समाचारं

के वेन्झे ३ मासस्य अवकाशं स्वीकृत्य जनपक्षस्य कार्यवाहकः अध्यक्षः कः भविष्यति? चीनगणराज्यस्य हुआङ्ग गुओचाङ्ग इत्यस्य योग्यतायाः सम्भावना अधिका अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जनपक्षस्य अध्यक्षः के वेन्झेः राजनैतिकदानविवादे गभीरं सम्बद्धः अस्ति अद्य अपराह्णे (२९ तमे दिनाङ्के) सः आधिकारिकतया घोषितवान् यत् चीनसमीक्षाआयोगाय निष्पक्षतृतीयपक्षाय च अन्वेषणं कर्तुं अनुमतिं दातुं सः त्रिमासस्य अवकाशं गृह्णीयात्। यथा बहिः जगतः चिन्ता यत् जनदलस्य कार्यवाहकः अध्यक्षः कः भविष्यति? जनपक्षस्य महासचिवः झोउ युक्सिउ इत्यनेन पत्रकारसम्मेलने उक्तं यत् जनपक्षस्य केन्द्रीयसमितिः चर्चायै केन्द्रीयसमित्याः आह्वानं करिष्यति के वेन्झे, तथा च शीघ्रमेव अनुवर्तनचर्चा भविष्यति।

के वेन्झे इत्यनेन व्याख्यातं यत् "अवकाशं याचना" जनपक्षस्य केन्द्रीयसमित्या अपि च बाह्यतृतीयपक्षेण अपि समीक्षायाः सुविधायै आसीत् यदि अहं जनपक्षस्य अध्यक्षपदे तिष्ठामि तर्हि सर्वेषां कृते अन्वेषणं कर्तुं असुविधा भविष्यति तत्सहकालं मम चिन्तनार्थमपि समयः आवश्यकः। सः अपि अवदत् यत् ताइवान-जनदलः एकव्यक्तिदलात् आरब्धः, एकव्यक्तिदलरूपेण कदापि न समाप्तः भविष्यति "अस्माकं सम्पूर्णस्य दलस्य ऊर्जायां मम विश्वासः अस्ति" इति ।

जनदलस्य उपाध्यक्षस्य विषये तु यथाशीघ्रं चर्टर्-अनुसारं चर्चां कृत्वा निर्णयः क्रियते, के वेन्झे इत्यनेन न निर्दिष्टं भविष्यति। जनपक्षस्य अन्तः विश्लेषणस्य अनुसारं जनपक्षस्य केन्द्रीयसमितेः सदस्यः हुआङ्ग गुओचाङ्गः अथवा लिन् फुनान्, यः के वेन्झे इत्यनेन सह प्रत्यक्षतया सम्बद्धः अस्ति, तस्य एजेण्टरूपेण चयनस्य अधिका सम्भावना वर्तते

झोउ युक्सिउ इत्यनेन बोधितं यत् पीपुल्स पार्टी पार्टी संविधानानुसारं पीपुल्स पार्टी इत्यस्य अध्यक्षपदस्य उम्मीदवारः केन्द्रीयसमित्याः सदस्येषु परस्परं अनुशंसितः भवति, अतः के वेन्झे इत्यनेन नियुक्तेः कोऽपि विषयः नास्ति।(स्ट्रेट् हेराल्ड् ताइवानस्य संवाददाता लिन् जिंग्क्सियनः)