समाचारं

२०२४ तमस्य वर्षस्य प्रथमार्धे एसएआईसी इत्यस्य कुलराजस्वं २८० अरबं अधिकं भविष्यति, यत्र ६.६३ अर्बं लाभः भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम वार्ता अगस्तमासस्य २९ दिनाङ्के एसएआईसी-समूहेन २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं प्रकाशितम् । प्रतिवेदनकालस्य कालखण्डे गहने उद्योगस्य संलग्नतायाः, विदेशविस्तारस्य दबावस्य च विशेषतां विद्यमानस्य परिचालनवातावरणस्य सम्मुखे,एसएआईसी समूहेन २८४.६९ अरब युआन् समेकितकुलपरिचालनआयः प्राप्तः तथा च सूचीबद्धकम्पनीनां भागधारकाणां कारणं ६.६३ अरब युआन् शुद्धलाभः प्राप्तः

विक्रयस्य दृष्ट्या २.अस्मिन् वर्षे प्रथमार्धे एसएआईसी मोटर् इत्यनेन १.८२७ मिलियनं पूर्णवाहनानि बैच-रूपेण विक्रीताः, तस्य टर्मिनल्-वितरण-मात्रा च २.११५ मिलियन-वाहनानि यावत् अभवत् । तेषु एसएआईसी इत्यस्य नवीन ऊर्जावाहनटर्मिनलवितरणमात्रा ५२४,००० वाहनानि यावत् अभवत्, विदेशेषु विपण्येषु टर्मिनलवितरणमात्रायां वर्षे वर्षे २९.९% वृद्धिः अभवत्, यत् वर्षे वर्षे १२.७% वृद्धिः अभवत्

एसएआईसी समूहेन उक्तं यत् राष्ट्रिय-स्थानीय-"नव-पुराण-नव"-सहायता-नीतिभिः सह संयोजनेन तथा च विपणन-"संयोजनानां" माध्यमेन यथा बाजार-प्रचारः, मूल्य-संरक्षण-पुनर्क्रयणं, वित्तीय-छूटः च, एसएआईसी उपभोक्तृ-माङ्गं सक्रियं कर्तुं टर्मिनल्-इत्यत्र केन्द्रीकरणाय च प्रयतते खुदराविक्रयः वर्षस्य प्रथमार्धे थोकविक्रयात् अधिकं आसीत् । तस्मिन् एव काले कम्पनी क्रमशः चिजी एल ६, रोवे डी ५ एक्स, ब्युइक् जीएल८ प्लग-इन् हाइब्रिड् इत्यादीन् नूतनानां ऊर्जा-ब्लॉकबस्टर-उत्पादानाम् एकां संख्यां प्रक्षेपणं कृतवती अस्ति, तथा च saic volkswagen id इत्यनेन बहुवारं १०,००० तः अधिकाः यूनिट् विक्रीताः प्रतिमासं । नवीन ऊर्जा-विपण्यस्य विकासं वर्धयित्वा, विपण्यां संरचनात्मक-वृद्धि-अवकाशान् च गृहीत्वा,जनवरीतः जूनपर्यन्तं एसएआईसी इत्यस्य नूतन ऊर्जावाहनटर्मिनलवितरणमात्रा ५२४,००० यूनिट् यावत् अभवत्, यत् वर्षे वर्षे २९.९% वृद्धिः अभवत् ।

विदेशेषु विपण्येषु अस्मिन् वर्षे प्रथमार्धे एसएआईसी-संस्थायाः पश्चिम-यूरोप-दक्षिण-अमेरिका-इत्यादीनां मूलभूत-बाजाराणां समेकनं, पूर्व-यूरोप-सदृशानां उदयमान-विपण्य-विस्तारस्य त्वरितता, विदेश-सेवा-व्यवस्थानां निर्माणे निरन्तरं सुधारः च कर्तुं बहु परिश्रमः कृतःविदेशेषु विपण्येषु टर्मिनल्-वितरणं ५४८,००० वाहनानां यावत् अभवत्, यत् वर्षे वर्षे १२.७% वृद्धिः अभवत् ।

यूरोपीयसङ्घस्य अनुदानविरोधी अन्वेषणस्य प्रतिक्रियारूपेण एसएआईसी इत्यनेन प्रश्नावलीप्रस्तुतिः, लिखितरक्षाः, विशेषसुनवायेषु मतं च कथयितुं इत्यादीनां विविधपद्धतीनां माध्यमेन सहस्राणि दस्तावेजानि लिखितसाक्ष्याणि च प्रदातुं सक्रियरूपेण कानूनीरक्षायां संलग्नाः आसन्

तत् उल्लेखनीयम्जापानीप्रतियोगिनां मुख्योत्पादानाम् अपेक्षया तकनीकीसूचकाः व्यापकरूपेण अग्रे सन्ति ।mg3 hev, यूरोपे विक्रयणार्थं स्थापितं अस्ति तथा च ए-वर्गस्य कार-शिरः-विभागे एकं सफलतां निर्मातुम् अपेक्षितम् अस्ति । अधुना एव saic motor इत्यस्य अध्यक्षा jia jianxu इत्यनेन स्पष्टं कृतम् यत्, “अस्मिन् वर्षे यूरोपे saic इत्यस्य विक्रयः गतवर्षस्य अपेक्षया न्यूनः न भविष्यति अधुना hev उत्पादानाम् उत्साहः अस्माकं कल्पनाम् अतिक्रमयति।”。

प्रौद्योगिक्याः दृष्ट्या अस्मिन् वर्षे आरभ्य एसएआईसी मोटरः dmh सुपर हाइब्रिड्, पूर्ण-स्टैक् 3.0 स्मार्ट-कार-समाधानं, वाहन-केन्द्रीय-समन्वयित-गति-नियन्त्रण-मञ्चः (vmc), तथा च ठोस-स्थिति-बैटरी इत्यादीनां उद्योगस्य अग्रणी-प्रौद्योगिकीनां सामूहिक-उत्पादनं त्वरयति . मेमासे roewe d5x dmh इति आधिकारिकरूपेण प्रारम्भः अभवत् । जूनमासे सेको ट्रैवल तथा यूडाओ ज़ितु इत्यनेन क्रमशः मार्गे स्वायत्तवाहनचालनअनुज्ञापत्रस्य देशस्य प्रथमः समूहः प्राप्तः एसएआईसी एकमात्रं कारकम्पनी अभवत् या निकटे लघुसमूहेषु एल३ (सशर्तस्वायत्तवाहनचालन) प्रौद्योगिकीम् कार्यान्वितुं योजनां करोति भविष्ये औद्योगिकप्रयोगाः व्यावसायिकपारिस्थितिकीसञ्चालनानि च।

अधुना एव झीजी-नगरस्य एनओए-संस्थायाः “राष्ट्रीयनक्शा” सफलतया प्रारब्धः अस्ति । ज्ञातं यत् वीएमसी प्रौद्योगिक्याः अनुप्रयोगःनूतनं zhiji ls6 चेङ्गडु ऑटो शो इत्यस्मिन् प्रारम्भं करिष्यतिप्रकाशवर्षस्य ठोस-अवस्था-बैटरी-युक्तं झीजी एल६ शीघ्रमेव उपयोक्तृभ्यः आधिकारिकतया वितरितं भविष्यति, यस्य क्रूजिंग्-परिधिः १,००० किलोमीटर्-तः अधिकः भविष्यति. तदतिरिक्तं एसएआईसी इत्यनेन विदेशीयसंयुक्तोद्यमसाझेदारैः सह तकनीकीसहकार्यं गभीरं कर्तुं चीनीयबाजाराय शुद्धविद्युत्संकरउत्पादानाम् संयुक्तरूपेण विकासाय च सम्झौता अपि कृता अस्ति

(फोटो/वेई वेइ टेक्स्टनेट् न्यूज एजेन्सीतः)