समाचारं

२७ वर्षाणां विरहस्य अनन्तरं कारागारात् मुक्तः सन् तस्याः प्रेमी विवाहं कृत्वा सन्तानं प्राप्तवान् परन्तु याङ्ग युयिंग् अद्यापि अविवाहितः अस्ति, तस्य सन्तानाः अपि नास्ति ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकस्मिन् दिने याङ्ग युयिङ्ग् वासःगृहं प्रविश्य स्वस्य कार्यस्थाने स्थापितं विचित्रं पुष्पपुटं दृष्ट्वा स्तब्धा अभवत् ।

एतत् निष्पन्नं यत् एषा पुष्पपुटं ८,००० तः अधिकैः गुटितशत-युआन्-बिलैः निर्मितम् आसीत्, यत् ८,००,००० तः अधिकस्य युआन्-रूप्यकाणां बराबरम् आसीत्, यत् निःसंदेहं तस्याः गृहं दातुं तुल्यम् आसीत्

यः व्यक्तिः एतावत् उदारतया व्ययितवान् सः अन्यः नासीत् अपितु धनी द्वितीयपीढीयाः लाई वेनफेङ्गः आसीत्, तस्याः हृदयं अपि पतितम् ।

ततः परं याङ्ग युयिंग् धनिकद्वितीयपीढीद्वारा बुनितप्रेमजाले पतित्वा स्वं निष्कासयितुं असमर्था अभवत् । परन्तु याङ्ग युयिङ्गः यत् न अपेक्षितवान् तत् आसीत् यत् एषः प्रबलः सम्बन्धः तस्याः "विनाशं" आनयत् ।

अतः, "आपदात् जीवितस्य" अनन्तरं सा इदानीं कथं वर्तते ?

01

१९७१ तमे वर्षे याङ्ग युयिङ्ग् इत्यस्य जन्म जियांग्क्सी-प्रान्तस्य नान्चाङ्ग-नगरस्य शिगाङ्ग्-नगरे साधारणे परिवारे अभवत् तस्याः अग्रजः आसीत् ।

तस्याः पिता विद्युत्कर्ता आसीत्, परन्तु यदा याङ्ग युयिङ्ग् अद्यापि तस्याः मातुः उदरं आसीत् तदा सः जनानां सेवायै युद्धस्य दुर्भिक्षस्य च सज्जतां कुर्वन् आसीत्, दुर्भाग्येन सः एकां दरिद्रां अनाथं विधवां च मातरं जगति परस्परं आश्रित्य त्यक्त्वा स्वर्गं गतः .

अचिरेण एव याङ्ग युयिंग् इत्यस्याः जन्म सुष्ठु आरम्भं कर्तुं तस्याः माता शिगाङ्ग-नगरात् "गैङ्ग्" इति शब्दं गृहीत्वा याङ्ग् गङ्गली इति नामकरणं कृतवती ।

न केवलं जिओ याङ्ग गङ्गली अतीव प्रियः अस्ति, अपितु सा गायनम् अपि रोचते। यदा यदा कुटुम्बसमागमः भवति तदा तदा सा सर्वदा स्वपरिवारस्य कृते कतिपयानि मधुराणि मार्मिकानि च बालगीतानि गायति, येन बहवः जनाः मत्ताः भवन्ति ।

याङ्ग गङ्गली इत्यस्याः सङ्गीतप्रेमः सहजः इव आसीत्, अतः तस्याः माता स्वप्रतिभां ज्ञात्वा तां बालप्रासादं प्रति सङ्गीतस्य अध्ययनार्थं प्रेषितवती ।

१५ वर्षे याङ्ग गङ्गली इत्यस्याः उत्कृष्टसङ्गीतप्रतिभायाः कारणेन जियाङ्गक्सी लार्क गायनप्रतियोगितायां प्रथमपुरस्कारः प्राप्तः ।

एषा स्पर्धा न केवलं तस्याः अधिकं ध्यानं अवसरं च प्राप्तवान्, अपितु तस्याः सङ्गीतवृत्तिम् अनुसृत्य दृढनिश्चयः अपि सुदृढा अभवत् ।

पश्चात् याङ्ग गङ्गली नान्चाङ्ग नॉर्मल् विश्वविद्यालयस्य कलाप्रमुखे सफलतया प्रवेशं प्राप्तवती, स्नातकपदवीं प्राप्त्वा सा जियांग्क्सी गीतनृत्यदलस्य सफलतया प्रवेशं कृतवती

एकदा यदा याङ्ग गङ्गली गायति स्म तदा सङ्गीतगुरुणा वु सोङ्गजिन् इत्यनेन सा अप्रत्याशितरूपेण प्रशंसिता ।

सः याङ्ग गङ्गली नमनीयप्रतिभा इति मन्यते स्म, तस्याः सम्यक् प्रशिक्षणं कर्तुम् इच्छति स्म ।

पश्चात् याङ्ग गङ्गली इत्यस्य मातुः सहमत्या वु सोङ्गजिन् तां विकासाय दक्षिणदिशि ग्वाङ्गझौ-नगरं नीतवान् ।

१९९० तमे वर्षे याङ्ग गङ्गली स्वस्य मार्गदर्शकस्य वु सोङ्गजिन् इत्यस्य अनुसरणं कृत्वा ग्वाङ्गझौ-नगरं गता, यत्र तस्याः स्वप्नस्य उत्पत्तिः अभवत् ।

बहु परिश्रमस्य अनन्तरं याङ्ग गङ्गली इत्यनेन अन्ततः स्वस्य सुन्दरस्य गायनस्वरस्य अनुबन्धे हस्ताक्षरं कृत्वा स्वनाम याङ्ग युयिङ्ग् इति परिवर्तितम् ।

अपि च तस्मिन् एव काले कम्पनीयां सम्मिलितः पूर्वोत्तरस्य एकः युवकः आसीत्, यः माओ निङ्गः वयं परिचिताः स्मः । वर्षत्रयस्य अध्ययनस्य, सञ्चयस्य च अनन्तरं याङ्ग युयिङ्ग् अन्ततः "विण्ड् विद लव् एण्ड् वाटर विथ स्माइल" इति एल्बमेन प्रसिद्धः अभवत् ।

पश्चात् "tell you softly" इति गीतेन याङ्ग युयिङ्ग् सम्पूर्णे देशे लोकप्रियः महिलागायिका अभवत् ।

यदा तस्याः अभिनयवृत्तिः प्रफुल्लितः आसीत् तदा याङ्ग युयिङ्गस्य प्रेमजीवनमपि रङ्गिणं जातम् ।

02

एकदा लाई वेनफेङ्गः पत्रिकायाः ​​आवरणपत्रे याङ्ग युयिङ्गस्य छायाचित्रं दृष्ट्वा तत्क्षणमेव तस्याः मधुररूपेण आकृष्टः अभवत् तदनन्तरं सः याङ्ग युयिंग् इत्यस्य घोररूपेण अनुसरणं कर्तुं आरब्धवान् ।

१९९४ तमे वर्षे ज़ियामेन्-नगरे प्रदर्शनस्य अनन्तरमेव याङ्ग-युयिङ्ग्-इत्यनेन द्वारात् बहिः गमनमात्रेण सा सुन्दरं सुन्दरं च लाइ वेन्फेङ्ग्-इत्येतम् अमिलत् ।

तस्मिन् समये लाई वेनफेङ्गस्य परिवारस्य आर्थिकसम्पदः प्रबलाः आसन्, दक्षिणे फुजियान्-देशस्य धनीतमः इति मन्यते स्म, याङ्ग-युयिंग्-इत्यस्य अनुसरणं कर्तुं सः सौन्दर्यं स्मितं कर्तुं स्वस्य युक्तिं परिवर्तयितुं, विविधानि महत् उपहाराः दातुं च न संकोचम् अकरोत्

प्रथमं याङ्ग युयिंग् लाइ वेनफेङ्गं गम्भीरतापूर्वकं न गृहीतवती, यतः सः चिन्तयति स्म यत् एकः युवा स्वामी इति नाम्ना सः केवलं आवेगपूर्णः, मोहितः च अस्ति यथा यथा वर्षाणि गच्छन्ति स्म, नूतनानि लक्ष्याणि च उद्भवन्ति स्म, तथैव तस्याः प्रति मोहः अन्ते क्षीणः भविष्यति इति

परन्तु पश्चात् किञ्चित् घटितं यत् तस्याः लाई वेन्फेङ्ग् विषये दृष्टिः सर्वथा परिवर्तिता ।

तस्मिन् दिने लाई वेन्फेङ्ग् इत्यनेन १०० युआन्-मूल्यानां बिलानां उपयोगेन ८,००,००० युआन्-मूल्यकं पुष्प-टोकरी बुनित्वा याङ्ग-युयिङ्ग्-इत्यस्मै उपहाररूपेण दत्तम् । यदा सा उपहारं प्राप्तवती तदा सा न केवलं स्तब्धा अपितु हृदयविदारिता अपि अभवत् ।

सरलबुद्धिः याङ्ग युयिङ्गः एतादृशं महतीं धनराशिं कथं सहितुं शक्नोति स्म? एवं प्रकारेण अस्मिन् विलासितायां, रोमाञ्चे च सा क्रमेण आत्मानं नष्टवती ।

तस्मिन् समये याङ्ग युयिंग्-लाइ वेन्फेङ्ग्-योः प्रेम्णः हृदयेषु मधुरं मधु इव प्रवहति स्म, उष्णं, मादकं च आसीत् । यावत् याङ्ग युयिङ्ग् स्वतन्त्रः अस्ति तावत् लाई वेन्फेङ्ग् तां सर्वत्र क्रीडितुं बहिः नेष्यति ।

लाई वेन्फेङ्गः प्रायः कार्यं त्यक्त्वा याङ्ग युयिङ्गं ग्राम्यक्षेत्रे एकस्मिन् कृषिक्षेत्रे नयति स्म केवलं बकस्य दुग्धं निपीडयितुं यत् याङ्ग युयिंग् पिबितुं प्रीयते स्म ।

सायंकाले तौ एकत्र वायुमयसमुद्रतटं गच्छतः, ज्वारस्य उतार-चढावं पश्यतः, उपविश्य मेघानां अन्तः बहिः च लुठन्तौ पश्यतः च अतीव रोमान्टिकं मधुरं च आसीत्

पश्चात् लाई वेन्फेङ्ग् याङ्ग युयिंग् इत्यनेन स्वमातापितरौ मिलितुं नीतवती यद्यपि याङ्ग युयिंग् इत्यस्य वृद्धौ अतीव रोचते स्म तथापि ते न इच्छन्ति स्म यत् सा सार्वजनिकरूपेण उजागरिता भवतु । अवश्यं यदि याङ्ग युयिङ्ग् स्वस्य अतिरिक्तशक्तिं उपयोक्तुं इच्छति तर्हि सा लैजिया कम्पनीयां कार्यं कर्तुं शक्नोति।

अचिरेण एव याङ्ग युयिङ्ग् मञ्चात् बहिः क्षीणः भविष्यति इति वार्ता वन्यजलाग्निवत् प्रसृता ।

एतत् साधु वस्तु, परन्तु याङ्ग युयिङ्गस्य माता तस्य समर्थनं न करोति ।

सा सर्वदा मन्यते स्म यत् द्वयोः जनानां पारिवारिकस्थितिः बहु भिन्ना अस्ति, तौ एकत्र भवितुं सर्वथा उपयुक्तौ न सन्ति, अतः सा स्वपुत्रीं लाई वेन्फेङ्ग् इत्यनेन सह न भवितुं प्रेरयितुं सहस्राणि माइलपर्यन्तं यात्रां कृतवती

केवलं प्रेम्णा आकृष्टा याङ्ग युयिङ्ग् स्वमातुः सल्लाहं श्रोतुं न शक्नोति।

03

सुसमयः दीर्घकालं न तिष्ठति। यदा याङ्ग युयिङ्ग्, लाई वेन्फेङ्ग् च स्वस्य उज्ज्वलभविष्यस्य प्रतीक्षां कुर्वन्तौ आस्ताम् तदा आर्थिकसंकटेन तेषां जीवनस्य प्रक्षेपवक्रता परिवर्तिता ।

तस्मिन् समये देशं स्तब्धं कृतवान् "युआन्हुआ प्रकरणम्" अभूतपूर्वं विस्तृतं निहितार्थम् आसीत् स्वाभाविकतया लाइ वेनफेङ्गः कानूनात् पलायितुं न शक्तवान् सः एकस्मात् सुकुमारात् धनिकयुवकात् रात्रौ एव बन्दीरूपेण गतः

जेड् गर्ल् इत्यस्य प्रमुखत्वेन याङ्ग युयिंग् इत्यस्य अपि शङ्का आसीत्, अनन्तनिन्दानां मध्ये तस्याः प्रतिष्ठा सर्वथा नष्टा अभवत् ।

यथा यथा प्रकरणं अधिकं खनितम् आसीत् तथा तथा कश्चन अपि प्रकटितवान् यत् याङ्ग युयिङ्ग्, लाई वेन्फेङ्ग च गुप्तरूपेण त्रिवर्षीयविवाहसम्झौते हस्ताक्षरं कृतवन्तौ ।

अस्मिन् काले याङ्ग युयिङ्ग् इत्यनेन न केवलं बहवः पर्याप्ताः लाभाः प्राप्ताः, अपितु उपहाररूपेण कोटिरूप्यकाणां विलासिनीकारः अपि प्राप्तः ।

आकस्मिक-आरोपाणां, मिथ्या-आरोपाणां च सम्मुखे याङ्ग-युयिङ्ग् बहुवारं स्पष्टीकर्तुं व्याख्यातुं च बहिः आगतः

सर्वं जनस्य कर्णेषु परिष्कारं जातम्, तस्याः करियरस्य चरमस्थानं यत्र आसीत् तस्य मञ्चस्य विदां कर्तुं विना अन्यः विकल्पः नासीत् ।

प्रकरणस्य दीर्घकालीनविचाराणाम् अनन्तरं अन्तिमपरिणामेन याङ्ग युयिङ्गस्य निर्दोषता सिद्धा अभवत् तथापि एषा घटना तस्याः करियरस्य मार्गरोधकरूपेण अभवत्, परन्तु परिणामाः सन्तोषजनकाः न आसन् ।

ततः परं जनाः याङ्ग युयिंग् इत्यस्य पर्दायां दुर्लभाः एव दृष्टवन्तः ।

बहुवर्षेभ्यः अनन्तरं लाई वेन्फेङ्गः दण्डं स्वीकृत्य कारागारात् मुक्तः अभवत्, ततः स्नुषां विवाहं कृत्वा साधारणं सुखिनं च जीवनं जीवितुं ग्राम्यक्षेत्रे स्थितं स्वगृहनगरं प्रत्यागतवान्

परन्तु याङ्ग युयिङ्ग् अद्यापि एकः एव अस्ति ।

बहुवर्षेभ्यः अनन्तरं "डेट् विद लुयु" इति कार्यक्रमे ।

लाई वेन्फेङ्ग इत्यनेन सह अविस्मरणीयप्रेमस्य विषये कथयन् याङ्ग युयिङ्ग् इत्यनेन स्मितं कृत्वा उक्तं यत् "सः मम प्रथमः प्रेम्णः लाइ वेन्फेङ्ग इत्यनेन सह आसीत् । तस्मिन् समये वयं द्वौ अपि युवावस्थाः आस्मः, अस्माकं प्रेम च गहनं शुद्धं च आसीत्

इदानीं पश्चात् पश्यन् मम हृदयं अद्यापि सुखेन परिपूर्णम् अस्ति सः अनुभवः मम जीवनस्य अत्यन्तं रङ्गिणः अनुभवः अस्ति इति न संशयः । " " .

याङ्ग युयिङ्गस्य वचनेन जनाः दुःखेन निःश्वसन्ति स्म ।

अन्तिमेषु वर्षेषु विविधप्रदर्शनेषु सर्वे पुनः याङ्ग युयिङ्गं दृष्टवन्तः यद्यपि तस्याः गायनस्वरस्य परिवर्तनं न जातम्, तस्याः रूपं च वृद्धं न जातम्, तथापि ५३ वर्षीयायाः सा अद्यापि एकाकी अस्ति ।

याङ्ग युयिंग् अविवाहितः इति कारणे भिन्नाः मताः सन्ति । केचन जनाः मन्यन्ते यत् लाई वेन्फेङ्ग इत्यनेन सह तस्याः सम्बन्धस्य प्रभावः तस्याः उपरि एतावत् महत् आसीत् यत् विवाहस्य भयं जनयति स्म । किन्तु सम्बन्धः एतावत् गहनः आसीत् ।

कारणं तु सम्भवतः तत्र प्रवृत्ताः पक्षाः एव तत् जानन्ति ।

04

याङ्ग युयिंग् भाग्यशाली आसीत् तस्याः सुन्दरतमवयसि सा यस्य व्यक्तिं सर्वाधिकं प्रियं करोति स्म, तस्य प्रेम्णः प्रबलः प्रेम्णः सम्बन्धः च आसीत् ।

तस्मिन् एव काले याङ्ग युयिङ्ग् अपि दुर्भाग्यपूर्णा आसीत्, अस्याः सम्बन्धस्य कारणेन एव तस्याः करियरं गर्ते पतितम् ।

दिष्ट्या सा एतस्मात् कारणात् न क्षीणा अभवत्, अपितु पुनः प्रसन्ना भूत्वा काव्यपूर्णं दूरं च स्वस्य अल्पं जीवनं यापयति स्म ।

इदं दृश्यते यत् कालः तस्याः विशेषतया अनुकूलः अभवत्, तस्याः शरीरे कदापि किमपि चिह्नं न त्यक्तवान् यद्यपि सा सहस्राणि पालाः गता अपि सा बालिकारूपेण पुनः आगच्छति

अद्यत्वे सा एतादृशं जीवनं यापयति यत् बहवः जनाः ईर्ष्याम् अनुभवन्ति ।

याङ्ग युयिंगः उत्तमः उत्तमः भवतु!