर् इति अपेक्षा अस्ति , तथा उदयमानप्रवृत्तिक्रीडासेवाः व्यापकरूपेण क्रीडासेवानां मूलभूतवर्गाः समाविष्टाः सन्ति तथा च देशविदेशयोः बहवः सुप्रसिद्धाः क्रीडाकम्पनयः संस्थाश्च प्रदर्शन्यां भागं गृहीतवन्तः।

अस्मिन् प्रदर्शने ३०० तः अधिकाः घरेलुविदेशीयाः क्रीडाब्राण्ड्-समूहाः भागं गृह्णन्ति, येषु अन्तर्राष्ट्रीयकरणस्य दरः ५६% तः न्यूनः नास्ति, यत्र ३० अधिकाः देशाः, फ्रान्स्, इटली, स्लोवेनिया, आस्ट्रिया, फिन्लैण्ड् इत्यादीनां क्षेत्राणां च कवरं भवति, येन लाभाः पूर्णतया प्रदर्शिताः सन्ति क्रीडासेवा विषयगतप्रदर्शनस्य अन्तर्राष्ट्रीयपरिधिः आकर्षणं च। चीन-फ्रांस्-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः ६० तमे वर्षे, पेरिस्-नगरे २०२४ तमे वर्षे ग्रीष्मकालीन-ओलम्पिक-क्रीडायाः च संयोगेन, सेवा-व्यापार-मेले विशेषतया फ्रान्स-देशः अस्मिन् वर्षे अतिथिदेशः भवितुम् आमन्त्रितः अस्ति क्रीडातत्त्वानि, चीन-फ्रांस्-देशयोः कृते अवसरान् प्रदातुं क्रीडाक्षेत्रे सहकार्यं सुदृढं कृत्वा नूतनाः अवसराः प्राप्यन्ते। क्रीडासेवाविषये फ्रांसदेशस्य दूतावासेन सह सहकार्यं स्थापितं अस्ति फ्रांसदेशस्य क्रीडाशिक्षासमूहः, फ्रेंचवेवलैण्ड्स् च बूथं स्थापयित्वा क्रीडासेवाविषये प्रचारं करिष्यन्ति।

तदतिरिक्तं डब्ल्यूटीटी ग्राण्डस्लैम-क्रीडायां सावधानीपूर्वकं योजनाकृतानां स्थलप्रदर्शनानां उपयोगः अपि भविष्यति यत् प्रत्येकं आगन्तुकं अस्य अन्तर्राष्ट्रीय-टेबल-टेनिस्-क्रीडायाः अनन्त-आकर्षणं रोमाञ्चकारी-क्षणं च निकटतः अनुभवितुं शक्नोति |. आयोजनानि क्रियाकलापाः च बीजिंग-नगरं प्रसिद्धं डबल-ओलम्पिक-अन्तर्राष्ट्रीय-इवेण्ट्-नगरं निर्मातुं साहाय्यं कुर्वन्ति यतः बीजिंग-नगरेण डबल-ओलम्पिक-क्रीडायाः प्रमुखान् अवसरान् हृत्वा अन्तर्राष्ट्रीय-क्रीडा-कार्यक्रमेषु सक्रियरूपेण आवेदनं कृतम् अस्ति तथा च प्रमुख-क्रीडा-कार्यक्रमानाम् आतिथ्यं कृतम् अस्ति विगतत्रयवर्षेषु बीजिंगनगरे एकलक्षाधिकक्रीडाकार्यक्रमाः अभवन् ।

नगरपालिकाक्रीडाब्यूरो इत्यस्य नेतारः अवदन् यत् ते सम्प्रति आयोजनस्य आर्थिकविकासविन्यासस्य सशक्ततया योजनां कुर्वन्ति, सामाजिक अर्थव्यवस्थायां आयोजनस्य आकर्षणप्रभावं पूर्णं क्रीडां ददति, आयोजनस्य प्रसारं प्रचारं च सुदृढं कुर्वन्ति, क्रीडायाः एकीकरणं प्रवर्धयन्ति , व्यापारः, संस्कृतिः पर्यटनं च, क्रीडा उपभोगस्य विस्तारः, राजधानीयाः उच्चगुणवत्तायुक्तस्य अर्थव्यवस्थायाः उत्तमसेवा च ।

अयं क्रीडासेवाविषयः अन्तर्राष्ट्रीयब्राण्ड्-कार्यक्रमाः, क्षेत्रीय-कार्यक्रमाः, वाणिज्यिक-कार्यक्रमाः च समाविष्टाः अनेकेषां क्रीडा-कार्यक्रमानाम् निर्माणे केन्द्रीभूताः भविष्यन्ति । तेषु किशोराणां स्वस्थवृद्ध्यर्थं बीएमएक्स, टेकबल्, वर्चुअल् साइकिलिंग् इत्यादिषु परियोजनासु युवानां "मास्टर्स् प्रतियोगिताः" आयोजिताः सन्ति । अन्तर्राष्ट्रीयकार्यक्रमानाम् उच्चगुणवत्तायुक्तानां च आयोजनानां प्रदर्शनं कुर्वन् बीजिंगनगरस्य विभिन्नाः क्रीडासङ्घाः स्थले एव युवानां अभिजातप्रतियोगितानां आयोजनं करिष्यन्ति येषु बीएमएक्स, पार्कोर, टेकबल्, हिप-हॉप्, टेबलटेनिस् इत्यादिषु प्रचलनशीलक्रीडासु केन्द्रितं भवति, यत्र डिजिटल-बुद्धिमान् क्रीडाणां निर्माणे केन्द्रितः भविष्यति . .

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : वाङ्ग याङ्ग

प्रतिवेदन/प्रतिक्रिया