समाचारं

नवीनतायां केन्द्रितं २०२४ तमे वर्षे शङ्घाई-अन्तर्राष्ट्रीयविज्ञापनमहोत्सवः पुतुओ-नगरे उद्घाट्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २९ दिनाङ्के २०२४ तमे वर्षे शङ्घाई-अन्तर्राष्ट्रीयविज्ञापनमहोत्सवस्य आधिकारिकरूपेण उद्घाटनं पुतुओ-नगरस्य बान्मा-सुहे-अन्तर्राष्ट्रीयसम्मेलनकेन्द्रे अभवत् ।
"प्रेरकबुद्धिः नूतनगुणवत्ता च" इति विषयेण अस्मिन् वर्षे विज्ञापनमहोत्सवे चत्वारि विभागाः सन्ति : सम्मेलनम्, प्रदर्शनी, प्रतियोगिता, उत्सवः च अस्मिन् "सृजनशीलता + प्रौद्योगिकी" इत्यस्य डिजिटलप्रक्रियायां केन्द्रितः अस्ति तथा च विज्ञापन-उद्योगः कथं प्राप्तुं शक्नोति इति संयुक्तरूपेण चर्चां करोति a leap in new quality productivity. विश्वस्य प्रायः २० देशेभ्यः उद्योगविशेषज्ञाः व्यापारनेतारः च, यत्र यूनाइटेड् किङ्ग्डम्, अमेरिका, फ्रान्स, थाईलैण्ड्, सिङ्गापुर, आस्ट्रेलिया च सन्ति, ते अस्य विज्ञापनमहोत्सवस्य क्रियाकलापयोः भागं गृहीतवन्तः, येन विश्वस्य प्रमुखाः डिजिटलविज्ञापनविकासस्य परिणामाः नूतनाः च आगताः प्रवृत्तिः विश्वस्य विषये चर्चां कर्तुं चीनीयविपण्यस्य विकासाय नवीनाः अवसराः
अस्मिन् वर्षे विज्ञापनमहोत्सवे बहवः अन्तर्राष्ट्रीयाः अतिथयः कम्पनयः च आमन्त्रिताः, कोका-कोला, प्रोक्टर् एण्ड् गैम्बल्, जनरल् मोटर्स्, चरोएन् पोक्फैण्ड् ग्रुप् इत्यादीनां फॉर्च्यून् ५०० कम्पनीनां सहभागिता अपि चीनीयविपण्ये अन्तर्राष्ट्रीयब्राण्ड्-समूहानां विश्वासं प्रदर्शितवान्
कोकाकोला ग्रेटर चीन-मङ्गोलिया-देशयोः अध्यक्षः गिलुक् उद्घाटनसमारोहे भाषणं दातुं आमन्त्रितः आसीत् । "अस्य सम्मेलनस्य विषयः 'प्रेरकबुद्धिः·नवीनगुणवत्ता' इति विज्ञापन-उद्योगे सफलतायाः रहस्यं सम्यक् व्याख्यायते। निरन्तरं नवीनता कोका-कोला-कम्पनीयाः अदम्य-अनुसन्धानम् अस्ति। नवीनता अस्माकं ब्राण्ड्-जीनः अस्ति, कोका-संस्थायाः जीवनशक्तिः च अस्ति -कोला १३८ वर्षेषु विकासे गुप्तसूत्रं विश्वे स्फूर्तिदायकम् अनुभवं सकारात्मकं परिवर्तनं च आनेतुं अस्माकं प्रेरणायाः स्रोतः अपि अस्ति" इति गिलुक् अवदत्।
नवीनतायाः दृष्ट्या गिलुक् इत्यनेन उक्तं यत् द कोका-कोला कम्पनी सदैव त्रयः प्रमुखाः नवीनतासिद्धान्ताः अनुसृताः सन्ति, यथा उपभोक्तृणां प्रथमस्थाने स्थापनं, नूतनानां प्रौद्योगिकीनां आलिंगनं, ध्वनिरूपेण नवीनता च। तेषु उपभोक्तृमागधाप्रधानत्वं कोकाकोला-संस्थायाः मूलसिद्धान्तः अस्ति । “१९७९ तमे वर्षे मुख्यभूमिचीनदेशं प्रति प्रत्यागत्य वयं उपभोक्तृभिः सह संवादं कुर्मः इति उपायान् मञ्चान् च उन्नयनं नवीनीकरणं च कुर्मः येन उपभोक्तृणां प्राधान्यानि पूर्णतया अवगन्तुं शक्नुमः, परिवर्तनशीलानाम् उपभोक्तृणां आवश्यकतानां आधारेण विभिन्नानां अवसरानां कृते उपयुक्तानि पेयानि च प्रदास्यामः इति।
नवीनतां चालयितुं नूतनानां प्रौद्योगिकीनां आलिंगनस्य विषये कोकाकोला अपि कठिनं कार्यं कृतवान् अस्ति । एफएमसीजी उद्योगे प्रथमासु कम्पनीषु अन्यतमः इति नाम्ना यत् कृत्रिमबुद्धिः आलिंगयति, कोका-कोला अभिनवविपणनक्रियाकलापद्वारा उपभोक्तृभिः सह संवादं कर्तुं जनरेटिव एआइ इत्यस्य नूतनप्रौद्योगिक्याः उपयोगं करोति
एतत् द्वितीयं वर्षं यत् शाङ्घाई-अन्तर्राष्ट्रीयविज्ञापनमहोत्सवः पुतुओ-नगरे आयोजितः अस्ति । हालवर्षेषु पुतुओ-मण्डलेन शङ्घाई-नगरपालिका-समितेः नगर-सरकारस्य च आह्वानस्य सक्रियरूपेण प्रतिक्रिया दत्ता, शङ्घाई-नगरस्य "अन्तर्राष्ट्रीय-डिजिटल-विज्ञापन-राजधानी"-निर्माणस्य समग्र-स्थितेः सक्रियरूपेण सेवा कृता, "चीनी-युद्धकला"-प्रवर्तनार्थं च सर्वप्रयत्नाः कृतः । तथा "बनमा सुहे" "विश्वसनीयजनाः सुकृतवस्तूनि च" नगरपालिकायाः ​​डिजिटलविज्ञापनपार्कस्य निर्माणेन मार्गदर्शिताः त्रयः व्यापारपत्राणि डिजिटलविज्ञापनस्य नूतनमाडलस्य नूतनस्वरूपस्य च सक्रियरूपेण अन्वेषणं कुर्वन्ति, विशेषनीतिषु सुधारं कुर्वन्ति, वाहकस्थानस्य विस्तारं कुर्वन्ति, एकत्रयति च सहस्राणि डिजिटलविज्ञापनकम्पनयः तुल्यकालिकरूपेण सम्पूर्णं डिजिटलविज्ञापनउद्योगशृङ्खलां निर्मातुं। अस्मिन् वर्षे प्रथमार्धे पुतुओ-मण्डलस्य डिजिटलविज्ञापन-उद्योगस्य राजस्वं वर्षे वर्षे ३३% वर्धितम्, अभूतपूर्वं “त्वरणं” प्राप्तवान् भविष्ये, पुतुओ-मण्डलं शङ्घाई-अन्तर्राष्ट्रीयविज्ञापन-महोत्सवस्य स्पिलओवर-प्रभावं अधिकतया गृह्णीयात्, स्थानीय-स्थित्यानुसारं संसाधन-साझेदारी-मञ्चं, सूचना-सञ्चार-मञ्चं, आदान-प्रदान-प्रदर्शन-मञ्चं च निर्मास्यति, तथा च शङ्घाई-नगरस्य निर्माणे अधिकं योगदानं दातुं प्रयतते "अन्तर्राष्ट्रीयं डिजिटलविज्ञापनराजधानी।"
लेखकः झाङ्ग xiaoming
पाठः झाङ्ग xiaoming तस्वीरः साक्षात्कारकर्ता फोटो सौजन्येन सम्पादकः वाङ्ग वानयी सम्पादकः झू युए
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया