समाचारं

चीनी उपग्रहः मरुभूमिजलप्लावनं गृह्णाति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना चीनदेशस्य बृहत्तमे मरुभूमिस्थे तकलीमाकान् मरुभूमिषु जलप्लावनम् अभवत्, येन तकलीमाकान् मरुभूमितः गच्छन्तः मार्गाः जलप्लाविताः अभवन्, फलतः अनेके वाहनानि स्थगितानि अभवन्, अग्रे गन्तुं च कष्टम् अभवत्

चीनदेशस्य उपग्रहाः तीक्ष्णदृष्टिभिः अपि झिन्जियाङ्ग-नगरस्य तकलिमाकान्-मरुभूमिस्थजलप्रलयात् पूर्वं पश्चात् च दृश्यानि गृहीतवन्तः ।

तारिमनदी तक्लिमामरुभूमिस्य उत्तरप्रान्तेन प्रवहति । अधोलिखितानि चित्राणि अगस्तमासस्य १८ (वामभागे) अगस्तमासस्य २४ (दक्षिणे) च तारिमनद्याः केचन भागाः दृश्यन्ते ।

स्रोतः चीन संसाधन उपग्रह अनुप्रयोगकेन्द्र

उपरि चित्रे रक्तवृत्तेन चिह्नितस्थानात् द्रष्टुं शक्यते यत् अगस्तमासस्य १८ दिनाङ्के नदीतटे नदी प्रवहति स्म । २४ अगस्तदिनाङ्के हरितनद्याः जलं नदीतटं प्रवह्य मरुभूमिं प्रविष्टम् आसीत्, अस्मात् स्थानात् गच्छन् मार्गस्य भागः अपि नदीजलेन मग्नः आसीत्

अधोलिखितं एनिमेशनं २६ जुलैतः २६ अगस्तपर्यन्तं बहुउपग्रहचित्रस्य संयोजनम् अस्ति, यत्र तकलिमाकान् मरुभूमिस्थे स्थानीयजलप्रलयस्य परिवर्तनशीलप्रक्रिया दर्शिता अस्ति

स्रोतः चीन संसाधन उपग्रह अनुप्रयोगकेन्द्र

एनिमेशनं दर्शयति यत् - जुलै-मासस्य २६ दिनाङ्के मरुभूमिषु जलप्लावनस्य कोऽपि लक्षणं नासीत् । अगस्तमासस्य २१ दिनाङ्कात् आरभ्य क्रमेण जलप्लावनेन मार्गे आक्रमणं कृतम् । अगस्तमासस्य २५ दिनाङ्के जलप्लावनेन मार्गः आच्छादितः । अगस्तमासस्य २६ दिनाङ्के मार्गे जलप्लावनजलं निवृत्तम् आसीत् । यदि वयं सम्यक् पश्यामः तर्हि मार्गे चालितानि यानानि अपि अस्पष्टतया द्रष्टुं शक्नुमः ।

अगस्तमासस्य २४ दिनाङ्के एकेन नेटिजनेन गृहीतस्य मरुभूमिजलप्रलयस्य भिडियोस्य स्क्रीनशॉट्। स्रोतः - झिन्जियाङ्ग रेडियो तथा दूरदर्शनस्थानकम्

ताक्लिमाकान् मरुभूमिः दक्षिणे झिन्जियाङ्ग्-नगरे स्थितः अस्ति, विश्वस्य दशमः बृहत्तमः मरुभूमिः, विश्वस्य द्वितीयः बृहत्तमः मरुभूमिः च एकदा पाश्चात्त्यैः "मृत्युसमुद्रः" इति उच्यते स्म अन्वेषकाः । स्थानीयसरासरी वार्षिकवृष्टिः १०० मिलीमीटर् अधिकं न भवति, यत्र न्यूनतमः केवलं चतुः पञ्च मिलीमीटर् यावत् भवति ।

मरुभूमिजलप्लावनस्य सम्मुखे बहवः विदेशीयाः पर्यटकाः अविश्वसनीयाः अनुभवन्ति ।

अगस्तमासस्य २४ दिनाङ्के दिलिनुरः तस्य दलेन सह अक्सुतः होतान्-नगरं प्रति गच्छन् आसीत्, अक्सु-समीपं गच्छन् राजमार्गे सर्वं दिवसं वर्षा अभवत्, ततः अजेले-सेवाक्षेत्रात् प्रायः १५ किलोमीटर्-दूरे जलप्लावनस्य सामनां कृतवन्तः सा अविश्वसनीयं मन्यते स्म यत् "मरुभूमिः जलप्लावनश्च सर्वथा न गच्छन्ति। वयं बहुवारं तत् मार्गं गतवन्तः, प्रतिवारं वालुकातूफानानि अपि अभवन्।"

तस्याः स्मरणानुसारं मार्गे गम्भीरः जामः आसीत् यस्मिन् पूर्वं अल्पानि वाहनानि आसन् । जलप्रलयः मरुभूमिं लङ्घ्य मार्गे प्रसृत्य जलस्य गभीरता प्रायः १ मीटर् आसीत्, प्रवाहस्य गतिः मन्दः आसीत्, जलं अतीव स्पष्टम् आसीत्, मत्स्याः अपि आसन् । सा मार्गे बहवः काराः भग्नाः दृष्टवती यातायातपुलिसः मार्गे वाहनानि प्रेषयति स्म, परन्तु ते सुरक्षाविषयेषु चिन्तिताः आसन् इति कारणेन बृहत्काराः निरन्तरं गन्तुं न ददति स्म

सप्ताष्टकिलोमीटर्पर्यन्तं जलप्लावनं प्रसृतं, पृष्ठतः मार्गः अद्यापि शुष्कः उष्णः च आसीत् । सा राजमार्गे परिवर्तनमपि अवलोकितवती यत् मरुभूमिवनस्पतिः गतवर्षापेक्षया बहु हरिता आसीत् ।

मरुभूमिराजमार्गे तुल्यकालिकरूपेण अधिका वनस्पतिः अस्ति । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त

वस्तुतः मरुभूमिषु जलप्लावनं न असामान्यम् । झिन्जियाङ्ग-दैनिक-पत्रिकायाः ​​अनुसारं तारिम-नद्याः तस्याः स्रोत-सहायक-नद्याः च, यथा होतान्-नद्याः, यारकाण्ड-नद्याः च, प्रायः हिम-विगलन-जलप्रलयः स्वनद्यः उपरि प्रवहन्ति, मरुभूमिषु च दृश्यन्ते २०१७ तः २०२१ पर्यन्तं केवलं झिन्जियाङ्ग-नगरे २० तः अधिकाः प्रचण्डवृष्टिः, आकस्मिकजलप्रलयः च अभवन् ।

उपरि उल्लिखितानि उपग्रहचित्रं चीनसंसाधन उपग्रहानुप्रयोगकेन्द्रेण जलप्रलयक्षेत्राणां निरीक्षणार्थं बहुविधउपग्रहाणां व्यवस्थापनस्य परिणामः अस्ति एतेषु उपग्रहेषु अन्तर्भवन्ति : गाओफेन्-६ उपग्रहः, जियु-३-०२ उपग्रहः, गाओफेन्-१०२ उपग्रहः इत्यादयः ।

भविष्ये चीनसंसाधन उपग्रहकेन्द्रं झिन्जियाङ्गनगरस्य तकलिमाकान् मरुभूमिस्थे जलप्रलयस्य आपदास्थितौ निकटतया ध्यानं ददाति एव।