समाचारं

कदापि "पलायितः" न! धनशोधनप्रकरणे चेन् शुई-बियनस्य अभियोजनात् उन्मुक्तिः निरस्तः भूत्वा अग्रे न्यायाधीशस्य कृते पुनः प्रेषितः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"किं प्रयोजनम्? दोषी इति ज्ञात्वा अपि तस्य कारागारस्य आवश्यकता नास्ति। सः निरन्तरं रोगी इति अभिनयं कर्तुं शक्नोति, चिकित्सापैरोल्-द्वारा मुक्तः भवितुम् अर्हति, बहिः परिभ्रमितुं च शक्नोति।

ताइपे-जिल्लान्यायालयेन पूर्वं निर्णयः कृतः यत् ताइवानस्य पूर्वनेता चेन् शुई-बियनः धनशोधनप्रकरणे अभियोजनात् मुक्तः अभवत् यत् "अभियोजनस्य समयसीमायाः अवधिः समाप्तः अभवत्" इति ताइवानस्य "उच्चन्यायालयेन" अगस्तमासस्य २८ दिनाङ्के अभियोजनस्य निर्णयात् उन्मुक्तिः निरस्तः, चेन् शुई-बियनस्य धनशोधनप्रकरणं पुनः ताइपे-जिल्लान्यायालयं प्रति पुनर्विचारार्थं प्रेषितम्

ताइपे-जिल्लान्यायालयस्य कॉलेजियल-पीठिका २० मे दिनाङ्के निर्धारितवती यत् चेन् शुई-बियनस्य धनशोधनप्रकरणस्य समयसीमा १० वर्षाणि अस्ति अवधिः, यद्यपि चेन् शुई-बियनः अस्वस्थतायाः कारणात् न्यायालये उपस्थितः भवितुम् असमर्थः आसीत्, तथापि प्रकरणस्य अनुसरणस्य अधिकारस्य अवधिः समाप्तः अभवत्, धनशोधनप्रकरणं अभियोजनात् मुक्तः इति निर्णयः कृतः।

ताइपे-नगरस्य अभियोजकाः मन्यन्ते स्म यत् ताइपे-जिल्लान्यायालयेन समय-विधानस्य दुर्गणना कृता, अतः ते निर्णयेन असन्तुष्टाः भूत्वा अपीलं कृतवन्तः । ताइवानदेशस्य "उच्चन्यायालयेन" २८ तमे दिनाङ्के निर्णयः कृतः यत्,मूलविचारे अस्मिन् प्रकरणे अभियोजनाधिकारस्य अवधिः समाप्तः इति अर्थात् प्रकरणस्य अभियोजनात् मुक्तिं कर्तुं निर्णयः कृतः, मुकदमप्रक्रियाः "उचितरूपेण ज्ञातुं कठिनाः" इति निर्णयः निरस्तः अभवत् तथा च प्रकरणं पुनर्विचाराय ताइपे-जिल्लान्यायालये प्रेषितम् ।

चेन् शुई-बियन्, वू शु-झेन् च चेन् मिन-क्सुन इत्यस्य अध्यक्षपदं प्राप्तुं सहायार्थं "ताइपे १०१" इत्यस्य पूर्वाध्यक्षात् चेन् मिन-क्सुन इत्यस्मात् १० मिलियन एनटी डॉलरं स्वीकृतवन्तौ इति आरोपः आसीत् यदा ताइवानस्य "उच्चन्यायालयेन" प्रकरणस्य श्रवणं कृतम् that chen shui-bian was wu shu-zhen's complice in money laundering in ताइपे जिला अभियोजककार्यालयेन अन्वेषणं कृतम् पश्चात् चेन् शुई-बियन इत्यस्य विरुद्धं २०१५ तमे वर्षे धनशोधनस्य अभियोगः कृतः ।

ताइवानदेशस्य "युनाइटेड् डेली न्यूज" इति पत्रिकायाः ​​पूर्वं उक्तं यत् चेन् शुई-बियनः आधिकारिकगोपनीयव्ययसम्बद्धेषु भ्रष्टाचारेषु अपि सम्बद्धः आसीत् । परन्तु लोकतान्त्रिकप्रगतिशीलपक्षेण "लेखाविधेः" संशोधनस्य तृतीयपाठः पारितः, यस्मिन् २००६ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् पूर्वं आधिकारिकगोपनीयव्ययसम्बद्धानां कर्मचारिणां वित्तीयदायित्वात् मुक्तिः अभवत् ।चेन् शुई-बियनं जुलैमासे अभियोजनात् उन्मुक्तिं दण्डितः १५, २०२२ ई. चेन् मिन्क्सुनस्य आधिकारिकपदक्रयणस्य धनशोधनप्रकरणं द्वितीयं प्रकरणं यस्मात् चेन् शुई-बियनः “पलायितवान्” ।

ताइवानदेशस्य "उच्चन्यायालयेन" चेन् शुई-बियनस्य धनशोधनप्रकरणे अभियोजनात् उन्मुक्तिं निरस्तं कृत्वा द्वीपे केचन नेटिजनाः अवदन् यत्, "किं प्रयोजनम्?यद्यपि भवतः दोषी ज्ञाता अपि भवतः कारागारस्य आवश्यकता नास्ति, भवतः रोगाणाम् अभिनयः, चिकित्सापैरोल् इत्यनेन मुक्तः, बहिः भ्रमणं च कर्तुं शक्यते।"; अन्ये प्रश्नं कृतवन्तः, "अहं वास्तवमेव विलम्बं कर्तुं जानामि..."