समाचारं

अनेके बङ्काः "व्याजदरे कटौती" इति घोषितवन्तः! ३५ आधारबिन्दुपर्यन्तं

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[परिचयः] लघु-मध्यम-आकारस्य अनेके बङ्काः सामूहिकरूपेण निक्षेपव्याजदरेषु न्यूनीकरणस्य घोषणां कृतवन्तः, अधिकतमं ३५ आधारबिन्दून् न्यूनीकरणं कृतम्

चाइना फण्ड न्यूज रिपोर्टर अनमन

वाणिज्यिकबैङ्कैः "व्याजदरकटनस्य" नूतनः दौरः आरब्धः अस्ति, अस्मिन् समये नगरीयग्रामीणव्यापारिकबैङ्काः ग्रामीणबैङ्काः च "बैनरं वहन्ति" इति

अगस्तमासस्य २७ दिनाङ्के गुइलिन् राष्ट्रियग्रामीणबैङ्केन अद्य निक्षेपव्याजदरेषु १०-३५ आधारबिन्दुपर्यन्तं न्यूनीकरणं भविष्यति इति घोषितम्, यत्र मध्यमदीर्घकालीननिक्षेपदरेषु सर्वाधिकं न्यूनता अभवत्।

तस्मिन् एव दिने युझौ ग्रामीणऋणसङ्घः अपि आरएमबी-निक्षेपव्याजदरेण समायोजितुं घोषणां कृतवान् ।

एकदिने पूर्वं लुशान ग्रामीणऋणबैङ्कः, चाङ्गगे ग्रामीणवाणिज्यिकबैङ्कः, लेइझोउ ग्रामीणवाणिज्यिकबैङ्कः, ज़ियाक्सियनहेडोङ्गग्रामीणबैङ्कः, झूमडियनग्रामीणवाणिज्यिकबैङ्कः च समाविष्टाः लघुमध्यमआकारस्य बङ्काः घोषितवन्तः यत् ते व्याजदराणि न्यूनीकरिष्यन्ति अगस्तमासस्य अन्ते अथवा सितम्बरमासस्य आरम्भे समायोजनपरिधिः १०-३५ आधारबिन्दुः भवति ।

"एतत् समायोजनं मुख्यतया प्रमुखानां राज्यस्वामित्वयुक्तानां बङ्कानां व्याजदरसमायोजनक्रियाणां अनुवर्तनम् अस्ति। एतत् लघुमध्यम-आकारस्य बङ्कानां उपरि निक्षेपान् आकर्षयितुं दबावं तथा च बैंक-उद्योगस्य न्यून-शुद्ध-व्याज-मार्जिनं प्रतिबिम्बयति। निक्षेपं न्यूनीकर्तुं ब्याजदराणि बङ्कानां ब्याजमार्जिनं न्यूनीकर्तुं साहाय्यं करिष्यन्ति, परन्तु वास्तविक अर्थव्यवस्थायाः समर्थनस्य स्थायित्वं सुदृढं कर्तुं शुद्धव्याजमार्जिनं स्थिरीकर्तुं अपि साहाय्यं करिष्यन्ति इति हुइगुआन सूचनासंशोधनसंस्थायाः उपनिदेशकः झाओ किङ्ग्मिंग् चाइना फण्ड् न्यूजस्य संवाददात्रे अवदत् .

अस्मिन् वर्षे “व्याजदरे कटौती” इत्यस्य बहुविधपरिक्रमाः अभवन्

अस्मिन् वर्षे आरम्भात् अधिकांशः लघुमध्यम-आकारस्य बङ्काः न्यूनातिन्यूनं त्रीणि चक्राणि निक्षेपव्याजदरसमायोजनस्य अनुभवं कृतवन्तः ।

उदाहरणार्थं, २० जनवरी दिनाङ्के गुइलिन्-बैङ्केन २१ जनवरीतः व्यक्तिगत-एकमुष्टि-निक्षेप-निष्कासन-निक्षेप-निक्षेप-निवृत्ति-निक्षेप-व्याज-दरयोः समायोजनार्थं घोषणा जारीकृता अस्मिन् समायोजने ३ मासाः, ६ मासाः, २ वर्षाणि, ३ वर्षाणि, ५ वर्षाणि इत्यादयः भिन्नाः अवधिः आश्रितः अस्ति, ये पूर्वसमायोजनात् २० तः ५५ बीपी यावत् न्यूनाः सन्ति

२० फरवरी दिनाङ्के गुइलिन्-बैङ्केन एकां घोषणां जारीकृतं यत् सः २१ फरवरीतः यूनिट् एकमुष्टि-राशिषु पञ्चवर्षीयनिक्षेप-उत्पादानाम् निष्पादन-व्याज-दरं समायोजयिष्यति इति समायोजनानन्तरं बैंकस्य व्याजदरः ३.२%, समायोजनात् पूर्वं व्याजदरः ३.३५% च आसीत् ।

२० अगस्त दिनाङ्के गुइलिन्-बैङ्केन घोषणा कृता यत् अगस्त-मासस्य २१ दिनाङ्कात् आरभ्य निक्षेपव्याजदरेण समायोजनं करिष्यति इति । तेषु पञ्चवर्षीय-इकाई-निक्षेपाणां एकमुष्टि-निक्षेप-उत्पादानाम् च समायोजित-निष्पादन-व्याज-दरः २.६% अस्ति, यत् पूर्वापेक्षया ६० बी.पी.

निक्षेपव्याजदराणां विपण्य-उन्मुख-सुधारात् आरभ्य वाणिज्यिकबैङ्कैः निक्षेपव्याजदराणां प्रबन्धनार्थं विविधाः पद्धतयः प्रयुक्ताः, समग्रस्थित्या च ज्ञातं यत् "बृहत्बैङ्काः अग्रणीः भवन्ति, लघुबैङ्काः च अनुवर्तन्ते" इति

गुओजिन् सिक्योरिटीज इत्यस्य शोधप्रतिवेदने उक्तं यत् निक्षेपव्याजदरेषु न्यूनीकरणेन बङ्कानां शुद्धव्याजमार्जिनस्य दबावः न्यूनीकरिष्यते तथा च वास्तविक अर्थव्यवस्थायाः समर्थनार्थं वित्तीयउत्साहः वर्धते इति अपेक्षा अस्ति।

अस्मिन् वर्षे अर्धवार्षिकप्रतिवेदनेषु बहवः बङ्काः अवदन् यत् ते वर्षस्य उत्तरार्धे उच्चलाभनिक्षेपाणां न्यूनीकरणं निरन्तरं करिष्यन्ति, निपटाननिक्षेपं देनानां उच्चगुणवत्ताविकासस्य प्रवर्धनस्य कुञ्जीरूपेण मन्यन्ते, निक्षेपव्याजं च निरन्तरं न्यूनीकरिष्यन्ति इति दराः ।

यथा, औद्योगिकबैङ्कस्य प्रबन्धनेन २०२४ तमे वर्षे अन्तरिमपरिणामसमारोहे उक्तं यत्, "वर्षस्य उत्तरार्धं दृष्ट्वा सम्पत्तिपक्षस्य उपजस्य दबावः अद्यापि तुल्यकालिकरूपेण अधिकः अस्ति। दायित्वपक्षे औद्योगिकबैङ्कः आरएमबीनिक्षेपं न्यूनीकरिष्यति अन्यबैङ्कैः सह एकत्रितरूपेण व्याजदरं स्वअनुशासनं च सूचीबद्धं कृत्वा तन्त्रस्य उपरितनसीमा निक्षेपव्ययश्च समग्रतया वर्षस्य उत्तरार्धे औद्योगिकबैङ्कस्य समग्रव्याजमार्जिनं संकुचितं भविष्यति इति अपेक्षा अस्ति वर्षस्य आरम्भे निर्धारितस्य बजटलक्ष्यस्य अपेक्षया उत्तमः भवेत्” इति ।

भविष्यं दृष्ट्वा उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् अद्यापि बैंकनिक्षेपव्याजदरेषु न्यूनीकरणस्य स्थानं भवितुम् अर्हति । केन्द्रीयबैङ्केन विमोचिते २०२३ तमस्य वर्षस्य चतुर्थत्रिमासिकस्य मौद्रिकनीतिकार्यन्वयनप्रतिवेदने उक्तं यत् सः व्याजदराणां विपण्य-आधारित-सुधारं निरन्तरं गभीरं करिष्यति, ऋण-बाजार-उद्धरण-दर-निर्माण-तन्त्रे अधिकं सुधारं करिष्यति, निक्षेपव्याजदराणां कृते विपण्य-आधारितसमायोजनतन्त्रं, तथा च व्यापकसामाजिकवित्तपोषणव्ययस्य स्थिरतां न्यूनतां च प्रवर्धयति।

प्रतिवेदन/प्रतिक्रिया