समाचारं

चेङ्गडुनगरे एकः प्रकरणः हरितवर्णीयस्य “बेल्ट् एण्ड् रोड्” अभिनवसंकल्पना-अभ्यासप्रकरणरूपेण चयनितः

2024-08-30

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के चेङ्गडुनगरे आयोजितस्य २०२४ तमस्य वर्षस्य “बेल्ट् एण्ड् रोड्” मीडियासहकारमञ्चस्य उद्घाटनसमारोहे हरितवर्णीयाः “बेल्ट् एण्ड् रोड्” इति नवीनसंकल्पनाः व्यावहारिकप्रकरणाः च आधिकारिकतया विमोचिताः, चेङ्गडु-प्रकरणस्य चयनं च कृतम्
"बेल्ट एण्ड रोड" इत्यस्य संयुक्तनिर्माणे हरितविकासस्य प्रवर्धनं हरितविकासस्य अवधारणायाः अभ्यासार्थं पारिस्थितिकीसभ्यतायाः निर्माणं च प्रवर्धयितुं जलवायुपरिवर्तनस्य सक्रियरूपेण प्रतिक्रियां दातुं वैश्विकपारिस्थितिकीसुरक्षां निर्वाहयितुं च एकः प्रमुखः उपायः अस्ति मनुष्याणां प्रकृतेः च मध्ये जीवनसमुदायस्य निर्माणार्थं महत्त्वपूर्णं वाहकं "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धने अपि महत्त्वपूर्णं सोपानम् अस्ति राष्ट्रीयविकाससुधारआयोगस्य अन्तर्राष्ट्रीयसहकारकेन्द्रस्य मार्गदर्शनेन चीनब्राण्डविकाससंशोधनसंस्थायाः हरितस्य "बेल्ट् एण्ड् रोड्" इत्यस्य कृते अभिनवसंकल्पनानां व्यावहारिकप्रकरणानाञ्च संकलनस्य कार्यं स्वीकृतम् , हरितपरिवहनं, हरितवित्तं, हरितपार्कं, हरितप्रौद्योगिकी इत्यादीनि क्षेत्राणि, कुलम् ३० परियोजनाप्रकरणाः।
प्रकरणाः हरितविकाससंकल्पनासु व्यापकसहमतिं, प्राप्तानि फलप्रदानि परिणामानि, हरितमेखला-मार्ग-उपक्रमस्य सह-निर्माण-प्रक्रियायां सर्वेषां देशानाम् जनानां कृते यत् लाभं च आनयति तत् च प्रदर्शयन्ति |.
चेङ्गडु-नगरस्य एकः प्रकरणः चयनितः । चेङ्गडु-अन्तर्राष्ट्रीय-रेलवे-बन्दरगाह-व्यापक-बन्धक-क्षेत्रे न्यून-उच्चतायाः रसद-मार्गस्य उद्घाटनेन नूतन-सीमा-पार-ई-वाणिज्य-स्वरूपस्य उच्च-गुणवत्ता-विकासस्य प्रवर्धनार्थं नूतनं गतिं योजितम्, यत् परिवहनस्य द्वयोः प्रकारयोः, चीन-यूरोप-रेलयोः संयोजनं करोति तथा न्यून-उच्चतायाः रसदः, तथा च "बेल्ट् एण्ड् रोड्"-उपक्रमस्य संयुक्तनिर्माणस्य सेवां कुर्वन् "डबल-कार्बन"-क्रिया च, रेल-परिवहनं प्रत्यक्ष-ड्रोन्-वितरणं च सर्वं विद्युत्-द्वारा चालितं भवति, कार्बन-उत्सर्जनं च महत्त्वपूर्णतया न्यूनीकृतम् अस्ति
तदतिरिक्तं तुर्कीदेशस्य हुनुट्लुस्वच्छ ऊर्जापरियोजना, सिङ्गापुरे पुङ्गोल्-नगरस्य ओएसिस-नगरपालिकापरियोजना, नामिबियादेशस्य रोसिन्-परियोजना, ग्रीसदेशस्य थ्रेस्-पवनशक्तिपरियोजना च अस्मिन् परियोजनायां सन्ति प्रकरणं दर्शयति यत् हरितवर्णः मेखला-मार्ग-उपक्रमस्य आधारः अस्ति, यथा मेखला-मार्ग-उपक्रमस्य सङ्गमे देशानाम् आर्थिक-वृद्धिं प्रवर्धयति, तथैव स्थायि-विकासाय वैश्विक-शक्तयः अपि एकत्र आनयति |.
रेड स्टार न्यूज रिपोर्टर झोंग किनी झांग ज़ीयी फोटो पत्रकार वांग जिओ
सम्पादक चेन यिक्सी
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया