समाचारं

जियुए ०७ इत्यस्य पूर्वादेशमूल्यं २१५,९०० युआन् तः आरभ्यते, आधिकारिकतया १० सितम्बर् दिनाङ्के प्रारम्भं भविष्यति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम समाचार जियुए ०७ इत्यस्य पूर्वादेशमूल्यं २१५,९०० युआन् तः आरभ्यते, आधिकारिकतया १० सितम्बर् दिनाङ्के प्रारम्भं भविष्यति । जियुए ब्राण्ड् इत्यस्य द्वितीयं सामूहिकरूपेण उत्पादितं मॉडलं इति नाम्ना नूतनं कारम् अद्यापि भविष्यस्य प्रौद्योगिकीयाः च रूपस्य डिजाइनभाषां निरन्तरं कुर्वन् अस्ति तथा च सुचारुतरं हैचबैक् डिजाइनं स्वीकुर्वति तदतिरिक्तं कारस्य अन्तः बहिश्च बुद्धिमान् एआइ पिक्सेल हेडलाइट्, स्वरकार्यं च सज्जीकृतम् अस्ति । उल्लेखनीयं यत् jiyue 07 प्रथमं jiyue end-to-end ai smart driving v2.0 version software इत्यनेन सुसज्जितम् अस्ति, यत् कुलम् एकदर्जनाधिकं प्रमुखं मॉड्यूल् कवरं करोति यथा end-to-end large-model smart driving, large -मॉडल स्मार्ट केबिन, तथा स्मार्ट कार कनेक्टिविटी 947 नवीनविशेषताः अनुकूलन उन्नयनं च।

जियुए 07 आधिकारिक पूर्व विक्रय मूल्य
कार मॉडल विक्रयपूर्वमूल्यं (१०,००० युआन्) २.
जियुए ०७ 21.59
सारणीकरणम् : अन्तर्जालसूचना एजेन्सी

jiyue asd उच्च-अन्त-स्मार्ट-ड्राइविंग-पैकेजस्य क्रयण-मूल्यं 29,900 युआन् अस्ति, तथा च सीमित-समय-छूट-मूल्यं 4,999 युआन् अस्ति, नवीनतमं मासिकं सदस्यता-मूल्यं 599 युआन्/मासम् अस्ति, तथा च सर्वेषां नवीन-पुराण-कार-स्वामिनः एकं... निःशुल्क 3-मासस्य asd उच्च-अन्त स्मार्ट ड्राइविंग संकुल . पुरातनकारस्वामिनः कृते ये शुद्धदृश्य उच्चस्तरीयं स्मार्टड्राइविंग् क्रीतवन्तः, jiyue वर्तमानसीमितसमयस्य प्राधान्यमूल्यस्य आधारेण "मूल्यान्तरस्य पूर्तिं करिष्यति"। तदतिरिक्तं जियुए सर्वेभ्यः उपयोक्तृभ्यः निःशुल्कं आजीवनं उच्चगति-उन्नत-नेविगेशन-सहायतां प्रदाति ।

जियुए इत्यस्य मुख्यकार्यकारी क्षिया यिपिङ्ग् इत्यनेन उक्तं यत्, "एतत् प्रथमवारं यत् l4 स्वायत्तवाहनचालनप्रौद्योगिक्याः परिवारकाराः सशक्ताः अभवन्! एतत् विश्वस्य प्रथमं बृहत्-परिमाणस्य स्वायत्त-वाहनचालन-प्रतिरूपम् अस्ति यत् पूर्णतया चालकरहित-अनुप्रयोगानाम् समर्थनं करोति - बैडु-एडीएफएम-जियुए-योः गहन-एकीकरणम्। एआइ विषये बैडु इत्यस्य विशेषज्ञता तथा च स्वायत्तवाहनचालनस्य क्षेत्रे दशवर्षेभ्यः अधिकं निरन्तरं अनुसन्धानं विकासं च, तथा च निरन्तरनिवेशस्य १५० अरबं अधिकं, जियुए इत्यस्य निरन्तरनेतृत्वस्य कुञ्जी अस्ति, स्मार्टड्राइविंगं कर्तुं ५० अरबं व्ययः न भवति, तथा च केवलं कतिपयैः अरबैः निर्मितं स्मार्टड्राइविंग् "मार्गहत्यारा" अस्ति ।

रूपस्य दृष्ट्या jiyue 07 अद्यापि भविष्यस्य प्रौद्योगिक्याः प्रबलभावनायाः सह डिजाइनभाषां निरन्तरं करोति अग्रे मुखस्य बन्दं ग्रिलम् उभयतः थ्रू-टाइप् लाइट् स्ट्रिप् इत्यनेन सह तीक्ष्ण हेडलाइट् समूहैः सह मेलनं करोति, यत् दृश्यप्रभावेन परिपूर्णम् अस्ति तस्मिन् एव काले विश्वस्य सामूहिकरूपेण उत्पादितानां मॉडल्-मध्ये बृहत्तमेन "क्लैम् हुड्" इत्यनेन अपि सुसज्जितम् अस्ति, तथैव कारस्य अन्तः बहिश्च बुद्धिमान् एआइ पिक्सेल-हेडलाइट्स्, स्वर-कार्यं च अस्ति .

नूतनकारस्य पार्श्वाकारः तुल्यकालिकरूपेण सुचारुः अस्ति, तथा च अतीव गतिशीलं हैचबैक् डिजाइनं स्वीकुर्वति यत् किञ्चित् अधः प्रवणं छतरेखा विशालैः पञ्च-स्पोक्-निम्न-वायु-प्रतिरोध-आकार-चक्रैः सह मिलित्वा क्रीडा-अनुभूतिम् अयच्छति तदतिरिक्तं, कारः द्वारहन्डलं विना विद्युत् प्रेरणद्वारानाम् उपयोगं करोति, येन वाहनस्य वायुगतिकीप्रदर्शनं अधिकं अनुकूलितुं शक्यते । कारस्य पृष्ठभागे जियुए ०७ लोकप्रियं थ्रू-टाइप् एलईडी टेललाइट् डिजाइनं स्वीकुर्वति तथा च उत्थापनीयेन स्पोर्ट्स् रियर विंग इत्यनेन अपि सुसज्जितम् अस्ति ।

नवीनकारस्य आन्तरिकभागः प्रौद्योगिक्याः सरलं डिजाइनशैलीं स्वीकुर्वति, तथा च एकीकृतत्रि-पर्दे-प्रणाल्याः सुसज्जितः अस्ति यत् यन्त्राणि, केन्द्रीय-नियन्त्रण-पर्दे, मनोरञ्जन-पर्दे च एकीकृत्य, तथा च एकेन नवीनेन अर्ध-विस्तारेण बहु-कार्य-सुगति-चक्रेण च सुसज्जितम् अस्ति तस्मिन् एव काले जी युए ०७ इत्यस्मिन् एकीकृतासनानि, उत्थापनीयानि ध्वनिप्रणाली, पृष्ठीययात्रिकाणां कृते मनोरञ्जनपर्दे च अत्र बहुकार्ययुक्ते सुगतिचक्रस्य, केन्द्रीयबाहुपाशस्य च परिवेशप्रकाशपट्टिकाः अपि भविष्यन्ति, येन अधिकं भविष्यस्य निर्माणं भविष्यति feel.काकपिटस्य वातावरणम्।

शरीरस्य आकारस्य दृष्ट्या नूतनकारस्य लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९५३/१९८९/१४७५मि.मी., चक्रस्य आधारः ३०१३मि.मी. तस्मिन् एव काले जियुए ०७ विकल्परूपेण अर्धविस्तारयुक्तानि सुगतिचक्राणि, ब्रेककैलिपर्-विभिन्नशैल्याः, ब्रेक-डिस्क-इत्येतत् च प्रदाति । शक्तिस्य दृष्ट्या एतत् कारं एकमोटरं, द्वयमोटरशक्तिविकल्पं च प्रददाति । तेषु एकमोटरसंस्करणस्य अधिकतमं उत्पादनशक्तिः २०० किलोवाट्, द्वयमोटरसंस्करणस्य अग्रे पृष्ठे च मोटरस्य अधिकतमं उत्पादनशक्तिः २०० किलोवाट् भवति

सॉफ्टवेयरस्य अस्मिन् v2.0 संस्करणे jiyue ppa smart driving इत्येतत् baidu इत्यस्य अत्यन्तं अत्याधुनिकं स्मार्ट ड्राइविंग प्रौद्योगिकी उत्पादं asd इति उन्नयनं कृतम् अस्ति, यत् शुद्धं दृश्य + अन्ततः अन्तः बृहत् मॉडलं साकारयति। अपोलो एडीएफएम इत्यस्य उपयोगेन निर्मितः एएसडी, एल४ स्वायत्तवाहनचालनस्य विशालः मॉडलः, प्रौद्योगिक्याः सुरक्षां सामान्यीकरणं च गृह्णाति तथा च उच्चगति-जटिल-नगरीय-दृश्यानां पूर्ण-कवरेजं प्राप्नोति

जियुए प्योर विजन उच्चस्तरीयबुद्धिमत्वाहनस्य 3d सटीकता सेंटीमीटरस्तरं प्राप्तुं शक्नोति, यत्र कारशरीरस्य परितः वातावरणस्य 360-डिग्री पूर्णकवरेजः, 250m पर्यन्तं संवेदनदूरता, 200m अन्तः खनिजजलस्य बोतलानां पहिचानस्य क्षमता च अस्ति . रात्रौ, सुरङ्ग-आदिषु न्यून-प्रकाश-वातावरणेषु, अद्यापि accurately sense and identify इति ज्ञातुं शक्नोति ।

एएसडी इत्यत्र कुलम् १०६ नवीनकार्यं क्षमता उन्नयनं च यथा पायलटसहायता, वैलेट् पार्किङ्ग, उन्नतलेनपालनं, सक्रियसुरक्षा च समाविष्टाः सन्ति, येन वाहनचालनस्य, सुरक्षायाः, पार्किङ्गस्य च त्रयाणां प्रमुखक्षमतानां व्यापकविकासः प्राप्तः वाहनचालनक्षमतायाः दृष्ट्या एएसडी क बिन्दुतः ख बिन्दुपर्यन्तं मुक्तगतिम् साक्षात्कर्तुं शक्नोति, लेनपरिवर्तनं परिहारं च, बुद्धिमान् गतिसीमा, यातायातप्रकाशानां स्वचालितप्रारम्भः स्थगितश्च, स्वायत्तपरिचलनं, निरन्तरं लेनपरिवर्तनं, पदयात्रिकाणां सौजन्यं, असुरक्षितवामपक्षं च संयोजयितुं शक्नोति स्थानान्तरणम् इत्यादीनि कार्याणि बुद्धिमान् चालनक्षमतां व्यापकरूपेण उन्नतुं शक्नुवन्ति । २०२४ तमस्य वर्षस्य अन्ते यावत् एएसडी बैडु-नेविगेशन-नक्शैः सह स्थानेषु उपलभ्यते, येन राष्ट्रव्यापीरूपेण उपलब्धं भविष्यति ।

पार्किङ्गक्षमतायाः अपि महत्त्वपूर्णं उन्नयनं प्राप्तम् अस्ति । एपीए स्वचालितपार्किंगसहायता न केवलं विभिन्नजटिलपार्किंगस्थानेषु यथा ऊर्ध्वाधरपार्किङ्गस्थानानि, क्षैतिजपार्किङ्गस्थानानि, स्थानिकपार्किङ्गस्थानानि, विपरीतप्रवणपार्किङ्गस्थानानि, मृतमार्गपार्किङ्गस्थानानि इत्यादीनि पार्किङ्गस्य समर्थनं करोति, अपितु पार्किङ्गसमस्यानां समाधानं करोति अन्धकारप्रकाशेषु अत्यन्तं संकीर्णेषु च पार्किङ्गस्थानेषु, येन पार्किङ्गं सफलं जातम् । तदतिरिक्तं पार्किङ्गकाले पृष्ठदृश्यदर्पणं स्वयमेव निवृत्तं भविष्यति यत् खरचः न भवेत् ।

जियुए इत्यनेन उद्योगस्य प्रथमं देशीयं एआइ बृहत् मॉडल् काकपिट् अपि विमोचितम् । नवीनदेशीय-एआइ-बृहत्-माडल-वास्तुकला-आधारितं, सर्वेषां काकपिट्-अन्तर्निहित-क्षमतानां पुनर्निर्माणं भवति, तथा च, काकपिट्-सर्व-बोध-अवगमन-निष्पादन-आदि-क्षमतानां प्रतिरूपणार्थं अन्त्य-मेघ-सहकारि-ai-एजेण्ट्-वास्तुकलानां समुच्चयः नवीनता भवति यन्त्रे तथा पार्श्वे द्रुतप्रतिक्रियाक्षमता, तथा च बृहत् मेघप्रतिमानानाम् शक्तिशालिनः अवगमनं, जननं, निर्णयनिर्माणक्षमतां च एकीकृत्य। सिमो इत्यस्य परिचयवेगः न केवलं ५००ms इत्येव द्रुतगतिः भवति, अपितु दुर्बल/कोऽपि संजालवातावरणेषु अपि सुचारुरूपेण अन्तरक्रियाम् अपि सक्षमं करोति, तथा च वाहनस्य प्रायः सर्वेषां कार्याणां नियन्त्रणं समर्थयितुं शक्नोति

नवीनतया उन्नतस्य simo 2.0 इत्यस्मिन् रोचक अन्वेषणं, भूमिकानिर्वाहः, दृश्यविधानानि च इत्यादीनि बहवः क्षमतानि सन्ति । बहु-मोडल-बृहत्-माडल-समायोजनं कृत्वा स्थापितं सिमो २.० उद्योगस्य एकमात्रं ओष्ठ-गति-परिचय-कार्यं साक्षात्करोति । उपयोक्तुः अधरगतिप्रक्षेपवक्रस्य एकीकरणेन, पहिचानेन च कोलाहलपूर्णवातावरणेषु वाक्परिचयस्य सटीकता ९०% यावत् वर्धिता भवति तस्मिन् एव काले simo 2.0 इत्यनेन बहुभाषासु वार्तालापानां समर्थनार्थं स्वस्य बोलीपरिचयक्षमता अपि उन्नयनं कृतम् अस्ति यथा बहुविधानाम् आदेशानां एकत्रितपरिचयः, बहु-ध्वनिक्षेत्रसमूह-चैट्, पूर्ण-परिदृश्य-स्वर-आदेशाः इत्यादीनां कार्याणां समर्थनेन कारः, उपयोक्तृणां कृते अतीव भविष्यस्य अनुभवं निर्माति।

hud हेड-अप प्रदर्शने, jiyue स्मार्ट ड्राइविंग sr सूचना सह लेन-स्तरीय नेविगेशन मानचित्रं एकीकृतं करोति भौतिकजगत् पूर्णतया प्रतिकृतिं कृत्वा, हरित-संयंत्रं/जल-प्रणालीं, परिष्कृत-लेन-रेखाः/ज़ेबरा-क्रॉसिंग्/यातायात-प्रकाशान्, अपि च अग्रे कार-इत्येतत् एकीकृत्य स्थापयति taillights.समृद्धानि तत्त्वानि बृहत्पटले १:१ अनुपातेन प्रस्तुतानि भवन्ति । वाहनस्य अन्तः नक्शा अपि baidu map v20 इत्यत्र उन्नयनं कृतम् अस्ति, यत्र "मोबाइलफोनः, कारः, उपकरणं च, सुसंगतं नेविगेशनं", देशस्य नगराणि कवरं कृत्वा 3d लेन-स्तरीयं नेविगेशनं च साकारं कृतम् अस्ति

तस्मिन् एव काले कार-यन्त्र-अन्तरक्रियाशील-अन्तरफलकस्य ui-निर्माणम् अपि ताजगीकृतम् अस्ति, तथा च पूर्णतया विसर्जनशील-अवकाश-केबिने "सृष्टियुगम्" इति नूतनः भविष्यस्य विषयः योजितः अस्ति मनोरञ्जनपारिस्थितिकीसेवानां बुद्धिमान् परस्परसंयोजनानां च दृष्ट्या v2.0 संस्करणं tencent start मेघक्रीडाणां प्रारम्भं करोति, येन भवन्तः एकेन क्लिकेण black myth: wukong, genshin impact इत्यादीनां दर्जनशः लोकप्रियक्रीडाः क्रीडितुं शक्नुवन्ति इको, स्मार्टफोन/घटिका उपकरणानि स्विचस्क्रीन् प्रक्षेपणं च परस्परसंयोजनं अन्तरक्रियाशीलतां च साक्षात्करोति, तथा च व्यापकरूपेण ताजगीकृतः app3.0 एकेन क्लिकेण कारस्य सज्जीकरणं अन्वेष्टुं च अधिकं सुविधां करोति।

(तस्वीरः/झाङ्ग जिओयी टेक्स्टनेट् न्यूज एजेन्सीतः)