समाचारं

ग्रामीणपुनर्जीवनस्य सहायता अर्धचालक कैरियरसशक्तिकरणं जनकल्याणप्रशिक्षणपरियोजना औद्योगिकप्रतिभाप्रशिक्षणं प्रौद्योगिकीप्रगतिं च प्रवर्धयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्त २०२४ तमे वर्षे तृतीयस्य सैमसंग (चीन) अर्धचालक करियर सशक्तिकरण जनकल्याणप्रशिक्षणपरियोजनायाः समापनसमारोहः शान्क्सी निर्माणप्रविधिज्ञमहाविद्यालये आयोजितः अस्मिन् प्रशिक्षणे ६० प्रशिक्षुणः "सशक्तिकरणचार्जिंग्" इत्यस्य त्रयः मासाः अनन्तरं सफलतया स्नातकपदवीं प्राप्तवन्तः, येन तेभ्यः ए भविष्यस्य करियरविकासाय ठोस आधारः स्थापितः अस्ति। अधुना यावत् सैमसंग (चीन) अर्धचालक करियर सशक्तिकरण जनकल्याणप्रशिक्षणपरियोजनया त्रयः प्रशिक्षणचरणाः सफलतया सम्पन्नाः सन्ति तथा च समाजस्य कृते २१० व्यावसायिककौशलप्रतिभाः प्रशिक्षिताः।

व्यावसायिकशिक्षायाः विकासं प्रवर्तयन्तु तथा ग्रामीणपुनरुत्थानस्य सहायतां कुर्वन्तु

२०२१ तमे वर्षे चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः सामान्यकार्यालयेन राज्यपरिषदः सामान्यकार्यालयेन च "आधुनिकव्यावसायिकशिक्षायाः उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनविषये रायाः" जारीकृताः, यत्र व्यावसायिकशिक्षा महत्त्वपूर्णः भागः इति सूचयति राष्ट्रीयशिक्षाव्यवस्थायाः मानवसंसाधनविकासस्य च, तथा च विविधप्रतिभानां संवर्धनस्य, रोजगारस्य उद्यमशीलतायाश्च प्रवर्धनस्य तकनीकीकौशलस्य महत्त्वपूर्णदायित्वस्य च उत्तराधिकारस्य उत्तरदायी अस्ति ग्रामीणक्षेत्रेभ्यः अधिकान् युवान् व्यावसायिकशिक्षां प्राप्तुं प्रोत्साहयितुं चीनग्रामीणविकासप्रतिष्ठानेन तथा सैमसंग (चीन) अर्धचालककम्पनी लिमिटेडेन व्यावसायिकप्रशिक्षणं जीवनं च प्रदातुं सैमसंग (चीन) अर्धचालकव्यावसायिकसशक्तिकरणजनकल्याणप्रशिक्षणपरियोजनायाः आरम्भः कृतः न्यूनावस्थायाः परिवारेभ्यः छात्रेभ्यः सहायता . प्रशिक्षणं मुख्यतया नॉर्थवेस्ट् विश्वविद्यालयस्य शान्क्सी निर्माणप्रौद्योगिकीमहाविद्यालयस्य च मध्ये संसाधनानाम् एकीकरणेन अनुकूलनेन च प्रदत्तं भवति द्वयोः पक्षयोः संयुक्तरूपेण कौशलप्रशिक्षणपाठ्यक्रमस्य एकं समुच्चयं डिजाइनं कृतम् यत् अत्यन्तं व्यावहारिकं, व्यावसायिकं, उच्चप्रयोगमूल्यं च भवति येन छात्राणां रोजगारं सुधारयितुम् सिद्धान्तस्य व्यवहारस्य च संयोजनं यत् तेषां उत्तमरोजगारविकल्पान् उत्तमं आर्थिकं आयं च प्राप्तुं साहाय्यं करोति।

"मत्स्यपालनं शिक्षितुं न तु पुरुषं मत्स्यपालनं शिक्षितुं श्रेयस्करम्।" शान्क्सी प्रान्ते अर्धचालकचिपनिर्माणे गौणसमस्यानां निवारणे महत् योगदानं दत्तवान् पाइपिंग-तकनीकी-कर्मचारिणां अभावेन सकारात्मकः प्रभावः अभवत् तथा च अर्धचालक-पाइपिंग-उद्योगे प्रतिभानां प्रशिक्षणं गभीरं कर्तुं तथा च अर्धचालक-पाइपिंग-उद्योगे प्रौद्योगिक्याः विकासं प्रवर्धयितुं योगदानं दत्तम् अस्ति . स्नातकपदवीं प्राप्तस्य अनन्तरं ते विद्यालयस्य अनुशंसायाः, व्यक्तिगतस्व-अनुशंसायाः, स्वचयनस्य च माध्यमेन अर्धचालक-पाइपिंग-उद्योगाय अनुप्रयुक्तप्रतिभाः प्रदास्यन्ति, येन न्यूनावस्थायाः परिवारेभ्यः एतेषां छात्राणां कृते उत्तमं करियर-विकासः प्राप्तुं शक्यते, स्वस्य परिवारस्य च कृते उत्तम-अवकाशाः सृज्यन्ते | .

दृढं विश्वासं धारयन्तु, अग्रे गच्छन्तु च

सैमसंग (चीन) अर्धचालक करियर सशक्तिकरण जनकल्याणप्रशिक्षणकार्यक्रमस्य निःसंदेहं न्यूनावस्थायाः परिवारेभ्यः एतेषु प्रशिक्षुषु महत् प्रभावः अभवत्, यत् प्रशिक्षणप्रक्रियायाः कालखण्डे तेषां गम्भीरतायाः परिश्रमस्य च मध्ये द्रष्टुं शक्यते। प्रथमे समूहे वेल्डर-प्रशिक्षुः ली हुआ नामाङ्कनस्य आरम्भात् एव असाधारणं शिक्षणप्रेरणं दर्शितवान् सः सर्वदा प्रशिक्षणकार्यशालायां प्रथमः आगच्छति, प्रतिदिनं कक्षां त्यक्त्वा अन्तिमः भवति ली हुआ स्मरणं करोति यत् "मया पूर्वं वेल्डिंग् कृतम्, परन्तु विविधकारणात् अहम् एतत् कार्यं निरन्तरं कर्तुं न शक्तवान्। तथापि वेल्डिंग् विषये मम रुचिः कदापि न्यूनीभूता नास्ति . एकदा उक्तवती यत् "उत्तमवेल्डिङ्गं कर्तुं न केवलं बहुबलेन, अपितु कौशलेन अपि सम्यक् कर्तुं शक्यते।" आर्गन चापवेल्डिंगः एकः वेल्डिंगप्रौद्योगिकी अस्ति या आर्गनगैसस्य उपयोगं सुरक्षात्मकगैसरूपेण करोति । अस्मिन् विषये शिक्षकः प्रशिक्षणकाले रॉकरवेल्डिंग् इति पद्धतिं पाठयति स्म, अतः ली हुआ इस्पातस्य प्लेट् अन्विष्य इस्पातस्य प्लेट् इत्यत्र ऋजुरेखाद्वयं आकृष्य, चापं विना रॉकर-तकनीकस्य अभ्यासं कृतवान् दिवसस्य अन्ते एकः तस्य दक्षिणहस्तस्य व्याघ्रस्य मुखस्य उपरि बृहत् रक्तस्य फोडः। अस्याः दृढतायाः परिश्रमस्य च भावनायाः सह एव ली हुआ कठिन-अभ्यासस्य माध्यमेन आर्गन-आर्क-वेल्डिंग-प्रौद्योगिक्यां निपुणतां प्राप्तवान्, वेल्डिंग-मार्गे अपरं महत् पदं च अग्रे कृतवान्

प्रशिक्षणेन प्रशिक्षुभ्यः पूर्वापेक्षया भिन्नदृष्टिकोणः अपि प्रदत्तः, येन ते परिवर्तनस्य अनुकूलतायाः महत्त्वं अवगन्तुं, मुक्तं नवीनं च भावनां निर्वाहयितुं शक्नुवन्ति स्म द्वितीयपदस्य छात्रः वाङ्ग ली प्रशिक्षणात् पूर्वं अर्धचालक-उद्योगे "सामान्यः" इति गण्यते स्म प्रशिक्षणेन अर्धचालक-उद्योगस्य रहस्यं उद्घाटयितुं अवसरः प्राप्तः आरम्भे किमपि न ज्ञात्वा उपरितनबोधः यावत् वाङ्ग ली स्वस्य वृद्धिं गभीरं अनुभवति स्म । विद्यालये प्रशिक्षणकाले सः सर्वदा सल्लाहं प्राप्तुं शिक्षकैः सह संवादं कर्तुं च उपक्रमं कृतवान्, अनेके नूतनाः विचाराः ज्ञानं च प्राप्तवान्, अर्धचालकक्षेत्रे उत्पादानाम् प्रक्रियाणां च गहनतया अवगमनं अपि प्राप्तवान् सः अवदत् यत् - "एतत् प्रशिक्षणं न केवलं अर्धचालकनिर्माणस्य प्रक्रियायां प्रौद्योगिक्यां च निपुणतां प्राप्तवान्, अपितु उद्योगपरिवर्तनानां अनुकूलनस्य महत्त्वं अपि अवगतवान्। अर्धचालक-उद्योगः विविधः परिवर्तनशीलः च अस्ति, एतत् प्रशिक्षणं च मम साहाय्यार्थं मञ्चं प्रदाति उद्योगे परिवर्तनं अवगन्तुं अनुकूलतां च प्राप्नुयुः येषां मम करियरविकासे गहनः प्रभावः भविष्यति” इति ।

परियोजनाशिक्षकाणां सावधानीपूर्वकं मार्गदर्शनस्य अपि छात्रेषु महत् प्रभावः अभवत्, छात्रः चेन् डोङ्गः एतेन अतीव स्पृष्टः अभवत् । यदा सः प्रथमवारं पाइप-फिटिङ्ग्-कटनं ज्ञातवान् तदा चेन् डोङ्गः सर्वदा पाइप-मुखं अनियमितरूपेण विषमरूपेण च संसाधयति स्म तस्य शिक्षकः शान्क्सी-निर्माण-महाविद्यालयस्य श्रीमानः चेन्-डोङ्ग-इत्यस्य मार्गदर्शनं करोति स्म यथा एकः अग्रजः यथा युवा पीढीं शिक्षयति स्म . चेन् डोङ्गः दयालुः गम्भीरः च शिक्षकः ओउ इत्यनेन गभीररूपेण प्रभावितः अभवत्, अध्यापकस्य कठोर आवश्यकतायाः अन्तर्गतं सः निरन्तरं प्रशिक्षणं कृतवान्, अपरिचिततः प्रवीणपर्यन्तं च तस्य कौशलस्य प्रशंसाम् अकरोत् सः अवदत् यत् - "प्रशिक्षणेन अहं व्यावहारिकशिक्षकाणां कृते बहु किमपि ज्ञातुं शक्नोमि। तेषां कृते निर्माणे बहु व्यावसायिकज्ञानं, अनुभवः, पद्धतयः च शिक्षिताः, येन मम बहु लाभः अभवत्।

परस्परं साहाय्यं करणं महत्त्वपूर्णः पक्षः अस्ति यत् छात्राः स्वज्ञानात् परं शिक्षन्ति। प्रथमप्रशिक्षणवर्गस्य छात्रः लियू बिङ्गः पाठ्यक्रमस्य सफलतया समाप्तेः अनन्तरं कम्पनीं प्रविष्टवान्, मूल्याङ्कनं उत्तीर्णं कृत्वा सः कम्पनीयां एव स्थितवान् "वर्षद्वयस्य प्रशिक्षणानन्तरं मम आयस्य महती उन्नतिः अभवत्। न केवलं मम आयः उत्तमः अस्ति, अपितु सप्ताहान्तविरामः अपि प्राप्तुं शक्नोमि। अस्याः निःशुल्कजनकल्याणप्रकल्पस्य धन्यवादेन अहं मम रोजगारस्य आयं वर्धयितुं, शिष्टं कार्यं च कर्तुं शक्नोमि। लियू बिङ्गः अवदत्।

भविष्यत् आशाजनकम् अस्ति, मिलित्वा प्रगतिः कुर्मः

वर्तमान समये मम देशस्य अर्धचालकचिप-उद्योगस्य अन्तर्राष्ट्रीय-बाजारस्य च मध्ये विशाल-अन्तरस्य एकः प्रमुखः कारकः अस्ति यत् प्रतिभा-भण्डारः प्रशिक्षणं च तुल्यकालिकरूपेण दुर्बलम् अस्ति उद्योगस्य शिक्षायाः च एकीकरणं विद्यालय-उद्यम-सहकार्यं च उच्चगुणवत्तायुक्तं विकासं भङ्गयितुं कुञ्जी अस्ति | अर्धचालकचिप उद्योगस्य प्रतिभादलस्य। शान्क्सी निर्माणप्रौद्योगिकीमहाविद्यालयस्य उपडीनः ली काङ्गः अवदत् यत् "सैमसुङ्ग (चीन) अर्धचालकवृत्तिसशक्तिकरणजनकल्याणप्रशिक्षणपरियोजना समाजकल्याणसङ्गठनानां, विदेशवित्तपोषितानाम् उद्यमानाम् विश्वविद्यालयानाञ्च मध्ये उद्योगस्य शिक्षायाः च एकीकरणाय प्रतिभानां संवर्धनार्थं च निकटसहकार्यम् अस्ति। अन्वेषणं कुर्वन्तु and innovate अर्धचालककौशलप्रतिभाप्रशिक्षणस्य नूतनः विचारः उद्भूतः अस्ति” इति ।

चीनग्रामीणविकासप्रतिष्ठानस्य उपमहासचिवः डिंगयाडोङ्गः बोधयति यत् "प्रतिभानां संवर्धनं ग्रामीणपुनरुत्थानस्य कुञ्जी अस्ति, विशेषतः अधिकाधिकगुणवत्तायुक्तानां तकनीकी-तकनीकी-प्रतिभानां संवर्धनम्। ग्रामीणक्षेत्राणां कृते व्यावसायिकशिक्षाप्रशिक्षणं च प्रदातुं तकनीकीसशक्तिकरणस्य अवसरान् च प्रदातुं शक्यते for low-income groups , ग्रामीणपुनरुत्थानस्य प्रवर्धनस्य महत्त्वपूर्णः उपायः अस्ति।”

सैमसंग (चीन) अर्धचालक करियर सशक्तिकरण जनकल्याणप्रशिक्षणकार्यक्रमस्य तृतीयचरणस्य सफलसमाप्तिः व्यापकसामाजिकप्रभावयुक्तस्य जनकल्याणपरियोजनायाः फलदायी परिणामान् चिह्नयति। भविष्ये चीनग्रामीणविकासप्रतिष्ठानं सैमसंग (चीन) अर्धचालकेन सह मिलित्वा जनकल्याणकारी उपक्रमेषु निरन्तरं समर्पणं करिष्यति, चीनस्य ग्रामीणक्षेत्राणां पुनर्जीवने सहायतां करिष्यति, अर्धचालकउद्योगे प्रतिभाप्रशिक्षणं प्रौद्योगिकीप्रगतिं च प्रवर्धयिष्यति।