समाचारं

रूसीमाध्यमाः : रूसी उपभोक्तारः चीनीयकाराः क्रेतुं त्वरन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - विदेशजालम्
प्रवासी संजाल, अगस्त २९रूसी लेण्टा न्यूज नेटवर्क् इत्यस्य अगस्तमासस्य २७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं रूसी उपभोक्तारः चीनीयकारक्रयणार्थं स्पर्धां कुर्वन्ति।
समाचारानुसारं गतसप्ताहे रूसीकारविक्रयविपण्ये हवल फर्स्ट् लव्, चेरी टिग्गो ७ प्रो मैक्स च अग्रणीः अभवन् । १९ दिनाङ्कात् २५ दिनाङ्कपर्यन्तं रूसदेशे हवल फर्स्ट् लव् इत्यस्य सञ्चितविक्रयः १,८५६ यूनिट् यावत् अभवत्, चेरी टिग्गो ७ प्रो मैक्स इत्यस्य १७९२ यूनिट् विक्रीतम् । तदतिरिक्तं चत्वारि चीनीयकाराः रूसीविपण्ये प्रविश्य गतसप्ताहे विक्रये शीर्षदशसु स्थानं प्राप्तवन्तः, यथा चेरी टिग्गो ४ प्रो, चङ्गन् सीएस५५ प्लस्, हवल एम६, जीली मोन्जारो च
रूसी वाहनविपण्यविश्लेषणसंस्थायाः ऑटोस्टैट् इत्यनेन पूर्वं उक्तं यत् रूसीवाहनानां उपभोगः तीव्ररूपेण वर्धितः अस्ति। अस्मिन् वर्षे प्रथमसप्तमासेषु रूसीवाहनविक्रयः प्रायः २.७ खरबरूबल (प्रायः २१०.१३ अरब युआन्) अभवत् । जुलैमासे एतत् आकङ्कणं ४०४.६ अर्ब रूबल (प्रायः ३१.५१८ अर्ब युआन्) आसीत्, यत् वर्षे वर्षे ४१% वृद्धिः अभवत् । (झाङ्ग यिंगजी) ९.
overseas network इत्यस्य प्रतिलिपिधर्मयुक्तानि कार्याणि प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यन्ते।
प्रतिवेदन/प्रतिक्रिया