समाचारं

हाङ्गकाङ्गस्य १० लघुद्वीपपदयात्रामार्गाः, सुन्दराः पलायनशीलाः च!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यदि भवन्तः नगरे कोलाहलेन, जनसमूहेन च क्लिष्टाः सन्ति तर्हि समुद्रतटं प्रति पलाययन्तु!

अस्मिन् अंके ६ रोचकद्वीपाः/मत्स्यग्रामाः सन्ति ।ग्रीन एग् द्वीपः, स्टैन्ले, शेक् ओ, टैप् मुन् द्वीपः, मुई वो, पिंग चौ च,अतुलनीयसमुद्रदृश्यानां आनन्दं प्राप्तुं अतिरिक्तं बहिः उत्साहीजनाः स्नोर्केलिंग्, डोंगीयानं, पैडलबोर्डिङ्ग्, जिप् लाइनिंग्, पिकनिकं, कैम्पिंग् इत्यादीनां आनन्दं लब्धुं शक्नुवन्ति।

लघु लाल पुस्तक @ cuicui

01

🌊साई कुंग द्वीप-हरित अण्ड द्वीप

काचसमुद्रे एकः गुप्तद्वीपः, बहिः-उत्साहिनां कृते अनिवार्यः द्वीपः

साईकुङ्ग-नगरस्य क्लियर-वाटर-बे-इत्यस्य विपरीतभागे स्थितः ग्रीन-एग्-द्वीपः गुप्तः सुन्दरः च द्वीपः अस्ति ।स्थानीयजनाः अत्र नावयानं कर्तुं वा तरितुं समुद्रं द्रष्टुं वा आगन्तुं रोचन्ते ।भवन्तः स्नोर्केल् कृत्वा स्फटिकवत् स्वच्छकाचजलस्य मत्स्यविद्यालयान् द्रष्टुं शक्नुवन्ति, अथवा लघुद्वीपे वायुना क्षीणाः समुद्रेण च क्षीणाः द्वीपगुहाः द्रष्टुं शक्नुवन्ति, येन भवन्तः अवकाशे इव अनुभूयन्ते!

小红书@车车车

परन्तु ग्रीन एग् द्वीपं प्रति परिवहनं तावत् सुलभं नास्ति, अतः एव अयं सर्वदा रहस्यपूर्णः, विरलतया भ्रमणं च कुर्वन् अस्ति ।सर्वाधिकं मजेदारः उपायः प्रथमं क्षियाङ्गसी खाते गन्तुं, ततः चद्वीपं प्रति नौकायानम् ।

小红书@车车车

ये प्रथमवारं कायाकिंग् कुर्वन्ति अथवा ये तरणं न जानन्ति तेषां कृते व्यावसायिकप्रशिक्षकस्य नेतृत्वे अनुभवे भागं ग्रहीतुं सुरक्षिततरं सुरक्षितं च भविष्यति

小红书@车车车

【नौकायानं & स्नोर्कलिंगं च युक्तयः:】

1️⃣नौसिखियाः द्विजनीयं नौकाम् आदाय एकत्र गन्तुम् अनुशंसितम्

2️⃣ स्वकीयं स्नोर्कलिंगमास्कम् आनेतुं वा पूर्वं मुखपत्रं क्रेतुं वा अनुशंसितम् अस्ति, अतः ग्रीन एग् द्वीपे पाषाणाः अतीव कांटेदाराः सन्ति, अतः वेडिंग् जूताः अथवा मोटतलयुक्ताः चप्पलाः धारयितुं सर्वोत्तमम्।

3️⃣सनस्क्रीन् अवश्यं धारयन्तु! शिरःतः अङ्गुलीग्रपर्यन्तं दृढतया रक्षितः

4️⃣पूर्वं शौचालयं गच्छन्तु सम्पूर्णे नौकायानप्रक्रियायां द्वीपे च शौचालयाः नास्ति।

5️⃣सचेतनतया कचरान् संगृह्य शुद्धभूमिं रक्षन्तु।

【यातायात युक्तयः】

1️⃣diamond hill station exit b➡️🚌बस 91/91a➡️xiangsiwan station, लगभग 15 मिनट तक पैदल चलना;

2️⃣हैंग हौ स्टेशन➡️🚌बस 91r➡️शेउंग से वान स्टेशन, लगभग 15 मिनिट्’ पैदल;

3️⃣hang hau station➡️टैक्सीं गृहीत्वा🚕➡️xiangsiwan canoe इत्यस्मिन् दुकानानां श्रृङ्खला, प्रायः 70-80 hong kong dollars

02

🌊स्टैन्ले

विरलतया रोमान्टिकं च चीनीयपाश्चात्यसंस्कृतीनां मिश्रणम्

रिपल्स बे, स्टैन्ले च एकत्र प्रवेशं कर्तुं अनुशंसितम् अस्ति । रिपल्स बे होटेल् तत् स्थानं यत्र झाङ्ग ऐलिंग् "लव इन ए फॉलन सिटी" इत्यस्य सामनां कृतवान् यद्यपि रिपल्स बे होटेल् १९८२ तमे वर्षे ध्वस्तं कृत्वा विलासिनी हवेलीयां परिणतम्, यिंग्वान् गार्डन् इति, तथापि अद्यापि होटेलेन संरक्षितः चटपटी भोजनालयः अस्ति यत् भवान् भ्रमणं कर्तुं शक्नुवन्ति, यत् सुपर रेट्रो तथा रोमान्टिकम् अस्ति! बहिः आगत्य मार्गं पारं कृत्वा repulse bay beach इति समुद्रतटं प्राप्स्यति ।

小红书@车车车

स्टैन्ले-नगरं रिपल्स-खातेः पूर्वदिशि स्थितम् अस्ति ।बसयानं गृहीत्वा क्रमेण नगरात् पर्वतसमुद्रं प्रति संक्रमणं भविष्यति।विदेशीयवातावरणेन परिपूर्णम् अस्ति ।

小红书@车车车

शताब्दपुराणस्य भवनस्य सुन्दरं भवनं विक्टोरियाशैल्या परिपूर्णम् अस्ति ।अन्तः मूलतः पाश्चात्यभोजनागाराः सन्ति, अत्र बहवः जनाः विवाहस्य छायाचित्रं गृह्णन्ति! स्टैन्ले-वीथिकायां बहवः रङ्गिणः गृहाणि सन्ति, ये चित्रं ग्रहीतुं अतीव उपयुक्तानि सन्ति~स्टैन्ले-समुद्रतटः अपि अतीव सुखदः अस्ति ।समुद्रजलं स्पष्टम् अस्ति, पर्यटकाः न सन्ति, आधारभूतसंरचना पूर्णा अस्ति, नगरस्य चञ्चलतायाः दूरम् अस्ति, लघु अवकाशानां तिथीनां च कृते अतीव उपयुक्तम् अस्ति!

小红书@车车车

भोजनार्थं अहं बेक हाउसतः अण्डस्य टार्ट्स् अनुशंसयामि!अधिमिन्यी भोजनालयगोमांसस्य ब्रिस्केट् नूडल्स्, मत्स्यस्य अण्डस्य नूडल्स् च अतीव पृथिव्याः, व्यय-प्रभावी च दुकानम् अस्ति! स्थानीयजनाः चीनीय-थाई-भोजनागारं गन्तुं रोचन्ते, ये दक्षिणपूर्व-एशिया-व्यञ्जनेषु विशेषज्ञतां प्राप्नुवन्ति, स्थानीयक्षेत्रे च अतीव लोकप्रियाः सन्ति!

instagram@bakehousehk

यदि भवान् स्टैन्ले-नगरे दीर्घकालं यावत् स्थातुम् इच्छति तर्हि अत्र स्थातुं शक्नोतिस्टैन्ले ओरिएंटल होटल, हाङ्गकाङ्ग, कक्षः विशालः अस्ति तथा च स्थानं सुविधाजनकम् अस्ति एतत् किञ्चित् अपार्टमेण्ट-शैल्याः गृहस्य इव डिजाइनं कृतम् अस्ति, यत् बालकान् आनयितुं अतीव उपयुक्तम् अस्ति!

स्टैन्ले ओरिएंटल होटल, हाङ्गकाङ्ग

अनुशंसितः मार्गः : १.रिपल्स बे—स्टैन्ले प्लाजा—मरे हाउस—स्टैन्ले बुगोंग घाट—स्टैन्ले स्ट्रीट—स्टैन्ले फ्रंट बीच—स्टैन्ले मार्केट

परिवहनस्य युक्तयः : १. केन्द्रीयस्थानकस्य निर्गमः ए इत्यस्मात् पदातिना गत्वा केन्द्रीयबसस्थानकात् ६ अथवा ६ए इति बसयानेन गच्छन्तु ।

03

🌊शेक ओ

"हास्यस्य राजा" इत्यस्य चलच्चित्रनिर्माणस्थानं, साहित्यस्य कलानां च कृते सम्यक् स्कोरः

小红书@ कुइकुई

शेक् ओ "द किङ्ग् आफ् कॉमेडी" इत्यस्य चलच्चित्रनिर्माणस्थानं अस्ति ।beyond इत्यस्य "broader seas and sky" इति एल्बमस्य अपि शूटिंग् अत्र कृतम्, तथा च प्रतिष्ठितं भवनं लोकप्रियं चेक-इन-स्थानं जातम्, यथा यथा समयः गच्छति स्म, सः बृहत् वृक्षः यः तत्र आसीत् सः अधुना द्वारे अन्तरालस्य माध्यमेन, भवन्तः असीमं समुद्रं, विशालतां आकाशं द्रष्टुं शक्नोति।

小红书@ कुइकुई

अत्र रङ्गिणः गृहाणि सन्ति, ग्रामस्य गल्ल्याः मध्ये भ्रमणं कर्तुं शक्यते ।विदेशे लघुनगरं इव दृश्यते समुद्रतटे स्पष्टजलं मृदुवालुका च अस्ति ।जले क्रीडितुं वा समुद्रतटे शयनं कृत्वा सूर्यस्नानस्य आनन्दं लब्धुं शक्नुवन्ति ।

小红书@ कुइकुई

शेक् ओ समुद्रतटं गत्वा शेक् ओ कण्ट्री पार्क् इत्यत्र अपि पादचारेण गन्तुं शक्यते ।मार्गे शेक् ओ, ताई लाङ्ग बे, तुङ्ग लुङ्ग द्वीपः अपि सुन्दरं दृश्यं द्रष्टुं शक्यते ।

小红书@ कुइकुई

यदि भवान् केवलं ग्रामं समुद्रतटं च गच्छति तर्हि प्रायः २-३ घण्टाः पर्याप्ताः भविष्यन्ति यदि भवान् पदयात्राम् करोति वा जलक्रीडां करोति तर्हि भवतां दिवसस्य योजना करणीयम्~

अनुशंसितः मार्गः : १.शेक ओ समुद्रतट—शेक ओ ग्राम

परिवहनस्य युक्तयः : १.shau ​​kei wan exit a इत्यस्मात् island line इत्येतत् गृहीत्वा बसस्थानकात् shek o इत्यत्र टर्मिनल् यावत् citybus no. 9 इत्यनेन गच्छन्तु ।

04

🌊तामेन् द्वीप

गुप्तः आलापः बहिः द्वीपः, प्रियाः पशवः

小红书@ कुइकुई

टैप् मुन् द्वीपः सम्भवतः हाङ्गकाङ्ग-सदृशः न्यूनतमः स्थानः अस्ति, यतः परिवहनं तुल्यकालिकरूपेण असुविधाजनकं भवति, येन तस्य गोपनीयता, मौलिकदृश्यानि च निर्वाहयितुं शक्यते ।टप मुन् इत्यत्र हिमशुक्लः समुद्रतटः नास्ति, परन्तु अत्र समुद्रः, पर्वतप्रदेशाः, तृणं, बाइसन्, वन्यवराहाः, वनानि च सन्ति अयं अतीव स्वच्छः शुद्धः च दृश्यः अस्ति ।

小红书@ कुइकुई

तामेन् द्वीपं गच्छन् पूर्वमेव मार्गमार्गदर्शकं करणीयम्, यतः...अत्र नौकायात्राः अत्यल्पाः सन्ति, सप्ताहदिनेषु हुआङ्गशी घाटतः तामेन् द्वीपं प्रति नौकायानेन गन्तुं शक्यते, ततः सायं ५:३० वादने पुनः मालिउशुई घाटं प्रति नौकायाः ​​ग्रहणं कर्तुं शक्यते ।प्रायः सार्ध२ घण्टाः क्रीडासमयः पर्याप्तः!

सप्ताहान्ते mtr इत्यनेन विश्वविद्यालयस्थानकस्य exit b -इत्यत्र गच्छन्तु, ततः नेविगेट् कृत्वा ma liu shui pier -इत्यत्र नौकायानं ग्रहीतुं पदातिना गच्छन्तु (नौकायानेन प्रायः ७५ निमेषाः भवन्ति)तत्र द्वौ प्रस्थानविमानौ (८:३०, १२:३०) त्रीणि च पुनरागमनविमानयानानि सन्ति १७:३० वादने बसयानं ग्रहीतुं शस्यते यत् सम्यक् अस्ति ।

टिन् हौ प्राचीनमन्दिरात् सीधा उपरि गत्वा मार्गे मार्गचिह्नानि सन्ति ।पशवः, यदा कदा वन्यवराहाः अपि द्रष्टुं शक्यन्ते!एकं वृत्तं पूर्णं कर्तुं प्रायः १ घण्टाः भवति, अतः भवन्तः शनैः शनैः क्रीडितुं शक्नुवन्ति ।

तामेन् द्वीपे बहवः भोजनालयाः न सन्ति तान् खादितुम् । तथापि भवता निर्मितं भोजनं अतिस्वादयुक्तं न भवेत् इति शस्यते ।गवावराहैः खलु अन्नं हृतं भविष्यसि ।वन्यपशून् च कदापि न पोषयन्तु।

小红书@车车车

एतत् शिविरस्य अपि आदर्शं स्थानम् अस्ति, रात्रौ तारायुक्तं आकाशं च अतीव सुन्दरम् अस्ति ।परन्तु द्वीपे शिविरसामग्रीभाडायाः सेवा नास्ति, व्यावसायिकतायाः आवश्यकताः अपि तुल्यकालिकरूपेण अधिकाः सन्ति, द्वीपे एकमात्रं निवासस्थानं रोङ्गशुग्रामे b&b अस्ति ।

अनुशंसितः मार्गः : १.थियन हौ मंदिर→लिटिल रॉक बीच→ढेर पत्थर→मछुआरा ग्राम→योंग शुए ग्राम→प्रेय गली→वोंग शेक घाट

परिवहनस्य युक्तयः : १.

1 लोक मा चौ - विश्वविद्यालयस्थानकम् - मा लिउ शुई घाट - सीधे टैप मुन् -नगरं प्रति नौकायानं कुर्वन्तु;

2 एमआरटी-यानेन शा टिन्-स्थानकं प्रति गच्छन्तु, शा टिन् बस-टर्मिनल्-स्थले kmb 299x-इत्यनेन प्रत्यक्षतया साई-कुङ्ग-नगरं गच्छन्तु, ततः वोङ्ग-शेक्-घाटे नौकायानं कृत्वा टैप्-मुन्-नगरं गच्छन्तु ।

*द्वीपे परिवहनं असुविधाजनकं भवति, नौकायानस्य अन्यव्ययस्य च पूरणार्थं पूर्वमेव नगदं वा आक्टोपस् वा सज्जीकर्तुं शक्यते।

05

🌊मुइ वो

लन्तौद्वीपस्य अधः अलोकप्रियः मत्स्यग्रामः

小红书@车车车

हाङ्गकाङ्गस्य बहिःस्थद्वीपेषु मुई वो इति तुल्यकालिकः अलोकप्रियः विकल्पः अस्ति, परन्तु अत्रत्याः रिसोर्टस्य वातावरणं वस्तुतः महान् अस्ति!अत्र स्पष्टं श्वेतजलं च सह समुद्रतटस्नानसमुद्रतटाः, मत्स्यग्रामशैल्याः, लघुविपणयः च सन्ति ।

सेण्ट्रल् पियर् इत्यस्मात् नौकायानं गृह्यताम्, यत्र द्रुतनौकायाः ​​अर्धघण्टाः, मन्दनौकायानेन च ५० निमेषाः यावत् समयः भवति ।द्वीपे समुद्रतटः विशालः नास्ति, परन्तु गतिः अतीव आरामदायकः अस्ति ।समुद्रतटे सूर्यस्नानं कुर्वन्तः विदेशिनः भविष्यन्ति, येन जनानां विदेशे भवितुं भ्रमः भविष्यति ।

小红书@车车车

मुई वो घाटस्य समीपे पक्वभोजनविपणं, तथैव केचन पाश्चात्यभोजनागाराः, जलपानगृहाणि च सन्ति ।समुद्रदृश्यं सम्मुखीकृत्य भोजनं कर्तुं वास्तवमेव शीतलं भवति!द्वीपे भवन्तः पदातिना वा द्विचक्रिकायानेन वा गन्तुं शक्नुवन्ति ।

小红书@车车车

अनुशंसितः मार्गः : १.चांदी खान झरना-चांदी खान गुफा-मैन मो मंदिर-कै की स्टोर-मुई वो कपड़े धोने कम्पनी-रजत खान खाड़ी समुद्र तट

परिवहनस्य युक्तयः : १.मध्य-घाटस्य ६ दक्षिणभागे मुई-वो-नगरं प्रति नौकायानेन गत्वा प्रत्यक्षतया मुई-वो-घाटं प्रति गच्छन्तु द्रुत-नौकायाः ​​मन्द-नौकायाः ​​च मध्ये अन्तरं प्रायः २० निमेषाः भवति ।

(यदि त्वरितम् अथवा समुद्ररोगः भवति तर्हि द्रुतं नौकायानं करणीयम् । यदि त्वरितम् नास्ति तर्हि समुद्रदृश्यस्य आनन्दं प्राप्तुं मन्दनौकायानं कर्तुं शक्यते)

06

🌊पिंग चौ

हाङ्गकाङ्गस्य अत्यन्तं संकुचितः बहिःस्थः द्वीपः, यौवनस्य वातावरणेन सह

पिङ्ग् चाउ इति केवलं एकवर्गकिलोमीटर् युक्तः लघुद्वीपः, हाङ्गकाङ्ग-देशस्य लघुतमेषु बहिःस्थेषु द्वीपेषु अन्यतमः ।अत्र पर्यटकाः बहवः नास्ति, आकर्षणस्थानानि अपि नास्ति, हाङ्गकाङ्ग-घाटात् तत्र गन्तुं केवलं अर्धघण्टायाः समयः भवति ।

[email protected]

पिंगझौ-नगरस्य पुरातनवीथिषु इतिहासस्य बहवः लेशाः सन्ति ।द्वीपस्य परितः द्विचक्रिकायाः ​​भ्रमणं कर्तुं शक्यते ।अथवा समुद्रतीरमार्गेषु विहारं कृत्वा समुद्रवायुः अनुभवन्तु ।

unsplash@रायन ले

यदि भवतः समयः अस्ति, .अहं सर्वेभ्यः xia pingzhou street इत्यत्र "गोचर्मकारखानम्" गन्तुं अनुशंसयामि, १९३० तमे वर्षे उद्घाटितः अयं ऐतिहासिकः गोचर्मकारखानः अधुना रङ्गिणी "गुप्तउद्यान" कलास्थाने परिणतः अस्ति कलात्मकभित्तिचित्रैः रचनात्मकप्रतिष्ठानैः च परितः, अद्यापि भवन्तः अनुभवितुं शक्नुवन्तिएकदा गौरवपूर्णः सिरेमिकहस्तशिल्प-उद्योगः ।

पिङ्गझौ-नगरस्य वीथिषु, गल्ल्याः च निगूढाः युवाभिः उद्घाटिताः बहवः लघुदुकानाः अपि सन्ति ।साहित्यकला, जीवनशक्तिः च शनैः शनैः अस्य द्वीपस्य पूरणं कृतवन्तः ।

अनुशंसितः मार्गः : १.pingzhou फेरी टर्मिनल - सड़क पर विंग - विंग तुंग रोड - फिंगर हिल - यिनझौ त्साई टिंग - घाट - नानवान

परिवहनस्य युक्तयः : १.केन्द्रीयघाटतः ६ नौकायानं गृहीत्वा आगमनाय प्रायः ३०-४० निमेषाः यावत् समयः स्यात्

unsplash@क्लार्स पुक्