समाचारं

शुद्धलाभस्य न्यूनतायाः अनन्तरं आदर्शः शुद्धविद्युत् एसयूवी-वाहनानां गतिं त्वरयति, २०२५ तमे वर्षे च तान् विमोचयितुं योजनां करोति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मेगा इत्यस्य ठोकरं अनुभवित्वा आदर्शः शुद्धविद्युत्पट्टिकायां सम्मिलितुं निश्चितवान् ।

अगस्तमासस्य २८ दिनाङ्के ली ऑटो इत्यस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनसम्मेलनस्य समये कम्पनीयाः संस्थापकः मुख्यकार्यकारी च ली क्षियाङ्ग इत्यनेन प्रकटितं यत् ली ऑटो ब्राण्ड् अधिकपरिवारस्य उपयोक्तृणां सेवायै २०२५ तमस्य वर्षस्य प्रथमार्धे नूतनं शुद्धं विद्युत् suv मॉडलं विमोचयिष्यति

नूतनशुद्धविद्युत्-एसयूवी-माडलस्य विषये ली क्षियाङ्ग् इत्यनेन उक्तं यत् सः द्वयोः समस्यायोः समाधानं कर्तुम् इच्छति : एकः उत्पादस्य स्टाइलिंग् डिजाइनः, अपरः च प्रसवसमये उपयोक्तृभ्यः २००० तः अधिकानि सुपर चार्जिंग् स्टेशनानि प्रदातुं ली क्षियाङ्ग इत्यनेन व्यक्तं यत् सः शुद्धविद्युत् एसयूवी-वाहनानां प्रतिस्पर्धायां अतीव विश्वसिति, प्रायः वर्षद्वयेन उच्चस्तरीयशुद्धविद्युत्-उत्पादानाम् प्रथम-स्तरं प्रविष्टुं आशास्ति च।

ली ऑटो इत्यस्य अध्यक्षः मुख्यः अभियंता च मा डोन्घुई इत्यनेन अपि उक्तं यत् ली ऑटो आगामिवर्षे 800v उच्च-वोल्टेज-मञ्चस्य शुद्ध-विद्युत्-माडलस्य संख्यां प्रक्षेपयिष्यति, ये स्वविकसित-कोर-घटकैः सुसज्जिताः सन्ति, सम्प्रति अनुसन्धानस्य विकासस्य च समग्र-प्रगतिः सामान्या अस्ति, तथा बहुविधाः लघुसमूहस्य आद्यरूपाः कारपरीक्षणस्य उत्पादनं, परीक्षणं, कार्यप्रदर्शनस्य अवगमनं च सम्पन्नम् अस्ति । "कारखानाभवनं सम्पन्नम् अस्ति तथा च वयं विश्वसिमः यत् वयं यथानियोजितं शुद्धविद्युत्माडलस्य वितरणं सुनिश्चितं कर्तुं शक्नुमः।"

त्रयाणां लिली शुद्धविद्युत् suv मॉडलानां जासूसी-चित्रं पूर्वं उजागरितम् अस्ति यत् त्रयः मॉडल् m7, m8, m9 इति नामकरणं भवितुम् अर्हन्ति, तथा च परिवारस्य उपयोक्तृणां आवश्यकतानां पूर्तये स्थिताः सन्ति।