समाचारं

चीनदेशे निर्मितकारानाम् न्यूनशुल्कं याचयितुम् टेस्ला निजीरूपेण कनाडादेशस्य समीपं गतः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टेस्ला

ifeng.com technology news बीजिंगसमये अगस्तमासस्य २९ दिनाङ्के रायटर्-पत्रिकायाः ​​अनुसारं कनाडा-सर्वकारेण परिचिताः सूत्राः बुधवासरे प्रकटितवन्तः यत् कनाडा-देशेन सोमवासरे चीन-निर्मित-विद्युत्-वाहनेषु शतप्रतिशतम् शुल्कं आरोपयिष्यति इति घोषणायाः पूर्वं टेस्ला-संस्थायाः ओटावा-नगरात् सम्पर्कं कृत्वा पृच्छति स्म शुल्कस्य न्यूनीकरणाय तेषु देशीयरूपेण उत्पादितानां कारानाम् आयातशुल्काः सन्ति ।

विषये परिचिताः जनाः अवदन् यत् टेस्ला शुल्कनिर्णयस्य आधिकारिकरूपेण घोषणायाः पूर्वं कनाडादेशस्य समीपं गतः, तथा च कम्पनी यूरोपीयसङ्घस्य यत् दरं प्राप्नोति तत्सदृशं दरं याचते। पूर्वं यूरोपीयसङ्घः चीनदेशे निर्मितानाम् टेस्लाकारानाम् उपरि अतिरिक्तं ९% शुल्कं आरोपयितुं निश्चयं कृतवान् ।

टेस्ला-क्लबः अद्यापि चीनदेशे निर्मितानाम् वाहनानां निर्यातं कनाडादेशं न कृतवान् । परन्तु वाहनपरिचयसङ्केतेषु ज्ञायते यत् टेस्ला मॉडल् ३, मॉडल् वाई इत्येतयोः निर्यातः शाङ्घाईतः कनाडादेशं प्रति क्रियते ।

सोमवासरे कनाडादेशेन आधिकारिकतया शुल्कनिर्णयस्य घोषणायाः अनन्तरं टेस्ला इत्यनेन ओटावा-नगरात् सम्पर्कः न कृतः इति विषये परिचिताः जनाः अवदन्। प्रेससमयपर्यन्तं टेस्ला इत्यनेन अस्मिन् विषये किमपि टिप्पणी न कृता । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।