समाचारं

के वेन्झे प्रणम्य क्षमायाचत: ३ मासस्य अवकाशं याचितवान्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः के वेन्झे अद्यैव घोटालेषु उलझितः अस्ति । स्ट्रेट्स हेराल्ड्, चाइना न्यूज सर्विस इत्यादीनां समाचारानुसारं २९ तमे दिनाङ्के अपराह्णे पीपुल्स पार्टी इत्यनेन पत्रकारसम्मेलनं कृतम् के वेन्झे इत्यनेन घोषितं यत् सः मासत्रयस्य अवकाशं स्वीकृत्य अस्थायीरूपेण जनपक्षस्य अध्यक्षः ।

के वेन्झे प्रणामं कृत्वा क्षमायाचनां कृतवान्। विडियो स्क्रीनशॉट

अधुना को वेन्झे इत्यस्य परितः राजनैतिककाण्डाः निरन्तरं प्रचलन्ति यथा राजनैतिकदानं खातानां मिथ्याकरणं च इत्यादीनां "त्रयाणां प्रमुखानां प्रकरणानाम्" अनन्तरं एतत् प्रकाशितं यत् सः "किरायेदार" इति रूपेण गृहं क्रेतुं निर्वाचनसहायतारूपेण ४३ मिलियन एनटी डॉलरस्य उपयोगं कृतवान्, यत्... जनदलस्य प्रतिबिम्बं भृशं क्षतिं कृतवान् ।

स्ट्रेट्स् हेराल्ड्-पत्रिकायाः ​​कथनमस्ति यत् के वेन्झे इत्यस्य पूर्वव्यक्तित्वं पूर्णतया विध्वस्तं जातम्, अधुना सः बहिः जगति "स्वजीवनवत् धनं प्रेम्णा" इति नूतनं धारणाम् अयच्छत्

दबावेन जनदलः यथाशीघ्रं "रक्तस्रावं निवारयितुं" प्रयत्नं कृतवान् । २८ तमे दिनाङ्के सायं कुओमिन्ताङ्ग-पक्षेण तत्कालं विस्तारिता कार्यकर्ता-समागमः कृतः, के वेन्झे-इत्यनेन दलस्य अध्यक्षपदस्य त्यागपत्रं दातुं पृष्टम् ।

२९ तमे दिनाङ्के अपराह्णे जनदलेन पत्रकारसम्मेलनं कृतम्, के वेन्झेः प्रणामं कृत्वा क्षमायाचनां कृतवान् । सः अवदत् यत् घटनानां श्रृङ्खलायाः कारणात् तस्य, जनपक्षस्य च प्रतिष्ठायाः, प्रतिबिम्बस्य च भृशं क्षतिः अभवत्, तस्य समर्थकाः च निराशाः अभवन् ।

के वेन्झे इत्यनेन उक्तं यत्, तस्य विषये चिन्तयित्वा सः जनपक्षतः मासत्रयस्य अवकाशं याचितवान्, स्वेच्छया अन्वेषणार्थं च आवेदनं कृतवान् "मया अपि व्यक्तिगतरूपेण तस्य विषये चिन्तनीयम्" इति।

के वेन्झे इत्यस्य जन्म ताइवान-प्रान्तस्य ह्सिन्चु-नगरे अगस्त-मासस्य १९५९ तमे वर्षे अभवत् ।सः नेशनल् ताइवान-विश्वविद्यालयस्य चिकित्साविद्यालयात् स्नातकः अभवत्, सः एकदा नेशनल् ताइवान-विश्वविद्यालयस्य अस्पताले चिकित्साशास्त्रस्य अभ्यासं कृतवान्

२०१४ तमे वर्षे के वेन्झे ताइपे-नगरस्य मेयरः निर्वाचितः, २०१८ तमे वर्षे पुनः निर्वाचितः च । २०१९ तमस्य वर्षस्य अगस्तमासे सः ताइवान-जनपक्षस्य स्थापनां कृत्वा तस्य प्रथमपक्षस्य अध्यक्षत्वेन कार्यं कृतवान् । अस्मिन् वर्षे जनवरीमासे के वेन्झे तस्य सहभागी वु क्सिन्यिङ्ग् च २०२४ तमे वर्षे ताइवान-नेतृत्वनिर्वाचने पराजितौ ।