समाचारं

apple ios, ipados 18.1 developer preview beta 3 released: ai सूचनासारांशः सर्वाणि एप्स् कवरयति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 29 अगस्तदिनाङ्के सूचना दत्ता यत् apple अद्य ios/ipados 18.1 विकासकपूर्वावलोकनं beta 3 अपडेट् (आन्तरिकसंस्करणसङ्ख्या: 22b5034e) iphone तथा ipad उपयोक्तृभ्यः धक्कायति स्म

विस्तारितः एआइ अधिसूचना सारांशः

it house इत्यनेन मीडिया-रिपोर्ट्-विषये पृष्टं कृत्वा ज्ञातं यत् apple ios 18.1 beta 3 इत्यनेन मुख्यतया सूचना-सारांश-कार्यस्य विस्तारः कृतः, यत् सम्प्रति उपकरणे सर्वेषु अनुप्रयोगेषु प्रयोक्तुं शक्यते

ios 18.1 beta 3 इत्यस्मात् पूर्वं notification summaries इति विशेषता messages and mail अनुप्रयोगेषु एव सीमितम् आसीत् ।

अद्य प्रकाशितस्य beta 3 अपडेट् इत्यस्मिन् एप्पल् इत्यनेन तृतीयपक्षीय-अनुप्रयोगसहितानाम् सर्वेषां अनुप्रयोगानाम् कृते सूचना-सारांश-कार्यं उद्घाटितम् अस्ति ।

beta 3 संस्थापनानन्तरं, यन्त्रं भवन्तं पृच्छति यत् भवान् सर्वेषां एप्स् कृते सूचनासारांशं सक्षमं कर्तुम् इच्छति वा इति सेटअप-पदं प्रदास्यति । स्निपेट् दत्तं सन्देशं, ईमेलं, वार्ताशीर्षकं, अथवा तत्सदृशं सामग्रीं गृहीतुं ai बुद्धिमान् उपयुज्य ततः तत् स्निपेट् उपयोक्त्रे सूचनायां प्रदास्यति

clean up इति कार्यं योजितम्

एतेन छायाचित्रस्य विषयं धारयन् फोटोपृष्ठभूमितः विचलितवस्तूनि दूरीकर्तुं शक्यन्ते ।

photos app इत्यस्मिन् clean up इति साधनं स्वयमेव चित्रे सम्भाव्य अवांछितवस्तूनाम् अन्वेषणं करोति, परन्तु उपयोक्तारः अवांछितवस्तूनाम् उपरि ट्याप्, वृत्तं, ब्रशं वा कृत्वा तान् दूरीकर्तुं शक्नुवन्ति

ios/ipados/watchos/macos विकाससंस्करणं सार्वजनिकबीटासंस्करणं च कथं उन्नयनं कर्तव्यम्?

ios/ipad os 18 विकासकपूर्वावलोकनसंस्करणं सार्वजनिकबीटासंस्करणं च उन्नयनार्थं, भवान् मित्रैः साझां कृत्वा अनुभवं पश्यतु: अनुभवः पोस्ट् 2||.

ios/ipados 16.4 developer preview beta 1 तः आरभ्य, भवद्भिः apple developer program कृते पञ्जीकरणं करणीयम्, पञ्जीकरणानन्तरं, उन्नयनविकल्पं द्रष्टुं सिस्टम् [settings] [software update] उद्घाटयन्तु । ध्यानं कुर्वन्तु यत् सेटिंग्स् मध्ये उन्नयनविकल्पं द्रष्टुं भवतां iphone अथवा ipad तया एव apple id इत्यनेन प्रवेशः करणीयः यत् भवता apple developer program इत्यस्य पञ्जीकरणार्थं प्रयुक्तम्।

ios तथा ipados इत्येतयोः भाविसंस्करणयोः एषा नूतना सेटिंग् विकासकपूर्वावलोकनं सार्वजनिकबीटा च सक्षमीकरणस्य मार्गः भविष्यति, विन्यासप्रोफाइलः च अभिगमनं न अनुमन्यते

संलग्नं apple ios फर्मवेयर इतिहासस्य सम्पूर्णा डाउनलोड् सूची अस्ति:

"एप्पल ios/ipados/macos फर्मवेयर डाउनलोड/अद्यतन लॉग संग्रह"।

संलग्नं ios/ipados 18 विमोचन इतिहासः अस्ति:

2024-08-21:ios 18 बीटा 7 (22a5346a)

२०२४-०८-१३:ios १८.१ बीटा २ (२२b५०२३e)

2024-08-13:ios 18 बीटा 6 (22a5338b)

2024-08-06:ios 18 बीटा 5 (22a5326f)

2024-07-30:ios 18.1 बीटा (22b5007p)

2024-07-24:ios 18 बीटा 4 (22a5316j)

2024-07-09:ios 18 बीटा 3 (22a5307f)

2024-06-25:ios 18 बीटा 2 (22a5297f)

२०२४-०६-११:ios १८ बीटा (२२ए५२८२मी)