समाचारं

माओ रेन्फेङ्गस्य वंशजानां वर्तमानस्थितिः : ज्येष्ठः पुत्रः फॉक्सकोन्-संस्थायाः अध्यक्षः अस्ति, द्वितीयपुत्रस्य सम्पत्तिः १० कोटिभ्यः अधिका अस्ति, तृतीयः पुत्रः देशभक्तः विदेशे चीनदेशीयः अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

माओ रेनफेङ्गः आधुनिक-इतिहासस्य विवादैः परिपूर्णं नाम अस्ति तस्य जीवनस्य अनुभवः अपराधाः च कुओमिन्ताङ्ग-गुप्तसेवायाः अविभाज्यम् अस्ति ।

तस्य जीवनं रक्तेन, षड्यंत्रेण च परिपूर्णम् आसीत् । परन्तु तस्य बालकाः सर्वथा भिन्नमार्गेषु प्रविष्टाः सन्ति - ज्येष्ठः पुत्रः फॉक्सकॉन्-संस्थायाः अध्यक्षः अभवत्, द्वितीयः पुत्रः कोटि-कोटि-सम्पत्तयः अस्ति, तृतीयः पुत्रः च देशभक्तः विदेश-चीनी-देशः अभवत् इयं असामान्यं पारिवारिककथा नाटकीयसंयोगैः, दैवव्यवस्थाभिः च परिपूर्णा अस्ति ।

दैवस्य आरम्भबिन्दुः

१९४४ तमे वर्षे चोङ्गकिंग । अस्याः युद्धकालीनराजधान्याः चञ्चलतायां माओ रेनफेङ्गस्य ज्येष्ठः पुत्रः माओ युनान् इत्यस्य जन्म अभवत् ।

तस्मिन् समये माओ रेन्फेङ्गः पूर्णरूपेण प्रचलति स्म, कुओमिन्टाङ्गस्य गोपनीयताब्यूरो इत्यत्र जीवनस्य मृत्युस्य च शक्तिं धारयन् चियाङ्ग काई-शेकस्य विश्वासपात्रः अभवत् परन्तु अस्य कुटुम्बस्य वैभवस्य पृष्ठतः असंख्यानि अज्ञातगुप्तानि निगूढानि सन्ति ।

माओयुनानस्य बाल्यकालः साधारणबालानां इव निश्चिन्ता नासीत् । तस्य पिता शीतलः, कठोरः, हेरफेरशीलः च गुप्तचरप्रमुखः अस्ति, तस्य माता क्षियाङ्ग यिङ्ग्क्सिन् जटिलानुभवयुक्ता महिला अस्ति ।

यद्यपि क्षियाङ्ग यिङ्गक्सिन् दाई ली इत्यस्य विश्वासपात्रः आसीत् तथापि अन्ततः सत्तायाः, स्थितिस्य च कृते सा माओ रेन्फेङ्ग् इत्यनेन सह विवाहं कृतवती ।

क्षियांग यिंगक्सिन

माओ-परिवारः उपरिष्टात् सुन्दरः अस्ति, परन्तु अन्तः अन्धकार-विग्रहैः परिपूर्णः अस्ति । यदा माओ युनान् युवा आसीत् तदा सः प्रायः प्रौढानां पितुः नामविषये विस्मयेन भयेन च कथयन्तः श्रुतवान्, येन सः पितुः प्रतिबिम्बस्य विषये संशयैः, जटिलैः भावैः च परिपूर्णः अभवत्

१९५६ तमे वर्षे वसन्तऋतौ यदा माओ रेन्फेङ्ग् कर्करोगेण मृतः तदा माओ युनान् केवलं १२ वर्षीयः आसीत् । एषः महान् परिवर्तनः तस्य दैवस्य परिवर्तनबिन्दुः भविष्यति इति सः कदापि न अपेक्षितवान् । माओ रेन्फेङ्गस्य मृत्योः अर्थः अभवत् यत् सम्पूर्णं परिवारं स्वस्य समर्थकं नष्टवान्, चियाङ्ग् चिङ्ग्-कुओ इत्यस्य उदयेन अपि माओ-परिवारस्य पूर्ववैभवात् द्रुतगत्या पतनं जातम्

१९५७ तमे वर्षे माओयुनान् स्वभ्रातृभगिनीभिः सह ताइवानदेशं गतः, तेषां जीवनं सर्वथा भिन्नम् अभवत् । ज्येष्ठपुत्रत्वेन माओयुनान् इत्यनेन स्वभ्रातृभगिनीनां परिचर्यायाः भारं स्कन्धे वहितव्यम् आसीत् ।

तस्मिन् एव काले यद्यपि माओ रेनफेङ्ग् इत्यनेन तेभ्यः त्यक्तं विशालं उत्तराधिकारं तथा च माओ-परिवारस्य जियाङ्ग-परिवारस्य परिचर्या अस्थायीरूपेण समृद्धजीवनस्य गारण्टीं दातुं शक्नोति तथापि माओ युनान् अवगच्छत् यत् तस्य पितुः जीवितुं सत्तायाः उपरि अवलम्बनस्य मार्गः दीर्घकालं न स्थास्यति इति

भविष्यस्य विषये आशायाः भ्रमस्य च कारणेन माओ युनान् स्वजीवनं परिवर्तयितुं निश्चितवान् । सः अमेरिकादेशस्य कॉर्नेल् विश्वविद्यालये विदेशे अध्ययनस्य अवसराय आवेदनं कृतवान् ।

१९६२, ९.सः अमेरिकादेशे एव शैक्षणिकजीवनस्य आरम्भं कृतवान् । राजनैतिकभंवरात् दूरं माओयुनान् क्रमेण संचार-इञ्जिनीयरिङ्ग-विषये प्रबलरुचिं विकसितवान्, ततः सफलतया कॉर्नेल्-विश्वविद्यालयात् सामग्रीविज्ञानं धातुविज्ञान-इञ्जिनीयरिङ्गं च स्नातकपदवीं प्राप्तवान्

पश्चात् सः एम.आइ.टी.तः एम.बी.ए. अस्मिन् अध्ययनकाले माओयुनान् अत्यन्तं उच्चा शैक्षणिकप्रतिभां दर्शितवान्, परन्तु सः पृष्ठतः स्वपरिवारस्य छायां कदापि न विस्मरति स्म ।

पितुः प्रतिबिम्बं तस्य मनसि सर्वदा तिष्ठति। सहपाठिभिः सह सम्भाषणे माओयुनान् उक्तवान् यत् "अहं मम पितरं कदापि वास्तवतः न जानामि स्म। अहं कदापि न विस्मरामि यत् सः यत् कृतवान् तस्य विषये अफवाः एताभिः शब्दैः तस्य परिवारस्य विरोधस्य च विषये गहनाः आन्तरिकाः विचाराः प्रकाशिताः

व्यापारिक आख्यायिका

१९७० तमे दशके, माओ युनान् कार्यस्थले प्रवेशं कर्तुं आरब्धवान् । अमेरिका-देशस्य ताइवान-देशस्य च उच्चप्रौद्योगिकी-कम्पनीषु सः स्वस्य तीक्ष्णव्यापार-कुशलतायाः, व्यावसायिक-ज्ञानेन च शीघ्रमेव विशिष्टः अभवत् । सः अमेरिकादेशे नॉर्टन्, अल्काटेल्-लुसेण्ट्, 3कॉम इत्यादीनां प्रसिद्धानां कम्पनीनां कार्यकारीरूपेण कार्यं कृतवान् अस्मिन् काले सः "दूरसञ्चारस्य गॉडफादर" इति नाम्ना प्रसिद्धः आसीत्, उद्योगे च उच्चा प्रतिष्ठा अस्ति (

२०१७, माओ युनान् फॉक्सकॉन् संस्थापकेन टेरी गौ इत्यनेन फॉक्सकॉन् इत्यस्य अध्यक्षत्वेन कार्यं कर्तुं आमन्त्रितः । यद्यपि सः ७० वर्षाणाम् अधिकः अस्ति तथापि सः कम्पनीं विकासस्य नूतनपदे नेति । अस्मिन् काले सः टेरी गौ इत्यनेन सह बहुवारं सहकार्यं कृतवान् यद्यपि सः केवलं एकवर्षं यावत् फॉक्सकॉन् इत्यत्र कार्यं कृतवान् तथापि तस्य दृष्टिः दूरदर्शिता च कम्पनीयां नूतनं जीवनं प्रविशति स्म ।

एकदा एकस्मिन् भागधारकसभायां टेरी गौः तस्मै स्मितं कृत्वा अवदत् यत् - "पुराणमित्र, फॉक्सकोन् इत्यस्य भवतः सदृशानां जनानां आवश्यकता सर्वदा आसीत् यत् "अहं भवतः कृते उपकारं प्रत्यागन्तुम् अत्र अस्मि" इति । यद्यपि इदं सुलभं प्रतीयते, परन्तु तस्य पृष्ठतः माओ युनानस्य जीवनस्य दैवस्य च गहनबोधः अस्ति।

ज्येष्ठपुत्रस्य माओ युनानस्य गौरवपूर्णस्य जीवनवृत्तस्य तुलने द्वितीयपुत्रस्य माओ फुनानस्य मार्गः साहसिककार्यक्रमैः अवसरैः च परिपूर्णः अस्ति । माओ फुनान् बाल्यकालात् एव स्वपितुः माओ रेन्फेङ्ग इत्यस्य सदृशं चतुरं शान्तिं च दर्शितवान् । तस्य राजनीतिषु रुचिः नासीत् किन्तु व्यापारे अनुरागः आसीत् ।

१९७० तमे वर्षे माओ फनन् वित्तशास्त्रस्य अध्ययनार्थं अमेरिकादेशं गन्तुं निश्चयं कृतवान् । वित्तीयक्षेत्रे प्रवेशानन्तरं सः क्रमेण निवेशजगति उद्भूतः ।

१९८० तमे दशके आरम्भे सः निवेशकम्पनीं स्थापितवान्, स्वस्य सटीकविपण्यविवेकेन, लचीलनिवेशरणनीत्याः च शीघ्रमेव पर्याप्तं धनं सञ्चितवान् तदनन्तरं सः दहुआ विभागीयभण्डार इत्यादीनां अनेकानाम् उद्यमानाम् संचालने प्रबन्धने च भागं गृहीत्वा एतेषां उद्यमानाम् मूलव्यक्तिः अभवत् ।

यद्यपि बाह्यजगत् तस्य उपलब्धीनां प्रशंसाम् अकरोत् तथापि माओ फोनान् सर्वदा निम्नरूपं धारयति, सार्वजनिकरूपेण दुर्लभतया च दृश्यते । सः एकदा स्वमित्रान् अवदत् यत् "मम जीवने धनं सर्वं न इति मया कदापि न चिन्तितम्। अहं केवलं मम कुल-इतिहासात् सर्वथा भिन्नं मार्गं अन्विष्यमाणः आसम्

परन्तु दैवेन माओ फोनान् बहुकालं न दत्तम् । २००९ तमे वर्षे माओ फोनान् ६० वर्षीयः व्याधिना मृतः । तस्य प्रारम्भिकमृत्युः तं सम्यक् ज्ञातवन्तः बहवः दुःखिताः अभवन् । एकदा तस्य मित्रं स्मारकसभायां शोचति स्म यत् "फोनान् प्रतिभाशाली आसीत्, परन्तु सः अकालं गतः प्रतिभाशाली अपि आसीत्" इति ।

देशभक्तस्य विदेशीयस्य चीनीयस्य मिशनम्

भ्रातृणां प्रभावेण माओ रेनफेङ्गस्य तृतीयः पुत्रः माओ शुनान् व्यापारं राजनीतिं च एकीकृत्य मार्गं प्रारभत । सः न केवलं व्यापारजगति स्वभ्रातृणां प्रतिभां उत्तराधिकारं प्राप्तवान्, अपितु चीन-अमेरिका-देशस्य आर्थिकसहकार्यस्य प्रवर्धनाय अपि सक्रियरूपेण समर्पितवान् ।

१९८० तमे दशकेमाओशुनान् अमेरिकादेशे डॉक्टरेट् पदवीं सम्पन्नं कृत्वा शीघ्रमेव व्यापारजगति प्रविश्य चीनीयसामान्यवाणिज्यसङ्घस्य अध्यक्षः अभवत् । सः एतस्य मञ्चस्य उपयोगेन विदेशेषु चीनदेशेषु निवेशार्थं देशे प्रत्यागन्तुं आह्वानं कृतवान् तथा च चीन-अमेरिका-देशयोः आर्थिकव्यापारसहकार्यं सक्रियरूपेण प्रवर्धितवान् सुधारस्य, उद्घाटनस्य च तरङ्गे सः चीनीयसमाजस्य ध्वजः अभवत्

एकदा माओ शुनान् एकस्मिन् भाषणे भावुकतया अवदत् यत् "अहं मम जन्मं अतीतं च परिवर्तयितुं न शक्नोमि, परन्तु अहं मम भविष्यं निर्धारयितुं शक्नोमि।" चीन-अमेरिका-देशयोः व्यापारविनिमयार्थं सेतुः ।

इतिहासस्य दीर्घकालीन-इतिहासस्य मध्ये माओ रेनफेङ्गस्य नाम सर्वदा वधैः, षड्यंत्रैः च सह भवति । सः कुओमिन्ताङ्ग-गोपनीयता-ब्यूरो-इत्यस्य सत्तां धारयति स्म, अनेकेषां दुःखदराजनैतिकशुद्धिकरणानाम् नेतृत्वं च कृतवान् । तथापि दैवस्य दिशा सर्वदा नाटकपूर्णा एव भवति ।

माओ रेनफेङ्गस्य त्रयः पुत्राः माओ युनान्, माओ फोनान्, माओ शुनान् च स्वस्वजीवनमार्गेषु स्वपितुः सर्वथा भिन्नां दिशां स्वीकृतवन्तः ।

माओ युनान् स्वपितुः छायातः दूरं स्थातुं चित्वा व्यापारमार्गे प्रवृत्तः । उत्कृष्टबुद्ध्या समृद्धेन अनुभवेन च सः उद्यमानाम् एकां श्रृङ्खलां गौरवं प्रति नेतवान्, व्यापारजगति एकः सम्माननीयः "दूरसञ्चारस्य गॉडफादर" अभवत्

एचपी तथा फॉक्सकोन् इत्यत्र तस्य सफलता निःसंदेहं तस्य जीवनस्य सर्वाधिकं चकाचौंधं जनयति अध्यायः अस्ति । माओ फोनान् तु विशालधनसञ्चयार्थं स्वस्य असाधारणवित्तीयप्रतिभायाः उपरि अवलम्बितवान् यद्यपि तस्य आयुः अल्पः आसीत् तथापि व्यापारजगति सः गहनं प्रभावं त्यक्तवान् । तृतीयः पुत्रः माओशुनान् देशभक्त्या व्यापारक्षेत्रे च योगदानेन चीनसमाजस्य नेता अभवत् ।

तेषां सफलतायाः पृष्ठतः तेषां पित्रा माओ रेन्फेङ्ग इत्यनेन अवशिष्टः ऐतिहासिकः सामानः सर्वदा एव भवति ।

यद्यपि बालकाः राजनैतिक-षड्यंत्रेभ्यः दूरं सन्ति तथापि माओ-रेनफेङ्गस्य प्रतिबिम्बं अद्यापि तेषां जीवन-विकल्पान् गभीरं प्रभावितं करोति । एकदा माओ युनान् एकस्मिन् साक्षात्कारे उल्लेखं कृतवान् यत् "मम पितुः करियरं उत्तराधिकारं प्राप्तुं मया कदापि न चिन्तितम्, परन्तु तस्य प्रभावात् मुक्तिं प्राप्तुं न शक्नोमि" इति ।

एषः जटिलः पारिवारिकः सम्बन्धः माओ रेनफेङ्गस्य वंशजानां परिवारेन आनितानां संसाधनानाम् आनन्दं लभते, परन्तु छायायां स्वकीयं मार्गं अपि अन्वेष्टुम् अर्हति

माओ युनान्, माओ फोनान्, माओ शुनान् इत्येतयोः सफलता निःसंदेहं परिवारस्य मुख्यविषयः अस्ति ।

२०२०, माओ युनानस्य पौत्री एकस्मिन् पारिवारिकसमागमे उल्लेखितवती यत् “मम पिता मम पितामहस्य कार्याणां उल्लेखं दुर्लभतया शृणोमि, परन्तु अहं जानामि यत् अस्य कुटुम्बस्य इतिहासेन अस्माकं प्रत्येकं गभीरं प्रभावः अभवत् अस्मिन् खण्डे माओ-परिवारस्य नूतन-पीढीयाः अतीतानां विषये, भविष्यस्य अपेक्षाणां च प्रतिबिम्बं प्रतिबिम्बितम् अस्ति ।

यथा यथा समयः गच्छति तथा तथा माओ-परिवारस्य वंशजाः अधिकवैश्विक-समाजस्य मध्ये वर्धन्ते ते स्वस्य पारिवारिक-इतिहासस्य सामना कथं करिष्यन्ति | किं ते स्वभूतस्य छायां अतिक्रमितुं शक्नुवन्ति ?

इतिहासे विवादपूर्णं नाम माओ रेनफेङ्ग् इत्यस्य जीवनस्य अन्तिमपरिणामस्य नियतं पूर्वमेव कृतम् इव दृश्यते ।

इतिहासः तस्य उपरि अमिटं चिह्नं त्यक्तवान्, तस्य बालकाः स्वप्रयत्नेन अस्य वंशस्य भारं पलायितुं प्रयतन्ते । तेषां कथासु इतिहासस्य बहुपक्षीयत्वं दैवस्य अनित्यत्वं च प्रतिबिम्बितम् अस्ति ।

यथा ताङ्गवंशस्य कविः ली बाई इत्यनेन उक्तं यत् "भ्रमन्तः मेघाः भावपूर्णाः सन्ति, अस्तं गच्छन् सूर्यः च पुरातनमित्राणां प्रेम्णः अस्ति घनत्व। अस्य कुटुम्बस्य इतिहासः कियत् अपि जटिलः, गुरुः च भवतु, अद्यापि तेषां हस्तेषु निरन्तरं वर्तते, परिवर्तते च ।