समाचारं

राष्ट्रीय ऊर्जाप्रशासनस्य निदेशकः झाङ्ग जियानहुआ प्रत्येकं प्रश्नस्य उत्तरं ददाति यत् नूतन ऊर्जामागधायां आफ्रिकाजीवाश्म ऊर्जायाः अनुपातं वर्धयन्

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२९ अगस्त दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "चीनस्य ऊर्जापरिवर्तनम्" इति श्वेतपत्रं विमोचयितुं श्वेतपत्रस्य प्रासंगिकसूचनाः च परिचययितुं पत्रकारसम्मेलनं कृतम्

चीनस्य ऊर्जारूपान्तरणस्य प्रासंगिकस्थितेः प्रतिक्रियारूपेण "दैली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता पत्रकारसम्मेलने पृष्टवान् यत् "चीनस्य ऊर्जापरिवर्तने उन्नताः अनुभवाः प्रथाः च के सन्ति? वैश्विक ऊर्जापरिवर्तने चीनदेशस्य के समाधानाः योगदानं दत्तवन्तः?

स्रोतः : राष्ट्रीय ऊर्जा प्रशासनं, फ्लश, गुओशेङ्ग प्रतिभूति अनुसंधान संस्थान, पाश्चात्य प्रतिभूति अनुसंधान एवं विकास केन्द्र यांग जिंग द्वारा संकलित

राष्ट्रिय ऊर्जाप्रशासनस्य निदेशकः झाङ्ग जियानहुआ दैनिक आर्थिकसमाचारपत्रस्य एकस्य संवाददातुः प्रश्नस्य उत्तरे अवदत् यत् चीनस्य ऊर्जारूपान्तरणं मुख्यतया द्वयोः विषययोः सम्मुखीभवति- एकः ऊर्जासुरक्षां सुनिश्चितं करोति, अपरः च हरित-निम्न- कार्बन विकास। "चीनदेशेन ऊर्जापरिवर्तनं प्रवर्धयितुं नूतना ऊर्जासुरक्षारणनीतिः प्रस्ताविता, तथा च ऊर्जापरिवर्तनमार्गं प्रारब्धम् यत् राष्ट्रियपरिस्थित्यानुरूपं भवति तथा च समयस्य आवश्यकतानुसारं अनुकूलं भवति।

जीवाश्म ऊर्जायाः उपभोगं कठोररूपेण नियन्त्रयन्तु

झाङ्ग जियानहुआ इत्यनेन उक्तं यत् चीनस्य ऊर्जारूपान्तरणेन मुख्यतया कार्यस्य पञ्च पक्षाः कृताः सन्ति- १.

प्रथमं समुदायस्य अवधारणास्थापनम् । मानवजातेः कृते साझाभविष्यस्य तथा मनुष्यस्य प्रकृतेः च मध्ये जीवनस्य समुदायस्य अवधारणानां प्रस्तावः कार्यान्वयनञ्च, तथा च वैश्विकस्थायिविकासस्य मुक्तसहकार्यस्य प्रवर्धनस्य च परिवर्तनकारीमार्गं स्वीकुर्वन्तु साझालाभान्, तथा च मेखला-मार्ग-उपक्रमस्य ढाञ्चे अन्यैः देशैः सह कार्यं कुर्वन्ति ऊर्जा-परिवर्तन-सहकार्यं गभीरं कुर्वन्तु तथा च वैश्विक-ऊर्जायाः हरित-निम्न-कार्बन-परिवर्तने चीनस्य सामर्थ्यं योगदानं कुर्वन्ति, येन जनानां विश्वस्य च लाभः भवति |.

द्वितीयं तु अन्तपर्यन्तं खाचित्रं आकर्षयितुं । चीनदेशेन कार्बनशिखरं प्राप्तुं कार्बनतटस्थतां च प्राप्तुं लक्ष्यं स्थापितं, राष्ट्रियरणनीतिकनियोजनस्य मार्गदर्शकभूमिकां पूर्णं क्रीडां दत्त्वा, ऊर्जाविकासाय मध्यमदीर्घकालीनयोजनानि, पञ्चवर्षीययोजनानि नवीकरणीय ऊर्जाविकासयोजनानि च निर्मातुं, स्पष्टीकरणं च कृतम् अस्ति हरित-निम्न-कार्बन-ऊर्जा-परिवर्तनस्य विकासस्य च लक्ष्याणि, कार्याणि, विकास-लक्ष्याणि च, ततः अविचलतया कार्यान्वयनम्।

तृतीयः अस्ति यत् आपूर्ति-माङ्गयोः समन्वयं प्रति ध्यानं दत्तव्यम् । "एकं प्लस् एकं माइनस्" कुर्वन्तु। आपूर्तिपक्षे अस्माभिः अजीवाश्म ऊर्जायाः गुणवत्तां परिमाणं च सुधारयितुम्, अजीवाश्म ऊर्जायाः प्रबलतया विकासः करणीयः, ऊर्जासंरचनायाः अनुकूलनं निरन्तरं कर्तुं, नूतन ऊर्जामागधायां अजीवाश्म ऊर्जायाः अनुपातं वर्धयितुं च उत्तमं कार्यं कर्तव्यम् | . उपभोक्तृपक्षे अस्माभिः ऊर्जासंरक्षणस्य कार्बननिवृत्तेः च "घनीकरणे" उत्तमं कार्यं कर्तव्यम्, ऊर्जासंरक्षणं प्रथमः ऊर्जास्रोतः इति आग्रहः करणीयः, जीवाश्म ऊर्जायाः उपभोगं सख्यं नियन्त्रयितुं, जीवाश्म ऊर्जायाः स्वच्छं कुशलं च उपयोगं त्वरयितव्यम्, तथा च... हरित ऊर्जायाः उपयोगाय समग्रसमाजस्य मार्गदर्शनं कुर्वन्तु स्वच्छप्रतिस्थापनं च कार्यान्वितुं शक्नुवन्ति।

चतुर्थं प्रथमं प्रतिष्ठाप्य ततः नाशं क्रमेण परिवर्तनं च। विकासस्य सुरक्षायाश्च समन्वयं कृत्वा, सुरक्षितं स्थिरं च ऊर्जाप्रदायं सुनिश्चित्य, परिवर्तनं विकासं च त्वरितुं, नवीनविद्युत्प्रणालीनिर्माणं त्वरितुं, विद्युत्प्रणाल्याः नूतनशक्तिं अवशोषयितुं क्षमतायां सुधारं कर्तुं, जीवाश्म ऊर्जायाः विश्वसनीयप्रतिस्थापनं व्यवस्थितरूपेण कार्यान्वितुं च। तत्सह पारम्परिक ऊर्जायाः समर्थनात्मकं रक्षात्मकं च भूमिकां पूर्णं क्रीडां अपि दातव्यं तथा च नूतन ऊर्जायाः पारम्परिक ऊर्जायाः च समन्वयं पूरकत्वं च प्रवर्धनीयम् |.

पञ्चमः न्यायस्य कार्यक्षमतायाः च सन्तुलनं भवति । एकतः अस्माभिः ऊर्जा-विपण्यस्य निर्माणं त्वरितुं, विपण्यमूल्यसंकेतानां माध्यमेन नूतन-ऊर्जा-निवेशस्य प्रवर्धनं करणीयम्, ताप-शक्ति-परिवर्तनस्य मार्गदर्शनं मूलभूत-सुरक्षा-प्रणाली-नियन्त्रित-शक्ति-योः मध्ये करणीयम्, ऊर्जा-उपभोग-व्यवहारस्य अनुकूलनं करणीयम्, सामाजिक-माङ्गं च उत्तेजितव्यम् | हरित ऊर्जा उपभोग। अपरपक्षे कानूनीसर्वकारस्य निर्माणं सुदृढं करणं, ऊर्जासंक्रमणार्थं कानूनीव्यवस्थायां सुधारः, विपण्यपरिवेक्षणं सुदृढं करणं, लोकसेवानां अनुकूलनं, सर्वप्रकारस्य व्यावसायिकसंस्थानां कृते स्थिरं, निष्पक्षं, पारदर्शकं, पूर्वानुमानीयं च विकासवातावरणं निर्मातुं, दक्षतां सुनिश्चित्य तथा च ऊर्जासंक्रमणे निष्पक्षता जैविकैकता।

विद्युत्जालस्य मेरुदण्डजालस्य सुधारं निरन्तरं कुर्वन्तु

मम देशस्य नूतनविद्युत्व्यवस्थायाः निर्माणे प्रगतेः प्रतिक्रियारूपेण राष्ट्रिय ऊर्जाप्रशासनस्य उपनिदेशकः वान जिनसोङ्गः अवदत् यत् अन्तिमेषु वर्षेषु ऊर्जा-उद्योगेन समग्रनियोजनं सुदृढं कृत्वा चतुर्णां पक्षेभ्यः नूतनविद्युत्प्रणालीनिर्माणं प्रवर्धितम् | : नीतिः, मञ्चः, क्षमता, विपण्यं च।

प्रथमं नीतेः दृष्ट्या नूतनानां विद्युत्व्यवस्थानां नीतिरूपरेखायां निरन्तरं सुधारः करणीयः । अद्यैव "नवीनविद्युत्प्रणालीनिर्माणस्य त्वरिततायै कार्ययोजना (२०२४-२०२७)" वर्तमानविकासपदे आधारेण प्रमुखक्षेत्रेषु केन्द्रितः अस्ति येषु निकटभविष्यत्काले नूतनविद्युत्प्रणालीनिर्माणे तत्कालतया सफलतायाः आवश्यकता वर्तते , तथा कार्यस्य प्रवर्धनार्थं विशिष्टानि प्रतिनिधिदिशाश्च चयनं करोति, "बृहत्समस्यायाः" समाधानार्थं "लघु "चीरा" सह तथा च नवीनशक्तिप्रणालीनां समन्वितविकासस्य समन्वयनार्थं ९ विशेषकार्याणि प्रस्तावितानि

द्वितीयं, मञ्चस्य दृष्ट्या संसाधनानाम् आवंटने विद्युत्जालस्य मञ्चभूमिकां सुदृढं कुर्वन्तु। विद्युत्जालस्य मेरुदण्डजालस्य सुधारं निरन्तरं कर्तुं तथा च अन्तर-प्रान्तीय-अन्तर्क्षेत्रीय-संचरण-चैनलस्य योजनां निर्माणं च प्रवर्धयितुं तथा च वितरण-जालस्य उन्नयनं परिवर्तनं च अपेक्षितम् अस्ति यत् २०२५ तमस्य वर्षस्य अन्ते चीनस्य अन्तर-प्रान्तीयः तथा... अन्तरक्षेत्रीयविद्युत्सञ्चारक्षमता ३६ कोटिकिलोवाट् यावत् भविष्यति, तथा च वितरणजालस्य वितरणक्षमता प्रायः ५० कोटिकिलोवाट् यावत् भविष्यति, नवीन ऊर्जायाः सह प्रायः १२ मिलियन चार्जिंग-ढेरस्य अभिगमक्षमतया च विद्युत्जालस्य वहनक्षमता, आवंटनक्षमता च भविष्यति विद्युत्संसाधनस्य महत्त्वपूर्णं सुधारः भविष्यति।

तृतीयम्, क्षमतायाः दृष्ट्या लचीलानां समायोजनक्षमतानां निर्माणं सुदृढं कुर्वन्तु। ऊर्जासंरक्षणस्य, उपभोगस्य न्यूनीकरणस्य, तापनप्रदायस्य, कोयलाशक्तिः लचीलतायाः च "त्रि-सुधारसम्बद्धतां" निरन्तरं प्रवर्तयन्तु, कोयलाशक्तिः कुशलविनियमनप्रदर्शनं च स्वच्छं न्यूनकार्बनस्तरं च अधिकं परिवर्तयन्तु, सुधारं कुर्वन्तु, पम्पितस्य निर्माणस्य समन्वयं कुर्वन्तु जलविद्युत्भण्डारणं, नवीनशक्तिभण्डारणं अन्यविनियमसंसाधनं च, तथा च गभीरतरं खननं माङ्गप्रतिक्रियासमायोजनक्षमता। "१४ तमे पञ्चवर्षीययोजनायाः" अनन्तरं देशे ७४ कोटिकिलोवाट्-अधिकस्य कुल-परिमाणेन कोयला-विद्युत्-एककानां "त्रि-सुधार-सम्बद्धता" सम्पन्नम् अस्ति अस्मिन् वर्षे जूनमासस्य अन्ते राष्ट्रियपम्पितभण्डारणस्थापितक्षमता ५४.३९ मिलियनकिलोवाट् यावत् अभवत्, नूतनशक्तिभण्डारणस्थापिता क्षमता च ४४.४४ मिलियनकिलोवाट् आसीत्

चतुर्थं, विपण्यसम्बद्धं, विपण्यसंसाधनविनियोगस्य निर्णायकभूमिकां पूर्णं क्रीडां ददातु। एकीकृतराष्ट्रीयविद्युत्बाजारव्यवस्थायाः निर्माणं सक्रियरूपेण प्रवर्धयितुं, विपण्यव्यवहारद्वारा विद्युत् ऊर्जायाः कुशलं तर्कसंगतं च उपयोगं मार्गदर्शनं कर्तुं, परिचालनसंस्थानां जीवनशक्तिं उत्तेजितुं, विद्युत्शक्तिसंसाधनानाम् बृहत्परिमाणेन इष्टतमविनियोगं च प्रवर्धयितुं च। २०२३ तमे वर्षे चीनदेशस्य विद्युत्विपण्ये व्यापारितविद्युत् समाजे कुलविद्युत्उपभोगस्य ६१.४% भागः भविष्यति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया