समाचारं

apple’s clean up feature इत्यस्य प्रथमं दृष्टिः, यत् ai इत्यस्य उपयोगेन फोटोनां पृष्ठभूमितः विचलितं तत्त्वानि मेटयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 29 अगस्त दिनाङ्के ज्ञापितं यत् प्रौद्योगिकीमाध्यमेन macrumors इत्यनेन कालमेव (28 अगस्त) एकं ब्लॉग् पोस्ट् प्रकाशितम्, यत्र ios/ipados 18.1 beta 3 अपडेट् इत्यस्मिन् photos अनुप्रयोगाय प्रवर्तितस्य clean up “background eraser” ai इत्यस्य विवरणं दत्तम्।

clean up इत्यस्य परिचयः

it home तः टिप्पणी: apple intelligence इत्यस्य भागः clean up इति पृष्ठभूमिं मेटयति ai प्रौद्योगिकी अस्ति, यत् google इत्यस्य magic eraser अथवा adobe software इत्यस्मिन् सामान्यं generative fill कार्यस्य सदृशम् अस्ति

एतत् कार्यं मुख्यतया चित्रेषु वस्तूनि मेटयितुं ai उपकरणानां उपयोगं करोति ।

संचालन चरण

photos app इत्यस्मिन् उपयोक्तारः किमपि चित्रं चिन्वन्ति तथा च edit बटन् क्लिक् कृत्वा नूतनं clean up बटनं पश्यन्ति यस्मिन् इरेजर चिह्नं भवति। तस्मिन् क्लिक् कुर्वन्तु यदि चित्रे सामग्री अस्ति या स्पष्टतया किमपि निष्कासयितुं शक्यते तर्हि स्वयमेव प्रकाशितं भविष्यति ।

भवन्तः तत् विलोपयितुं हाइलाइट् कृतं वस्तु ट्याप् कर्तुं शक्नुवन्ति, तत् च जादू इव कार्यं करोति । यदि स्वयमेव हाइलाइट् कृतं वस्तु नास्ति तर्हि चिन्ता मा कुरुत, भवन्तः फोटो मध्ये कस्यापि वस्तुनः उपरि वृत्तं वा डूडलं वा आकृष्य तस्मिन् clean up इति कार्यस्य उपयोगं कर्तुं शक्नुवन्ति ।

एकदा उपयोक्तारः तान् वस्तुन् वा जनान् वा परितः कृत्वा निष्कासयितुं इच्छन्ति तदा एप्पल्-यन्त्रेषु जननात्मक-कृत्रिम-बुद्धिः फोटोतः अवांछितानि वा विचलित-वस्तूनि वा निष्कासयति, येन इदं दृश्यते यत् तत् कदापि नासीत्

स्वयमेव प्रकाशितवस्तूनाम् कृते clean up इति विशेषता सम्यक् कार्यं करोति । एप्पल् इत्यनेन गभीरतासूचनाः अन्वेष्टुं पर्दापृष्ठे सर्वं कार्यं कृतम् अस्ति तथा च वस्तुनः प्रतिस्थापनं कर्तव्यं पैडिंग् चिन्तयितुं च। यदा उपयोक्तारः स्वस्य वस्तुनि चयनं कुर्वन्ति तदा स्वच्छं रूपं प्राप्तुं कठिनं भवितुम् अर्हति ।

स्वच्छता तदा सर्वोत्तमरूपेण कार्यं करोति यदा भवता निष्कासितुम् इच्छितस्य वस्तुनः पृष्ठतः स्पष्टा, अव्यवस्थिता पृष्ठभूमिः भवति, तथा च वस्तु यत्किमपि लघु भवति तत् उत्तमम् । यदि भवान् चित्रस्य अग्रभूमितः (यथा समूहचित्रे) सम्पूर्णं व्यक्तिं हर्तुं इच्छति, पृष्ठभूमितः च बहु किमपि प्रचलति तर्हि प्रभावः उत्तमः न भविष्यति

उपयोक्तारः clean up इत्येतत् बहुवारं पुनः पुनः कर्तुं शक्नुवन्ति यत् ते फोटो उत्तमं दृश्यते इति प्रयतन्ते, तथा च लघुक्षेत्राणि निष्कासयितुं केवलं जूम् इन कृत्वा वृत्तं आकर्षयितुं शक्नुवन्ति ।