समाचारं

saic-gm-wuling इत्यस्य २० लक्षं नवीनं ऊर्जावाहनं उत्पादनपङ्क्तौ लुठति, wuling starlight s इति प्रक्षेपणं कृतम्, यस्य मूल्यं ९९,८०० युआन् तः अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २८ दिनाङ्के वुलिंग् मोटर्स् इत्यस्य बृहत्-अन्तरिक्ष-परिवारस्य एसयूवी-वुलिंग् स्टारलाइट् एस इत्यस्य आधिकारिकरूपेण प्रक्षेपणं कृतम्, ततः श्रृङ्खलायां पञ्चानां मॉडल्-समूहानां विन्यासस्य मूल्यस्य च सूचना घोषिता नूतनं कारं द्वयोः शक्तिसंस्करणयोः उपलभ्यते : प्लग-इन् हाइब्रिड् (phev) मॉडल् तथा शुद्ध इलेक्ट्रिक (ev) मॉडल् आधिकारिकमूल्यं ९९,८०० युआन् तः १२९,८०० युआन् यावत् अस्ति । wuling starlight s पूर्वविक्रय-आदेशाः १०,००० अतिक्रान्ताः ।
तस्मिन् एव दिने saic-gm-wuling इत्यस्य २० लक्षं नवीनं ऊर्जावाहनं wuling starlight s इति आधिकारिकतया गुआङ्गक्सी-नगरस्य liuzhou-नगरस्य baojun-आधारे स्थिते saic-gm-wuling lean intelligent manufacturing plant इत्यत्र विधानसभारेखातः लुठितम्
तियान्यु आर्किटेक्चर डी मञ्चे प्रथमा नवीन ऊर्जा द्वय-शक्ति-एसयूवी इत्यस्य रूपेण वुलिंग् स्टारलाइट् एस तियान्लिंग् मॉडल् इत्यस्य अन्तर्गतं विश्वस्य प्रथमस्य द्वीप-प्रकारस्य दुबला बुद्धिमान् निर्माणकारखानस्य कुशलस्य विश्वसनीयस्य च प्रौद्योगिक्याः उपरि निर्भरं भवति, यत् २४० बुद्धिमान् रोबोट्-सञ्चालनेन सह मिलित्वा अस्ति , मॉड्यूलानां ४३% प्राप्तुं उत्पादनस्य दरः ५१% इत्यस्य सम्पूर्णः रेखास्वचालनस्य दरः च उद्योगे उन्नतस्तरं प्राप्तवान् अस्ति । एकस्मिन् समये, एतत् wuling "lingxi power" तथा "shenlian battery" इत्येतयोः द्वयोः कोर-प्रौद्योगिकीभिः सुसज्जितम् अस्ति -वर्गस्य अति-उच्चसुरक्षा तथा s-वर्गस्य अति-आरामस्य, चीनीयपरिवारानाम् उच्चगुणवत्तायुक्तयात्रायाः आवश्यकताः पूर्णतया संतुष्टः।
wuling starlight s प्लग-इन् संकरं शुद्धविद्युत्शक्तिविकल्पं प्रदाति प्लग-इन् संकरमाडलस्य व्यापकपरिधिः १,१००कि.मी.
प्लग-इन् हाइब्रिड् मॉडल् ६०कि.मी./१३०कि.मी शक्तिः विशेषः इञ्जिनः कुशलः विद्युत् चालनप्रणाली च, मोटरशक्तिः १५०kw यावत् अधिका, शिखरटोर्क् ३१०n·m, तथा च ७.९ सेकेण्ड् मध्ये १०० किलोमीटर् यावत् त्वरिततां प्राप्तुं शक्नोति शुद्धविद्युत्माडलस्य ५१०कि.मी.पर्यन्तं व्याप्तिः अस्ति तथा च डीसी फास्ट् चार्जिंग् तथा एसी स्लो चार्जिंग् इत्येतयोः समर्थनं करोति । सम्पूर्णा श्रृङ्खला मानकरूपेण 2c द्रुतचार्जिंग् इत्यनेन सुसज्जिता अस्ति 15 मिनिट् मध्ये चार्ज करणेन बैटरी 30% तः 80% पर्यन्तं चार्जं कर्तुं केवलं 20 निमेषाः भवन्ति, तथा च वाहनस्य गतिः 100 किलोमीटर् तः 100 यावत् भवति किलोमीटर् ७.७ सेकेण्ड् मध्ये ।
वुलिंग् इत्यस्य नूतनानां ऊर्जायानानां २० लक्षं यूनिट् विक्रीतम्, स्वतःस्फूर्तदहनं च शून्यं भवति स्म, येन बैटरीसुरक्षायां अग्रणीः आसन् । शेन्लियन-बैटरी अ-ज्वलनीय-बैटरी-कोशिकाभिः सुसज्जिताः सन्ति, तथा च प्रथम-"शीर्ष-आस्किंग्"-प्रौद्योगिक्याः उपयोगं कुर्वन्ति यत् बैटरी-कोशिकाः शॉर्ट-सर्किटं न कुर्वन्ति, लीकं न कुर्वन्ति, लिथियमं वाष्पीकरणं न कुर्वन्ति, अथवा अग्निम् न गृह्णन्ति इति सुनिश्चितं भवति वुलिंग् २० वर्षाणाम् अधिकं कालात् वाहनशरीरप्रौद्योगिक्यां गभीररूपेण संलग्नः अस्ति यत् एषा प्रथमा चीनीयकारकम्पनी अस्ति या "राष्ट्रीयविज्ञानप्रगतिपुरस्कारं" प्राप्तवान् , वाहनसुरक्षायां महतीं सुधारं कृत्वा।
२०१४ तमे वर्षात् saic-gm-wuling इत्यनेन नूतनानां ऊर्जावाहनानां शोधविकासः आरब्धः इति कथ्यते । नवीन ऊर्जाप्रवर्धनस्य प्रारम्भिकपदेषु, उपयोक्तृपरिचयस्य कठिनता, चार्जिंगस्य कठिनता, पार्किङ्गस्य कठिनता इत्यादीनां बहूनां समस्यानां सामना कृत्वा saic-gm-wuling तथा liuzhou नगरपालिकासर्वकारेण संयुक्तरूपेण नूतन ऊर्जाप्रवर्धनार्थं "liuzhou model" इति निर्माणं कृतम् .लिउझोउ-नगरस्य नूतन-ऊर्जा-विपण्य-प्रवेशस्य दरः ६०% अतिक्रान्तवान् ।
२०२० तमे वर्षे, hongguang mini ev इति कालस्य आवश्यकतानुसारं उद्भूतः, अस्य सप्तवारं एकस्य वैश्विकस्य नूतनस्य ऊर्जावाहनस्य मॉडलस्य मासिकविक्रयविजेता अभवत् micro new energy vehicles saic-gm-wuling इत्यनेन अपि नवीन ऊर्जा प्राप्ता अस्ति कारस्य प्रथमं "लाख" पारगमनम्।
उदयमानस्य प्लग-इन्-संकर-बाजारे saic-gm-wuling इत्यनेन नूतन-ऊर्जा-उपयोक्तृणां आवश्यकतासु ध्यानं दत्तुं आग्रहः कृतः तथा च tianyu-वास्तुकलातः प्राप्तं प्रथमं द्वय-शक्ति-परिवार-सेडान् - wuling starlight -इत्यस्य निर्माणं कृतम्, यत् "सर्व- scenario mobility" and fully opens up the इदं lianbattery तथा lingxi power सहितं षट् प्रमुखप्रौद्योगिकीब्राण्ड् निर्माति।
विदेशेषु saic-gm-wuling इत्यस्य नूतन ऊर्जा-उत्पादानाम् उपरि १०५ देशेभ्यः पृच्छा प्राप्ता अस्ति । तेषु वुलिंग् किङ्ग्काङ्ग्, वुलिंग् बिङ्गो, बाओजुन् युण्डुओ च इन्डोनेशिया-विपण्ये उपभोक्तृभिः अतीव प्रियाः सन्ति, इन्डोनेशिया-विपण्ये नूतन-ऊर्जायाः भागः ६५% अतिक्रान्तः अस्ति saic-gm-wuling इत्यनेन guoxuan तथा crrc सहित दशाधिकानां उद्योगशृङ्खलासाझेदारानाम् नेतृत्वं कृत्वा विदेशेषु गन्तुं समूहः निर्मितः, तथा च प्रासंगिकसंस्थाभिः सह संयुक्तरूपेण चीन-asean ऑटोमोबाइल मानकविनियमसंशोधनकेन्द्रस्य स्थापना कृता, चार्जिंग आधारभूतसंरचनानिर्माणं कृतम्, चीनस्य स्थापना कृता -इण्डोनेशिया ऑटोमोटिव एकेडमी इत्यादिभिः सहकार्यं कृत्वा आसियान-सहकार्यं कृत्वा नवीन ऊर्जा-वाहन-कोर-प्रौद्योगिकीः पारिस्थितिक-मानकाः च वैश्विक-नवीन-ऊर्जा-वाहनानां विकासे wuling-बुद्धेः योगदानं ददति। २० लक्षस्य नूतनप्रारम्भबिन्दौ स्थित्वा एसएआईसी-जीएम-वुलिंग् विद्युत्करणं बुद्धिमत्तां च प्रति सक्रियरूपेण परिवर्तनं निरन्तरं करिष्यति एसएआईसी-जीएम-वुलिंग् उपयोक्तृभ्यः अधिकलाभान् उत्पादैः सह आनयिष्यति ये उपयोक्तृपरिदृश्यानां कृते अधिकं उपयुक्ताः सन्ति तथा च ब्राण्ड् ये निकटतराः सन्ति जनानां जीवने परमः यात्रानुभवः।
लेखकः झोउ युआन
पाठः झोउ युआन सम्पादकः शि बोझेन सम्पादकः झाङ्ग यी
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।
प्रतिवेदन/प्रतिक्रिया