समाचारं

यिंग गुआन् तियान क्षिया विश्वस्य ज्येष्ठः पितामहः स्वस्य ११२तमं जन्मदिनम् आचरितवान् सः अवदत् यत् सर्वं संयमेन कर्तव्यम् इति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११२ वर्षीयः पुरुषः किं कर्तुं शक्नोति ? गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन प्रमाणितः "विश्वस्य प्राचीनतमः जीवितः पुरुषः" इति नाम्ना यूके-देशे निवसन् ११२ वर्षीयः पितामहः जॉन् आल्फ्रेड् टिनिस्वुड् न केवलं स्वस्य पालनं कर्तुं शक्नोति, अपितु धनस्य प्रबन्धनं अपि कर्तुं शक्नोति सः दावान् करोति यत् तस्य दीर्घायुषः रहस्यं नास्ति, तस्य दीर्घायुषः पूर्णतया तस्य "सद्भाग्यस्य" कारणेन एव अस्ति ।
टिनिस्वुड् अगस्तमासस्य २६ दिनाङ्के स्वस्य ११२तमं जन्मदिनम् आचरितवान्, तस्य जन्मदिनम् आयोजयितुं बन्धुजनाः मित्राणि च नर्सिंगहोमे हर्षेण एकत्रिताः आसन् । तथापि टिनिस्वुड् इत्यनेन उक्तं यत् अस्य जन्मदिनस्य विषये तस्य विशेषभावनाः नास्ति - "अहं तावत् वृद्धः न अनुभवामि, अपि च अहं विशेषतया उत्साहितः न अनुभवामि। भवतु अत एव अहम् अस्य युगपर्यन्तं जीवितुं शक्नोमि, अहं अन्यत् सर्वं स्ट्राइड् इत्यत्र गृहाण इव अस्मि ." २०२० तमे वर्षे ब्रिटेनस्य ज्येष्ठतमः पुरुषः भवितुं टिनिस्वुड् अपि अवदत् यत् "एतस्य मम कृते कोऽपि भेदः नास्ति, केवलं स्वीकुरुत।"
टिनिसवुड्
अस्मिन् वर्षे एप्रिलमासस्य २ दिनाङ्के ११४ वर्षीयः वेनेजुएलादेशस्य जुआन् विसेण्टे पेरेज् मोरा इत्यस्य निधनम् अभवत् । तस्मिन् एव मासे ५ दिनाङ्के तस्मिन् समये १११ वर्षाणि २२३ दिवसाः च आयुः टिनिस्वुड् इति नामकः गिनीज वर्ल्ड रिकार्ड्स् इत्यनेन "विश्वस्य प्राचीनतमः जीवितः पुरुषः" इति स्वीकृतः सम्प्रति विश्वस्य प्राचीनतमः व्यक्तिः ११६ वर्षीयः जापानी टोमिको इटोका अस्ति ।
टिनिस्वुड् इत्यस्य जन्म १९१२ तमे वर्षे अगस्तमासस्य २६ दिनाङ्के लिवरपूल्-नगरे अभवत् । यस्मिन् वर्षे तस्य जन्म अभवत् तस्मिन् वर्षे "टाइटैनिक"-नौका हिमशैले आहत्य डुबत्, प्रथमविश्वयुद्धम् अद्यापि न प्रवृत्तम्, एरिजोना-न्यू-मेक्सिको-देशयोः अमेरिका-देशे एव सम्मिलितौ, २० वर्षपूर्वं च लिवरपूल्-फुटबॉल-क्लबस्य स्थापना एव अभवत् सः प्रथमविश्वयुद्धस्य, द्वितीयविश्वयुद्धस्य, २४ ब्रिटिशप्रधानमन्त्रिणां च अनुभवं कृतवान् सः सम्प्रति विश्वस्य द्वितीयविश्वयुद्धस्य प्राचीनतमः जीवितः पुरुषः दिग्गजः अस्ति ।
यदा द्वितीयविश्वयुद्धं प्रारब्धम् तदा २७ वर्षीयः टिनिस्वुड् ब्रिटिशसेनायां प्रशासकरूपेण कार्यं कृतवान्, लेखाशास्त्रे, लेखापरीक्षायां, रसदविषये, आपूर्तिकार्य्येषु च भागं गृहीतवान् सेनायाः निवृत्तेः अनन्तरं १९७२ तमे वर्षे निवृत्तेः पूर्वं शेल्, बीपी इत्येतयोः कृते लेखाधिकारीरूपेण कार्यं कृतवान् ।
टिनिस्वुड् इत्यस्य विवाहः सुखदः आसीत् । १९८६ तमे वर्षे ब्लोड्वेन इत्यस्य निधनपर्यन्तं ते ४४ वर्षाणि यावत् हस्तेन हस्तेन कार्यं कृतवन्तः । अद्यत्वे टिनिस्वुड्-नगरस्य चत्वारः पौत्राः, त्रयः प्रपौत्राः च सन्ति ।
टिनिसवुड् यौवने
किं दुर्लभं यत् एतादृशे प्रौढे वयसि टिनिस्वुड् अद्यापि स्वस्य पालनं कर्तुं शक्नोति। सः सम्प्रति वायव्ये इङ्ग्लैण्ड्देशस्य मर्सीसाइड्-नगरस्य समुद्रतीरस्थे साउथ्पोर्ट्-नगरे नर्सिंग्-होमे निवसति सः प्रतिदिनं प्रातःकाले अन्येषां साहाय्यं विना उत्थाय प्रायः रेडियो-वार्ताः शृणोति, स्वस्य धनं च प्रबन्धयति । सः फुटबॉल-क्रीडां प्रेम्णा पश्यति, स्वस्य गृहनगरस्य फुटबॉल-दलस्य लिवरपूल्-इत्यस्य निष्ठावान् प्रशंसकः च अस्ति ।
दीर्घायुषः रहस्यस्य विषये तु टिनिस्वुड् अस्मिन् वर्षे पूर्वं साक्षात्कारे अवदत् यत् "अहं न जानामि यत् अहम् एतावत्कालं किमर्थं जीवितुं शक्नोमि। अहं किमपि विशेषं रहस्यं चिन्तयितुं न शक्नोमि। अन्ये यत् किमपि खादितुम् वदन्ति तत् अहं खादामि। तत्र नास्ति।" विशेषाहारः” सः धूम्रपानं न करोति, दुर्लभतया च पिबति “अहं युवावस्थायां बहु सक्रियः आसम्, बहु च चरन् आसीत् ।” सः अवदत् यत्, "अन्ततः (दीर्घायुः) सर्वथा भाग्यम् एव तस्य प्रतिशुक्रवासरे मत्स्य-चिप्स-भक्षणस्य अपि विशेषा आदतिः अस्ति । नर्सिंग् होमस्य कर्मचारिणः अपि टिनिस्वुड् "चटर्बॉक्स्" इति अवदन् ।
युवानां कृते किं सल्लाहः अस्ति इति पृष्टः टिनिस्वुड् अवदत् यत् "सदैव यथाशक्ति कुरुत, अन्यथा केवलं तस्य मूल्यं नास्ति" इति ।
(qilu evening news·qilu एक बिन्दु ग्राहक रिपोर्टर वांग xiaoying)
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया