समाचारं

baic volleyball club चीनस्य renmin विश्वविद्यालयेन सह सम्बद्धस्य उच्चविद्यालयस्य आर्थिकप्रौद्योगिकीविकासविद्यालयस्य परिसरक्रियाकलापयोः प्रवेशं करोति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्तदिनाङ्के बीजिंग-आटोमोबाइल-वॉलीबॉल-क्लबस्य एथलीट्-प्रशिक्षकाणां प्रतिनिधिभिः रेन्मिन्-विश्वविद्यालयेन सह सम्बद्धे बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्र-विद्यालये वॉलीबॉल-क्रीडां लोकप्रियं कर्तुं आगताः महिलानां वॉलीबॉलप्रशिक्षकः चू हुई, दलस्य सदस्याः जिन् ये, शान् लिङ्कियान्, लियू तियान च, पुरुषाणां वॉलीबॉलक्रीडकाः अदाई ज़िउ, डिङ्ग वेन्कै, झेङ्ग याङ्ग च छात्रैः सह संवादं कृतवन्तः

संक्षिप्तस्वागतसमारोहे baic वॉलीबॉलक्रीडकाः छात्राणां कृते वॉलीबॉलं प्रदत्तवन्तः, छात्राः च प्रतिफलरूपेण परिसरपुतलीः दत्तवन्तः। बीएआईसी-वॉलीबॉल-क्रीडकाः विद्यालयस्य प्रथम-द्वितीय-तृतीय-वॉलीबॉल-दलस्य सदस्येभ्यः अनन्य-वॉलीबॉल-बिल्लान् अपि प्रदत्तवन्तः ।

पश्चात् बीएआईसी पुरुष-महिला-वॉलीबॉल-क्रीडकाः छात्रैः सह मिश्रितदलानि निर्माय स्पर्धां आरब्धवन्तः, वातावरणं च अतीव सजीवम् आसीत् ।

समाचारानुसारं विद्यालयः वॉलीबॉल-क्रीडायाः विकासाय महत् महत्त्वं ददाति यतः २०२१ तमे वर्षे विद्यालयस्य वॉलीबॉल-दलस्य स्थापनायाः अनन्तरं कुल-शताधिक-क्रीडकैः सह त्रीणि महिला-वॉलीबॉल-दलानि निर्मिताः सन्ति

"यदा वॉलीबॉलस्य विषयः आगच्छति तदा प्रथमं सर्वेषां मनसि चीनस्य महिलानां वॉलीबॉलदलस्य महिलानां वॉलीबॉलदलस्य च भावना अस्ति। एषा भावना प्रेरणादायका अस्ति। अस्माकं लक्ष्यं सर्वेषां ग्रेड्स् आच्छादयन् महिलानां वॉलीबॉलदलव्यवस्थां स्थापयित्वा वॉलीबॉलस्य निर्माणं करणीयम् a school sports brand." विद्यालयस्य क्रीडानिदेशिका छात्रा झाङ्ग युआन्हेङ्ग् इत्यनेन उक्तं यत् विद्यालयेन प्रथमं "रेनकाई कप" शीर्षचतुर्णां महिलानां वॉलीबॉल-आमन्त्रण-प्रतियोगितानां आयोजनं कृतम्, यत्र लुहे-मध्यविद्यालयस्य सम्बद्धस्य विद्यालयस्य महिला-वॉलीबॉल-दलस्य महिला-वॉलीबॉल-दलस्य सहभागिता आकर्षिता दलस्य zhongguancun no. 1, तथा च बीजिंग प्रौद्योगिकीसंस्थायाः सम्बद्धस्य प्रयोगात्मकविद्यालयस्य महिलानां वॉलीबॉलदलस्य, प्रतियोगितायाः माध्यमेन च एकत्र प्रगतिः भवति

बीएआईसी महिलावॉलीबॉलदलस्य मुख्यप्रशिक्षिका चू हुई इत्यनेन उक्तं यत् परिसरे आगत्य अस्मिन् कार्ये भागं ग्रहीतुं शक्नुवन् अतीव प्रसन्नता भवति यत् अनेके छात्राः वॉलीबॉलं रोचन्ते, वॉलीबॉलक्रीडायां भागं गृह्णन्ति च।

आगामिमासे २०२४ तमस्य वर्षस्य राष्ट्रियमहिलावॉलीबॉलप्रतियोगितायाः आरम्भः लिओनिङ्ग्-नगरे भविष्यति । चू हुई इत्यनेन उक्तं यत् सम्प्रति समग्रं दलं क्रीडायाः सज्जतां कुर्वन् अस्ति।

अस्मिन् कार्यक्रमे चीनदेशस्य महिलानां वॉलीबॉलदलस्य सदस्यं वाङ्ग मेङ्गजी इत्यपि संवाददाता मिलितवान् । आदानप्रदानसत्रे वाङ्ग मेङ्गजी छात्रान् क्रीडासु सक्रियरूपेण भागं ग्रहीतुं, फिट् भवितुं च प्रोत्साहितवान् । स्पर्धां पश्यन्ती सा काले काले युवानां क्रीडकानां ताडनं कृतवती । सा अवदत् यत् परिसरम् आगत्य अस्मिन् कार्ये भागं ग्रहीतुं आनन्दः भवति।

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झूओरान्

प्रतिवेदन/प्रतिक्रिया