समाचारं

चेङ्गडु ऑटो शो इत्यत्र प्रीमियरं कृतं चेरी फेङ्ग्युन् e05 इत्येतत् ऑनलाइन महान् दृश्यते

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चेरी इत्यनेन स्वस्य नूतनकारस्य फेङ्ग्युन् ई०५ इत्यस्य आधिकारिकचित्रं प्रकाशितम् अस्ति अधिकारिणः अवदन् यत् एतत् नूतनं कारं १५०,०००-वर्गस्य सी-वर्गस्य बृहत्-अन्तरिक्ष-स्मार्ट-ड्राइविंग् इत्यस्य नूतनयुगस्य आरम्भं करिष्यति। चेङ्गडु-वाहनप्रदर्शने नूतनकारस्य अनावरणं भविष्यति इति सूचना अस्ति अस्य चक्रस्य आधारः २९०० मि.मी भावनात्मक स्मार्ट केबिन।

फेङ्ग्युन् ई०५ १५०,०००-वर्गस्य खण्डे मध्यतः बृहत्पर्यन्तं सेडानरूपेण स्थापितं भविष्यति, यत् विस्तारितं परिधिं शुद्धं विद्युत्शक्तिं च प्रदाति, यस्य चक्रस्य आधारः २,९०० मि.मी १५०,०००-वर्गस्य सी-वर्गे स्मार्ट-वाहनम्।"

रूपस्य दृष्ट्या नूतनं कारं नूतनं डिजाइनशैलीं स्वीकुर्वति समग्रः आकारः न्यूनः अस्ति, अग्रे मुखं बन्दं डिजाइनं स्वीकुर्वति, छतम् लिडार् इत्यनेन सुसज्जितम् अस्ति, पार्श्वयोः न्यूनवायुप्रतिरोधस्य रिम्स् तथा गुप्तद्वारस्य डिजाइनं स्वीकुर्वति handles, तथा पृष्ठभागः led प्रकाशपट्टिकानां द्वयस्तरं स्वीकुर्वति ।

विन्यासस्य दृष्ट्या नूतनकारस्य परिवेशप्रकाशः, कार-फ्रिजः, कार-बालसीट्, वायरलेस् चार्जिंग्, कार-सुगन्धः, कार-चालन-रिकार्डरः, सनशेड् इत्यादयः सन्ति तस्मिन् एव काले नूतनकारस्य एआइ इमोशनल् स्मार्ट केबिन् अपि भविष्यति । तत्र चत्वारः दृश्यगुणाः सन्ति ।

स्मार्टड्राइविंग् इत्यस्य दृष्ट्या नूतनं कारं उच्चस्तरीयस्मार्टड्राइविंग् कार्यैः सुसज्जितं भविष्यति, यत्र सिटी मेमोरी ड्राइविंग्, उच्चगति पायलट्, मेमोरी पार्किंग्, ट्रैकिंग् रिवर्सिंग् इत्यादीनि कार्याणि सन्ति शक्तिविषये नूतनकारस्य द्वौ विकल्पौ भविष्यतः - विस्तारिता परिधिः शुद्धविद्युत् च ।