समाचारं

के वेन्झे इत्यनेन पीपुल्स पार्टी इत्यस्य सर्वेषां सार्वजनिकाधिकारिणां नेतृत्वं कृत्वा प्रणामं कृत्वा क्षमायाचनां कृताः समर्थकाः समर्थनार्थं संयोजिताः, उद्घोषयन्ति च यत् - कोऽपि हानिः नास्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव (२९ तमे वर्षे) जनपक्षस्य अध्यक्षः को वेन्झे राजनैतिकदानस्य लेखाविषये विवादे सम्मिलितः अस्ति। के वेन्झे व्यक्तिगतरूपेण अग्रपङ्क्तौ गत्वा बहिः जगति संशयान् सार्वजनिकरूपेण स्पष्टीकृत्य क्षमायाचनां कर्तुं प्रणामं कृतवान् सः अवदत् यत् विभिन्नानां त्रुटीनां कारणात् सः जनपक्षतः त्रिमासानां अवकाशं याचयितुम् विचारितवान्, स्वेच्छया च अन्वेषणार्थं आवेदनं कृतवान् चीनस्य साम्यवादीदलस्य केन्द्रीयसमितिः । अन्तर्जालमाध्यमेन "झियाओकाओ" (जनपक्षस्य समर्थकाः) इत्यनेन द्वीपे राजनैतिककार्यकर्ता के वेन्झे इत्यस्य समर्थनार्थं "समर्थनार्थं दर्शयतु" इति अभियानं प्रारब्धम्, सः अपि "झियाओकाओ" इति समूहस्य सामाजिकमञ्चे सन्देशं स्थापितवान् १७०० तः अधिकैः जनानां सह वार्तालापः स्क्रीनशॉट् गृहीत्वा प्रत्यक्षतया वदतु, "अबेई (के वेन्झे इत्यस्य उल्लेखं कृत्वा) न हारितवान्! 'झियाओकाओ' अबेई इत्यस्य रक्षणार्थं संयोजितवान्!

कालः को वेन्झे जनपक्षस्य अध्यक्षपदं अवकाशं ग्रहीतुं वा राजीनामा दातुं वा योजनां कृतवान् इति ज्ञातस्य अनन्तरं जनपक्षस्य पूर्वप्रतिनिधिः चेन् वान्हुई इत्यनेन तृणमूलकार्यकर्तृणां स्थितिः सर्वथा एकपक्षीयः इति प्रकटितम्, ते सर्वे अपि तत् कर्तुं प्रयतन्ते स्म के वेन्झे इत्यस्य अवकाशं न गृह्णीयात् इति आशां कुर्वन् राजीनामा दातुं प्रेरयति । को वेन्झे अद्य अपराह्णे प्रतियोगिताब्यूरो इत्यस्य तत्कालीनमहानिदेशकेन हुआङ्ग शान्शान्, प्रतियोगिताब्यूरो इत्यस्य तत्कालीनस्य उपमहानिदेशकस्य चेन् झीहानस्य, जनपक्षस्य महासचिवस्य झोउ युक्सिउ इत्यस्य च सह पत्रकारसम्मेलनं कृतवान्। यदा सः पत्रकारसम्मेलने आगतः तदा तस्य उत्साहवर्धनार्थं "आगच्छतु" इति उद्घोषयन्तः समर्थकाः आसन् ।

पत्रकारसम्मेलनस्य अन्ते के वेन्झे जनपक्षस्य सर्वेषां दलस्य अधिकारिणां नेतृत्वं कृत्वा समर्थकानां समक्षं प्रणामं कर्तुं मञ्चं प्रति गतः । जनपक्षस्य प्रवक्ता वु यिक्सुआन् इत्यनेन उक्तं यत् अस्मिन् काले अग्रपङ्क्तिसमर्थकानां महती संशयः, संशयः, अनिच्छा, संशयः, चिन्ता च अभवत् इति ते अपि चिन्तयन्ति स्म यत् द्वीपे "तृतीयबलम्" एतादृशं महत् विनाशं प्राप्स्यति इति ततः परं निष्प्रभः अभवत् । "किन्तु अहम् अद्यापि भवद्भ्यः वक्तुम् इच्छामि यत् वयम् अद्यापि अत्र स्मः, परन्तु भवतु वयं वृद्धेः मार्गे त्रुटयः कृतवन्तः। भवतु नाम अधिकसुधारस्य आवश्यकता अस्ति। वयं जनपक्षस्य समर्थकान् अपि अस्माकं गहनतमं श्रद्धांजलिम् अर्पयितुम् इच्छामः। वयं निरन्तरं करिष्यामः प्रयासः।"

झोउ ज़ुआन् इत्यनेन १७०० तः अधिकैः जनानां सह "xiaocao" इति समूहस्य वार्तालापस्य स्क्रीनशॉट् अपि अन्तर्जालस्य उपरि स्थापितः केचन समर्थकाः के वेन्झे इत्यस्य पत्रकारसम्मेलनात् साक्षात्कारस्य सूचनां साझां कृतवन्तः, समर्थकान् समर्थनं दर्शयितुं नारां सज्जीकर्तुं आह्वयन्ति स्म, अपि च तान् न कर्तुं स्मारयन्ति स्म बनियानानि वा प्रचारपरिधानं वा धारयन्तु। केचन समर्थकाः प्रतिवदन्ति स्म, "यदा भवन्तः अत्र सन्ति तदा सावधानाः सुरक्षिताः च भवन्तु। अहं मन्ये केचन जनाः कष्टं करिष्यन्ति। तेषां सह विग्रहं मा कुरुत, स्वस्य सुरक्षायाः विषये ध्यानं च ददातु झोउ ज़ुआन् अपि हसन् अवदत्, "अबेई न हारितवान्! 'जियाओकाओ' इत्यनेन प्रोटेक्ट् अबेई इत्यस्य परिचालनं कृतम्!”(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)