समाचारं

"यदि मूल्यं ७,००० तः न्यूनं भवति तर्हि बहिः गच्छतु!" आधिकारिक प्रतिक्रिया

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव ज्ञातं यत् जियाङ्गसु-प्रान्तस्य कुन्शान्-नगरस्य होङ्गकियाओ-चिकित्सालये वैद्याः रोगिणः ७,००० युआन्-पर्यन्तं व्ययस्य अनुमतिं दद्युः, येन ध्यानं आकर्षितम्

आधिकारिक अधिसूचना

अन्तर्जालमाध्यमेन प्रचलितानां हाले एव अफवाः प्रतिक्रियारूपेण यत् कुन्शान् होङ्गकियाओ-अस्पताले "वैद्यैः रोगिणां ७,००० युआन् यावत् व्ययस्य अनुमतिः दत्ता" इति ।२८ अगस्तदिनाङ्के कुन्शाननगरस्वास्थ्यआयोगेन स्थितिप्रतिवेदनं निर्गतम् ।

प्रतिवेदने उक्तं यत् ८ अगस्तदिनाङ्के कुन्शान् नगरस्वास्थ्यआयोगेन कानूनविनियमानाम् अनुसारं सम्बद्धस्य निजीचिकित्ससंस्थायाः कुन्शान् होङ्गकियाओ-अस्पतालस्य अन्वेषणार्थं विशेषजागृतिदलस्य स्थापनायां अग्रणीत्वं गृहीतम्।अन्वेषणानन्तरं चिकित्सालये प्रासंगिकनिदान-उपचार-विनियमानाम् अनुपालनं न कृत्वा, आवश्यकतानुसारं चिकित्सा-अभिलेखान् न पूरयितुं, अन्येषु अवैधकार्येषु जीवाणुनाशक-औषधानां अनियमितरूपेण प्रयोगः च इति शङ्का आसीत्कुंशाननगरस्वास्थ्यआयोगेन आधिकारिकतया १२ अगस्तदिनाङ्के एतत् प्रकरणं दाखिलम्, तथा च अन्वेषणं प्रमाणसङ्ग्रहः, सहकारिता, वैधानिकतासमीक्षा, "प्रशासनिकदण्डपूर्वसूचना" इत्यादीनां प्रक्रियाः सम्पन्नाः सन्ति अग्रिमः सोपानः, २.कुंशन नगरस्वास्थ्य आयोगः प्रासंगिककानूनविधानानुसारं प्रशासनिकदण्डनिर्णयान् करिष्यति।

सूचनायां उक्तं यत् कुंशन-नगरस्य स्वास्थ्यकार्यस्य चिन्ता-समर्थनस्य च विशालसङ्ख्यायाः नेटिजन-जनानाम् धन्यवादेन कुंशान-नगरस्य स्वास्थ्य-आयोगः सामाजिक-परिवेक्षणं ईमानदारीपूर्वकं स्वीकुर्यात्, चिकित्सा-संस्थानां प्रबन्धनं वर्धयिष्यति, जनानां स्वास्थ्य-अधिकारस्य प्रभावीरूपेण रक्षणं करिष्यति च |.

पूर्वं निवेदितम्

नेटिजनैः प्रकाशितस्य "hq doctor group" इति समूहस्य गपशपस्य स्क्रीनशॉट् अनुसारं चेन् नामकः व्यक्तिः सन्देशं प्रेषितवान्,"यदि अस्मिन् मासे यूनिट् मूल्यं ७,००० तः न्यूनं भवति तर्हि इतः बहिः गत्वा तत् कर्तुं त्यजन्तु।"उपर्युक्तवार्ता प्रकाशितस्य अनन्तरं केचन नेटिजनाः कस्य चिकित्सालयस्य अस्ति इति सन्देशान् त्यक्तवन्तः।पोस्टरे "कुन्शान् होङ्गकियाओ अस्पताल" इति उत्तरम् आसीत् ।

गपशपस्य स्क्रीनशॉट्

अगस्तमासस्य ७ दिनाङ्के प्रातःकाले कुन्शान् होङ्गकियाओ-अस्पतालस्य कार्यालयस्य कर्मचारिणः पत्रकारैः सह उक्तवन्तः यत्,उपर्युक्तस्य "hq doctor group" इति समूहचैट् इत्यस्य स्क्रीनशॉट् इत्यस्मिन् चेन् मौमोउ इत्यनेन अस्पतालात् राजीनामा दत्तः।तदनन्तरं संवाददाता चेन् मौमौ इत्यस्य परिचयस्य साक्षात्कारं निरन्तरं कृतवान् कर्मचारी सदस्यः अवदत् यत् सः तस्य विषये बहु न जानाति तथा च संवाददाता अस्पतालस्य कार्मिकविभागस्य परामर्शं कर्तुं पृष्टवान्।

"चेन् मौमौ वैद्यः नास्ति। सः पूर्वं अस्पतालकार्यालये प्रशासनिककार्यस्य उत्तरदायी आसीत्। अगस्तमासस्य ७ दिनाङ्के प्रातःकाले कुन्शान् होङ्गकियाओ-अस्पतालस्य प्रशासनिकविभागस्य एकः कर्मचारी अवदत्उपर्युक्तः चेन् मौमौ पूर्वं चिकित्सालये सम्मिलितः आसीत्, परन्तु सः राजीनामा दत्तवान् ।