समाचारं

ग्राण्ड् कैनाल् १७२ जियालु काउण्टी गुचेङ्ग हेरिटेज पार्क इत्यस्य बीजिंग-खण्डस्य पार्श्वे पञ्जीकृतसङ्ग्रहालयाः आगामिवर्षे उद्घाटनस्य योजना अस्ति

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त २९ (सम्वादकः जू जिंग्) ग्राण्ड् कैनाल् इत्यस्य बीजिंगखण्डस्य समीपे संग्रहालयानाम् संख्या व्यवस्थितरूपेण वर्धमाना अस्ति। संवाददाता २९ तमे दिनाङ्के बीजिंगनगरपालिकसांस्कृतिकावशेषब्यूरोतः ज्ञातवान् यत् अधुना यावत् ग्राण्डनहरस्य बीजिंगखण्डस्य सप्तजिल्हेषु १७२ पञ्जीकृतसङ्ग्रहालयाः सन्ति, तथा च ७ तत्सदृशाः संग्रहालयाः आधिकारिकतया उद्घाटिताः सन्ति बीजिंग-महानहर-सङ्ग्रहालयः गतवर्षे सर्वेषां कृते उद्घाटितः, तस्य संग्रहालयस्य आधारेण बीजिंग-महानहर-सांस्कृतिककेन्द्रस्य निर्माणस्य योजना अस्ति ।
बीजिंगनगरपालिकासांस्कृतिकावशेषब्यूरोस्य पुरातत्वविभागस्य उपनिदेशकः लियू हैनिङ्ग् इत्यनेन उक्तं यत् हालवर्षेषु बीजिंगदेशेन मूलतः चाङ्गपिङ्गमण्डलस्य बैफुकुआन्स्थले जिउलोङ्गतडागस्य व्याप्तिः पुरातत्त्वसर्वक्षणद्वारा च बैफुक्वान्नगरस्य ऐतिहासिकप्रवाहः स्पष्टीकृतः अस्ति तथा च उत्खननम् अस्य आधारेण, धरोहर-उद्यान-परियोजनायाः प्रथमः चरणः सर्वेषां कृते उद्घाटितः अस्ति पुरातत्त्वीय उत्खननक्षेत्रं ४७० वर्गमीटर् अस्ति, तथा च मिंग-किङ्ग्-वंशात् वी, जिन्-उत्तरवंशपर्यन्तं ११ गृहस्थलानि २२ भस्मगर्ताः च स्वच्छाः कृताः इत्यादि, कुम्भकाराः, चीनीमिश्रणं, मुद्राः, भवनघटकाः च उत्खनिताः
लु काउण्टी प्राचीननगरविरासतनिकुञ्जस्य निर्माणं प्रचलति । फोटो जू जिंग द्वारा
२०१६ तमे वर्षे बीजिंग-नगरपालिकायाः ​​सांस्कृतिक-अवशेष-संस्थायाः टोङ्गझौ-मण्डलस्य लुचेङ्ग-नगरे बृहत्-प्रमाणेन पुरातत्त्व-कार्यं कृतम्, हान-वंशस्य प्राचीन-नगरस्य लु-मण्डलस्य स्थलस्य, तस्य परितः स्थितानां समाधिस्थानानां च आविष्कारः कृतः बीजिंग-उपकेन्द्रस्य प्रारम्भिकनगरविकास-इतिहासस्य अध्ययनं प्रति ।
बीजिंग-नगरस्य उपकेन्द्रे सार्वजनिकपुरातत्वसंकल्पनानां एकीकरणं कृत्वा धरोहरनिकुञ्जं नागरिकान् मिलयिष्यति । लक्सियन गुचेङ्ग हेरिटेज पार्क, यस्य कुलसंरक्षणक्षेत्रं ११३ हेक्टेयर अस्ति, वर्तमानकाले कोरक्षेत्रे निर्माणाधीनः अस्ति, २०२५ तमे वर्षे जनसामान्यस्य कृते उद्घाटितः भविष्यति इति अपेक्षा अस्ति।एतत् उपकेन्द्रस्य इतिहासं एकत्र वक्ष्यति लुक्सियन गुचेंग धरोहर संग्रहालय।
बीजिंग-नगरीय-भूदृश्य-हरित-ब्यूरो-प्रभारी-सम्बद्धस्य व्यक्तिस्य मते, बीजिंग-नगरस्य उपकेन्द्रे एकमात्रं हान-वंश-नगरस्य स्थलं इति नाम्ना, लुक्सियन-गुचेङ्ग-विरासत-उद्यानं उत्तमं हरितं वातावरणं दीर्घं सांस्कृतिकं वातावरणं च प्रदर्शयिष्यति, तथा च परितः जनान् प्रदास्यति इतिहासस्य अनुभवाय, आरामाय च स्थानं बीजिंग-नगरस्य उपकेन्द्रस्य आकर्षणं वर्धयितुं स्थानम् अस्ति ।
प्रभारी व्यक्तिः अवदत् यत् उद्यानस्य नगरीयदृश्यस्य उद्यानदृश्यस्य च निर्माणं प्रचलति, नगरस्थले दृश्यानि च पुष्टपुरातत्त्वाविष्कारानाम् आधारेण पुनर्स्थापनं क्रियते। बीजिंगस्य विद्यमानदेशनिकुञ्जेभ्यः भिन्नः अयं उद्यानः सांस्कृतिकगुणानां उपरि बलं ददाति तथा च कृषिदृश्यक्षेत्रं, सांस्कृतिकानुभवक्षेत्रं, अवकाशविनोदक्षेत्रं, पुरातत्त्वप्रदर्शनक्षेत्रं च विज्ञानलोकप्रियीकरणेन अन्तरक्रियाणां च माध्यमेन पर्यटकानाम् आकर्षणं करिष्यति, तथा च हरितपारिस्थितिकीयां धरोहरपुरातत्त्वनिकुञ्जस्य वातावरणम्।
लु काउण्टी प्राचीननगरखण्डहरसङ्ग्रहालयस्य निर्माणं प्रचलति । फोटो जू जिंग द्वारा
उद्याने स्थिते लुक्सियन-गुचेङ्ग-खण्डहर-सङ्ग्रहालये प्रदर्शनी-भवनं, खंडहर-प्रदर्शनी-भवनं च इत्यादीनि कार्यक्षेत्राणि स्पष्टतया विभक्ताः सन्ति ऐतिहासिक-अवशेषाणां रक्षणार्थं संग्रहालयेन स्वस्य अधिकांशं कार्याणि आधारेण आच्छादन-मृदायाम् अधः स्थापितानि सन्ति न्यूनतमहस्तक्षेपस्य सिद्धान्तः, भूमौ उपरि केवलं द्वितीयतलः एव लघुतमः भवति आयतनात्मकः एकशब्दप्रदर्शनशाला पृथिव्याः आच्छादितस्य परिदृश्यस्य उपरि तिष्ठति, लघु किन्तु सुकुमारं, लघु किन्तु सुन्दरं कलात्मकं परिकल्पनां सृजति संग्रहालयस्य उद्घाटनं उद्यानेन सह युगपत् भविष्यति इति अपेक्षा अस्ति तस्मिन् समये प्रेक्षकाः प्रदर्शनीनां मध्ये वसीयतराज्यसंस्कृतेः क्षेत्रीयसंस्कृतेः च साम्राज्यसंस्कृतेः एकीकृतसंस्कृतेः च परिवर्तनस्य अनुभवं कर्तुं शक्नुवन्ति
सम्प्रति लुक्सियनगुचेङ्ग-विरासत-उद्यानस्य प्रथमचरणं सम्पन्नम् अस्ति, हरितीकरण-परियोजनायाः द्वितीयचरणं च प्रचलति । फलतः लु काउण्टी इत्यस्य प्राचीननगरस्थलं बीजिंगनगरस्य प्रथमं प्रमुखं स्थलं भविष्यति यत् नगरीयमूलसंरचनापुरातत्वस्य समये पूर्णतया रक्षितम् अस्ति तथा च धरोहरनिकुञ्जं स्थापितं अस्ति (उपरि)
प्रतिवेदन/प्रतिक्रिया