समाचारं

नवीन ऊर्जावाहनानां कृते नूतनाः वार्षिकनिरीक्षणविनियमाः आगामिवर्षस्य मार्चमासे कार्यान्विताः भविष्यन्ति: प्रीमियमस्य युक्तिकरणं प्रवर्तयितुं बैटरीसुरक्षायाः निरीक्षणं करणीयम्

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षकम् : नवीन ऊर्जावाहनानां वार्षिकनिरीक्षणार्थं नूतनाः नियमाः आगामिवर्षस्य मार्चमासे कार्यान्विताः भविष्यन्ति (शीर्षकम्)
बीमाप्रीमियमस्य युक्तिकरणं प्रवर्तयितुं बैटरीसुरक्षायाः निरीक्षणं करणीयम् (विषयः)
गुआंगझौ दैनिक (सर्वमीडिया रिपोर्टर डेंग ली) अद्यैव राष्ट्रियमानकं "नवीन ऊर्जावाहनसञ्चालनसुरक्षाप्रदर्शननिरीक्षणविनियमाः" (अतः "निरीक्षणविनियमाः" इति उच्यन्ते) विमोचितः, आधिकारिकतया च १ मार्च २०२५ दिनाङ्के कार्यान्वितः भविष्यति एतत् मम देशस्य प्रथमः सुरक्षापरीक्षणमानकः भविष्यति इति सूचना अस्ति यत् विशेषतया नूतनानां ऊर्जावाहनानां कृते भविष्यति तेषु शक्तिबैटरीसुरक्षापरीक्षणं विद्युत्सुरक्षापरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि भविष्यन्ति।
जुलैमासे चीनस्य नूतन ऊर्जावाहनविपणेन ऐतिहासिकं माइलस्टोन् आरब्धम् प्रथमवारं नूतन ऊर्जावाहनानां प्रवेशदरः एकस्मिन् मासे ५०% अतिक्रान्तवान्, ५१.१% यावत् अभवत् । अस्य अर्थः अस्ति यत् चीनदेशे विक्रीयमाणयोः यात्रिककारयोः (मुख्यतया निजीकारयोः) कृते एकं नूतनं ऊर्जायानं भवति । उद्योगेन सूचितं यत् नवीन ऊर्जावाहनानां संख्यायां पर्याप्तवृद्ध्या, तत्सम्बद्धानां सुरक्षाविषयाणां नित्यं उत्पत्त्या च उपयोगे नूतनानां ऊर्जावाहनानां परिचालनसुरक्षायाः निरीक्षणं सुदृढं कर्तुं अत्यावश्यकम् अस्ति।
नवीनपरीक्षणमानकाः सामान्यप्रवृत्तिः सन्ति
"निरीक्षणप्रक्रियासु" शक्तिबैटरीसुरक्षा, ड्राइवमोटरसुरक्षा, इलेक्ट्रॉनिकनियन्त्रणप्रणालीसुरक्षा, विद्युत्सुरक्षा इत्यादीनां प्रमुखवस्तूनाम् परीक्षणं योजितम् अस्ति पावर बैटरी सुरक्षा (चार्जिंग) परीक्षणं विद्युत् सुरक्षापरीक्षणं च आवश्यकानि निरीक्षणवस्तूनि अभवन्, सुरक्षाविशेषताः यथा ड्राइव् मोटर्, इलेक्ट्रॉनिकनियन्त्रणप्रणाली, विद्युत्सुरक्षा च समायोजितं परीक्षणं च भविष्यति, यत् शुद्धविद्युत्वाहनानां प्लग-इन्-संकरस्य च कृते उपयुक्तम् अस्ति ( विस्तारितपरिधिवाहनसहितं वाहनानां परिचालनसुरक्षाप्रदर्शननिरीक्षणम्।
लोकसुरक्षामन्त्रालयस्य आँकडानुसारं २०२४ तमस्य वर्षस्य जूनमासस्य अन्ते देशे मोटरवाहनानां संख्या ४४ कोटिः अभवत्, यत्र २४.७२ मिलियनं नवीन ऊर्जावाहनानि सन्ति, येन कुलवाहनसङ्ख्यायाः ७.१८% भागः अस्ति उद्योगेन दर्शितं यत् नूतनानां ऊर्जावाहनानां तीव्रविकासेन अग्निः, नवीन ऊर्जावाहनानां नियन्त्रणस्य हानिः इत्यादयः दुर्घटनाः, तथैव परिचालनसुरक्षाविषयाणि च अधिकाधिकं प्रमुखाः अभवन्, सुरक्षानिरीक्षणं सुदृढं करणं न केवलं उद्योगस्य कृते अपरिहार्यम् आवश्यकता अस्ति विकासः, परन्तु जनसुरक्षां सुनिश्चित्य महत्त्वपूर्णः उपायः अपि अस्ति । नूतनपरीक्षणमानकानां कार्यान्वयनेन नूतनानां ऊर्जावाहनानां सुरक्षायां सुधारः भविष्यति, दुर्घटनानां सम्भावना च न्यूनीभवति। तस्मिन् एव काले चीनदेशे नूतनानां ऊर्जावाहनानां प्रचारार्थं अनुप्रयोगे च सहायतां कृत्वा नूतनानां ऊर्जावाहनानां विपण्यपश्चात् पर्यवेक्षणस्य सेवानां च समर्थनम् अपि भविष्यति
उद्योग प्रभाव
एतेन नूतन ऊर्जावाहनप्रीमियमं अधिकं उचितं भविष्यति इति अपेक्षा अस्ति
""निरीक्षणप्रक्रियाणां" घोषणायाः प्रीमियममूल्यनिर्धारणे प्रभावः भवितुम् अर्हति इति the testing standards for three electric and other systems , बीमाकम्पनीनां नूतन ऊर्जावाहनानां जोखिमानां अधिकसटीकरूपेण आकलने सहायतां करिष्यति, तस्मात् बीमाउत्पादानाम् डिजाइनं मूल्यनिर्धारणरणनीतिं च अनुकूलनं करिष्यति। एतेषां विस्तृतपरीक्षणवस्तूनाम् माध्यमेन बीमाकम्पनयः नूतनानां ऊर्जावाहनानां जोखिमानां अधिकसटीकरूपेण पहिचानं परिमाणं च कर्तुं शक्नुवन्ति, दावानिपटनस्य हानिनिर्धारणस्य च सटीकतायां कार्यक्षमतायां च सुधारं कर्तुं शक्नुवन्ति, सूचनाविषमतायाः कारणेन दावानिपटानविवादानाम् न्यूनीकरणं कर्तुं शक्नुवन्ति बीमाकर्तारः निरीक्षणदत्तांशस्य आधारेण प्रीमियमं समायोजयितुं अपि शक्नुवन्ति यत् वाहनस्य वास्तविकजोखिमस्तरं प्रतिबिम्बयितुं शक्नुवन्ति, यस्य परिणामेण प्रीमियममूल्यनिर्धारणं न्याय्यं भवति
तस्मिन् एव काले "निरीक्षणविनियमानाम्" कार्यान्वयनेन नवीन ऊर्जावाहनपरीक्षणबाजारस्य मानकीकृतविकासः प्रवर्धितः भविष्यति, तथा च बीमाकम्पनीनां विशेषापेक्षाणां पूर्तये संयुक्तरूपेण अनन्यबीमाउत्पादानाम् विकासाय नूतन ऊर्जावाहनकम्पनीभिः सह सहकार्यं कर्तुं अपि सहायता भविष्यति नवीन ऊर्जावाहनविपणनम्।
स्रोतः - गुआंगझौ दैनिक
प्रतिवेदन/प्रतिक्रिया