समाचारं

जनरल् लुओ रुइकिङ्ग् इत्यस्य मृत्योः अनन्तरं चेन् पिक्सियनः स्वस्य विधवा हाओ ज़िपिङ्ग् इत्यस्याः कृते क्षमायाचनां कृतवान् : तदा यत् घटितं तस्मिन् अपि अहमपि संलग्नः आसम् ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

न्यूचीनस्य दशसेनापतयः मध्ये कस्य उच्चतमं पदं वर्तते ? सु यु, यस्य उत्कृष्टसैन्यप्रदर्शनानि सन्ति ? अत्यन्तं वरिष्ठः झाङ्ग युन्यी? रणनीतिकरूपेण दूरस्थः हुआङ्ग केचेङ्गः? वस्तुतः तेषु द्वयोः अपि "यदि आकाशः पतति तर्हि लुओ इत्यस्य ज्येष्ठः पुत्रः तत् उपरि धारयिष्यति" इति लुओ रुइकिंग् अस्ति ।

१९५९ तमे वर्षात् लुओ रुइकिंगः क्रमशः महाकर्मचारिणां प्रमुखः, सैन्यआयोगस्य महासचिवः, राष्ट्रियरक्षाआयोगस्य उपाध्यक्षः, राष्ट्रियरक्षाउद्योगकार्यालयस्य निदेशकः, केन्द्रीयसमितेः सचिवालयस्य सचिवः च अस्ति केवलं वास्तविकशक्तिविभागेषु वास्तविकशक्तिस्य १३ महत्त्वपूर्णपदानि स्कन्धे गृहीतवन्तः।

दलस्य, सर्वकारस्य, सैन्यस्य च सर्वान् पक्षान् समाविष्ट्य केषाञ्चन मार्शलस्य कार्यस्य उन्नतिं कर्तुं अद्यापि लुओ रुइकिङ्ग् इत्यस्य समर्थनस्य आवश्यकता वर्तते । परन्तु १९६५ तमे वर्षे सर्वं परिवर्तितम् ।लुओ रुइकिङ्ग् इत्यस्याः तुल्यकालिकरूपेण भ्रान्तस्थितौ सहसा नियन्त्रणं जातम्, ततः परं तस्याः जीवनं सर्वथा भिन्नम् आसीत् ।

अस्य आकस्मिकपरिवर्तनस्य प्रक्रियायां चेन् पिक्सियनः प्रमुखः व्यक्तिः आसीत्, सः एव लुओ रुइकिंग् इत्यस्य स्थिरीकरणाय अग्रे आगतः । अस्याः घटनायाः विषये चेन् पिक्सियनः आगामिषु बहुवर्षेषु अतीव दोषी इति अनुभवति स्म ।

हाओ ज़िपिङ्ग् एतेषां विषयेषु अतीव मुक्तबुद्धिः अस्ति, तथा च क्रमेण चेन् पिक्सियनं सान्त्वनां करोति एतादृशं विशालं हृदयं अतीव प्रशंसनीयम्!

१९७८ तमे वर्षे अगस्तमासे जर्मनीदेशे वैद्यस्य त्रुटिकारणात् जनरल् लुओ रुइकिङ्ग् इत्यस्य निधनं जातम् । पूर्वं मया एतावत् दबावः सहितः आसीत्, परन्तु कार्यं कर्तुं प्रत्यागत्य एव मम दुर्घटना भविष्यति इति अहं न अपेक्षितवान् यत् दैवः युक्तिं क्रीडति इव आसीत् ।

तस्य व्यक्तिस्य गमनानन्तरं चायः अद्यापि शीता आसीत्, बहवः दिग्गजाः कार्यकर्तारः हाओ ज़िपिङ्गस्य चिन्तां कुर्वन्ति स्म, तस्याः दुःखं यथाशीघ्रं पारयितुं साहाय्यं करिष्यन्ति इति आशां कुर्वन्ति स्म । तस्मिन् समये हुबेई-प्रान्तीयदलसमितेः प्रथमसचिवः चेन् पिक्सियनः हाओ ज़िपिङ्गं किञ्चित्कालं यावत् वुहान्-नगरे स्थातुं बहुवारं आमन्त्रितवान् ।

हाओ ज़िपिङ्ग् नकारयितुं न शक्तवान्, परन्तु अन्ततः तस्य सहमतिः भवितुम् अभवत् । हुबेई-नगरम् आगत्य चेन् पिक्सियन् अत्यन्तं उत्साही आसीत्, परन्तु एकस्मिन् दिने भोज्य-समारोहे चेन् पिक्सियनः अश्रुपूर्णनेत्रेषु अवदत् यत् -तस्मिन् वर्षे शाङ्घाई-समागमे अहमेव लुओ-महोदयस्य विषये दयां कृतवान् ।

हाओ ज़िपिङ्ग् किञ्चित् भ्रमितः आसीत् : भवता शङ्घाई-समागमे एकं वचनं न उक्तम्, अपि च लुओ रुइकिङ्ग् इत्यनेन एतेषु वर्षेषु भवतः दोषाणां उल्लेखः न कृतः ।

चेन् पिक्सियनः अवदत् यत् -अहं तस्मिन् दिने लुओमहोदयं सभायाः कृते आनेतुं अगच्छम्।हाओ ज़िपिङ्गः एतत् श्रुत्वा शिरः कम्पितवान् - तस्य भवता सह किं सम्बन्धः अस्ति, भवतः वरिष्ठाः आदेशं दत्तवन्तः, कथं भवतः अद्यापि तेषां आज्ञां न आज्ञापयितुं शक्यते?

ततः हाओ ज़िपिङ्ग् इत्यनेन चेन् पिक्सियन इत्यस्य मनसि क्रमेण सान्त्वना दत्ता यत् सः अपराधबोधं त्यक्ष्यति इति ।

अतः, तस्मिन् वर्षे किं जातम् ? तस्मिन् चेन् पिक्सियनः का भूमिकां निर्वहति स्म ?

१९६५ तमे वर्षे शरदऋतौ कुन्मिङ्ग्-नगरे कार्यनिरीक्षणं कुर्वन् लुओ रुइकिङ्ग्-इत्यनेन शाङ्घाई-नगरे केन्द्रसर्वकारस्य सभायाः आयोजनं भविष्यति इति वार्ता श्रुता, येन सः किञ्चित् भ्रमितः अभवत्

यद्यपि लुओ रुइकिङ्ग् अस्मिन् समये पोलिट्ब्यूरो-सदस्यः नासीत् तथापि सः अमतदान-प्रतिनिधिरूपेण पोलिट्ब्यूरो-सभासु उपस्थितः भवितुम् योग्यः आसीत् सामान्यपरिस्थितौ तस्य सूचनां विना केन्द्रसर्वकारस्य मिलनं असम्भवं भविष्यति, अतः सः पेङ्ग झेन् इत्यस्मै आहूतवान् ।

पेङ्ग जेन् इत्यस्य उत्तरम् अद्यापि स्पष्टं नास्ति, परन्तु राज्यपरिषद् सन्देशं प्रेषितवती यत् प्रधानमन्त्रिणा झोउ इत्यस्य पत्रं श्वः आगमिष्यति, तदा सः तत् ज्ञास्यति इति।

परदिने तस्मिन् एव समये लुओ रुइकिङ्ग् पुनः आहूतवान् अस्मिन् समये पेङ्ग जेन् किञ्चित् संकोचम् अकरोत् सः प्रत्यक्षतया उत्तरं न दत्तवान् यत् समागमः किम् इति ।समागमः द्वयोः चरणयोः विभक्तः भविष्यति, भवन्तः अहं च द्वितीयचरणस्य मध्ये स्मः भवन्तः कतिपयेभ्यः दिनेभ्यः परं सर्वं अवगमिष्यन्ति।

लुओ रुइकिङ्ग् इत्यनेन किञ्चित् विचित्रं श्रुतम्, परन्तु बहु न चिन्तयित्वा केवलं शान्ततया वार्ताम् अशृणोत् । घटनायाः अनन्तरं एव सः अवगच्छत् यत् पेङ्ग जेन् इत्यनेन पूर्वमेव तस्य नामकरणं विना उत्तरं दत्तम् ।

नवम्बरमासे लुओ रुइकिङ्ग् इत्यनेन अन्ततः सूचना प्राप्ता, ततः सः प्रीमियर झोउ इत्यनेन सह शाङ्घाई-नगरं प्रति विमानं गृहीतवान् यदा सः विमानात् अवतरत् तदा सः अवाप्तवान् यत् चेन् पिक्सियन्, वु फक्सियन च ताभ्यां प्रतीक्षन्ते स्म ।

लुओ रुइकिङ्ग् अपि अस्याः व्यवस्थायाः विषये किञ्चित् भ्रमितः अभवत् सामान्यतया केन्द्रीयकार्यालयस्य जनाः केन्द्रसर्वकारस्य सभायाः अभिवादनं कुर्वन्ति स्म, स्थानीयकार्यकर्तृणां च अग्रे आगन्तुं आवश्यकता नासीत् ।

मां च उद्धृत्य गच्छन्तौ जनौ एतावत् असामान्यौ स्तः।वु फक्सियनः यस्य तस्य सह सामान्यः सम्बन्धः अस्ति, सः अत्यन्तं उष्णः अस्ति, परन्तु चेन् पिक्सियनः, यस्य तस्य सह निकटसम्बन्धः अस्ति, सः सर्वथा मौनः अस्ति, किञ्चित् घबराहटः च दृश्यते

लुओ रुइकिंग् किञ्चित् विचित्रं आसीत्, सा चेन् पिक्सियनं पृष्टवती यत् सः कीदृशं सभां करोति इति। यद्यपि चेन् पिक्सियनः पर्दापृष्ठे किं प्रचलति इति जानाति स्म तथापि सः किमपि वक्तुं न साहसं कृतवान् तथापि गोपनीयतानुशासनं सूचयितुं चालकं रक्षकं च दर्शयितुं शक्नोति स्म ।

ततः चेन् पिक्सियनः विषयं परिवर्त्य दीर्घकालं यावत् भ्रमितवान् यावत् सः स्वनिवासस्थानं न प्राप्तवान् ।

किञ्चित्कालं यावत् गपशपं कृत्वा प्रीमियर झोउ, वु फक्सियन च प्रथमं गतवन्तौ यदि सः तत् अवदत् तर्हि सः तत् संगठनात्मकस्य अनुशासनस्य विरुद्धम् आसीत् । किञ्चित्कालं चिन्तयित्वा सः किञ्चित् सूक्ष्मं वचनं कर्तुं निश्चितवान् ।

चेन् पिक्सियनः अचानकं चिन्तितवान् यत् अस्मिन् समये "हाई रुई कार्यालयात् निष्कासितः" इति लेखस्य कारणेन शङ्घाई-नगरे पूर्वमेव कोलाहलः अस्ति, अनेके जनाः लुओ रुइकिङ्ग् इत्यस्य मनोवृत्तिं द्रष्टुम् इच्छन्ति स्म परन्तु लुओ इत्यस्मै तत् तुच्छं विषयः एव इति मत्वा न रोचते स्म ।

अतः चेन् पिक्सियनः अस्मात् पक्षात् आरभ्यत इति निश्चयं कृतवान् सः स्मरणं कृतवान्, ।अध्यक्षः माओ अतीव असन्तुष्टः आसीत् यत् बीजिंग-पत्रिकाः याओ-महोदयस्य लेखस्य पुनर्मुद्रणं न कृतवन्तः ।

अध्यक्षस्य मनोवृत्तिः निजीविनिमयस्य समये प्रकाशिता, सः विशेषतया स्वस्य परितः जनान् अवदत् यत् एतत् न लीकं कुर्वन्तु इति।

लुओ रुइकिङ्ग् इत्यनेन अवगतम् यत् यतः चेन् पिक्सियनः तस्य उल्लेखं कृतवान् तस्मात् गहनः अर्थः अवश्यमेव अस्ति, अतः सः तत्क्षणमेव कस्मैचित् याओ विषये एकं पुस्तिकाम् अन्वेष्टुं पृष्टवान्, परन्तु अहं न जानामि यत् सः किं चिन्तयति, तथापि सः तस्मिन् विषये ध्यानं न दत्तवान् चेन् पिक्सियन इत्यनेन सह कतिपयानां वचनानां अनन्तरं अहं प्रीमियर झोउ इत्यस्मै रिपोर्ट् कर्तुं अगच्छम्।

एतस्य अवसरस्य लाभं गृहीत्वा चेन् पिक्सियनः शीघ्रमेव निवासस्थानस्य जाँचं कृत्वा द्वारस्य तालं निष्कासितम्, कक्षे तीक्ष्णवस्तूनि नास्ति, अधः तृणचटकाः स्थापिताः, अन्ये रक्षात्मकाः उपायाः च निर्गन्तुं चयनात् पूर्वं कृताः इति पुष्टिं कृतवान्

चेन् पिक्सियनः जानाति स्म यत् लुओ रुइकिङ्ग् इत्यस्य व्यक्तित्वं दृढं वर्तते, तस्य मित्रं आत्महत्यां करिष्यति इति चिन्तितः आसीत्, अतः सः यत् शक्नोति तत् कृतवान्, परन्तु सः अल्पं जानाति स्म...

परदिने लुओ रुइकिंग् अध्यक्षमाओ इत्यनेन सह विदेशकार्याणां कार्येषु भागं ग्रहीतुं गतः अध्यक्षः "हाई रुई इत्यस्य कार्यालयात् निष्कासितः" इति लेखस्य उल्लेखं कृत्वा लुओ रुइकिंग् इत्यनेन पृष्टवान् यत् तस्य किं मतम् इति। लुओ उत्तरम् अयच्छत् -पुस्तिका आगच्छति, परन्तु मया अद्यापि सम्यक् न अवलोकिता ।अध्यक्षः स्मितं कृत्वा अधिकं किमपि न अवदत्।

विदेशकार्याणां अनन्तरं लुओ रुइकिङ्ग् इत्यनेन उक्तं यत् सः एकं सहचरं मिलितुं सुझौ-नगरं गच्छति, अध्यक्षः च शिरः न्यस्य अनुमोदितवान् । अप्रत्याशितरूपेण एतयोः अन्तिमवारं मिलनं जातम् ।

सूझौ-नगरात् शङ्घाई-नगरं प्रत्यागत्य लुओ रुइकिंग्-इत्येतत् एकान्तवासार्थं परीक्षायै च जियाङ्गुओ-पश्चिममार्गे उद्यानगृहं नीतः तदा एव सः अवगच्छत् यत् पेङ्ग् जेन्, चेन् पिक्सियन्, वू फक्सियन् इत्यादयः किमर्थम् एतावन्तः असामान्याः आसन् .

सः तत् चिन्तयितुं न शक्तवान्, अतः सः तत्क्षणमेव केन्द्रीयसमित्याः अध्यक्षाय माओ-महोदयाय च पत्रं लिखितवान् । तथापि इदानीं विषयाः भिन्नाः सन्ति, तस्य लिखितानि सर्वाणि पत्राणि अन्धकारे पतितानि सन्ति । अचिरेण एव संस्थायाः निर्णयः जारीकृतः, लुओ रुइकिंग् इत्यस्य १३ महत्त्वपूर्णपदेभ्यः १२ पदेभ्यः निष्कासितम्, येन सः चिन्तनं कर्तुं शक्नोति स्म ।

अस्मिन् समये लुओ रुइकिङ्ग् इत्यस्य भ्रमाः अद्यापि आसन्, सः आशां कृतवान् यत् संस्था यथाशीघ्रं सत्यं द्रष्टुं शक्नोति इति । परन्तु १९६६ तमे वर्षे मार्चमासस्य ३ दिनाङ्के सैन्यआयोगस्य बैठकः । सैन्यआयोगस्य बहवः सदस्याः लुओ रुइकिंग् इत्यस्य साक्षात्कारं कुर्वन्ति स्म, यथा यथा ते तस्य विषये कथयन्ति स्म तथा तथा समस्याः अधिकाः गम्भीराः भवन्ति स्म, प्रत्येकं च बृहत्तरेण टोप्या सह थप्पड़ं मारितम् आसीत् ।

तस्य भारी दबावेन संस्थापकसेनापतिः निःश्वासं त्यक्तवान् अन्ते सः वास्तवमेव चरमपर्यन्तं गतः यथा चेन् पिक्सियनः चिन्तितवान् ।

दिष्ट्या सः समये एव आविष्कृतः, उद्धारितः च अभवत्, लुओ रुइकिङ्ग् इत्यस्य जीवनं च सुरक्षितम् आसीत्, यत् दुर्भाग्यानां मध्ये आशीर्वादः आसीत् ।

किं घटितं पश्यन्, सत्यं वक्तुं शक्यते यत् चेन् पिक्सियनस्य उपरितः आदेशाः आसन्, सः च तान् आज्ञापयितुं न शक्तवान् इति कोऽपि आश्चर्यं नास्ति।