समाचारं

अर्धचालक-उद्योगकेन्द्रस्य निर्माणार्थं वियतनाम-देशे प्रतिभायाः अभावः अस्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[ग्लोबल टाइम्स् रिपोर्टर नी हाओ] वियतनाम न्यूज एजेन्सी इत्यस्य २६ दिनाङ्के एकस्याः प्रतिवेदनस्य अनुसारं वियतनामदेशेन अद्यैव "अर्धचालकचिप्स्, आर्टिफिशियल इंटेलिजेन्स, क्लाउड् कम्प्यूटिङ्ग् इत्येतयोः क्षेत्रेषु उच्चगुणवत्तायुक्तं मानवसंसाधनप्रशिक्षणं सुदृढं कर्तुं सर्वकारीयः आदेशः" जारीकृतः, यत्र प्रस्तावः कृतः यत् सरकारीविभागेभ्यः विश्वविद्यालयानाम् संस्थानां च अनुसन्धानस्य मार्गदर्शनस्य आवश्यकता वर्तते तथा च विशेष-इकायानां स्थापनायाः आवश्यकता वर्तते ये अर्धचालकानाम्, कृत्रिम-बुद्धेः, तथा च क्लाउड्-कम्प्यूटिङ्ग्-क्षेत्रेषु प्रतिभानां संवर्धनं कर्तुं केन्द्रीक्रियन्ते, तथा च "2030 अर्धचालक-उद्योगस्य मानवसंसाधन-विकासः तथा 2050-दृष्टि-प्रस्तावः" शीघ्रं पूर्णं कुर्वन्ति, सक्रियरूपेण अर्धचालकानाम्, कृत्रिमबुद्धेः, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां व्यवस्थानां सत्यापनम् प्राथमिकता च ददाति विश्वविद्यालयेषु संस्थासु च प्रतिभाप्रशिक्षणं शिक्षासम्बद्धानि वैज्ञानिकसंशोधनपरियोजनानि इत्यादयः।

वियतनाम-समाचार-संस्थायाः वियतनाम-देशस्य सूचना-माध्यम-मन्त्रालयस्य प्रतिवेदनस्य उद्धृत्य ज्ञातं यत् वियतनाम-देशस्य सूचना-प्रौद्योगिक्याः डिजिटल-उद्योगे च प्रतिवर्षं प्रायः १५०,००० अभियंतानां आवश्यकता भवति, परन्तु सम्प्रति केवलं ४०% तः ५०% यावत् अस्याः माङ्गल्याः पूर्तिं कर्तुं शक्नोति तेषु अर्धचालक-उद्योगे प्रतिवर्षं एकलक्षपर्यन्तं अभियंतानां आवश्यकता भवति, परन्तु सम्प्रति केवलं २०% तः न्यूनं माङ्गं पूरयितुं शक्नोति । प्रतिवेदनानुसारं २०२४ तमे वर्षे वियतनामस्य अर्धचालक-उद्योगस्य उत्पादनमूल्यं ६.१६ अरब अमेरिकी-डॉलर्-अधिकं भविष्यति, तथा च विश्वस्य अनेकानाम् अर्धचालक-कम्पनीनां महत्त्वपूर्ण-उत्पादन-केन्द्रेषु अन्यतमं भविष्यति इति अपेक्षा अस्ति तथा वियतनामस्य कृते एकं आव्हानं।

समीपस्थप्रतियोगिनां तुलने वियतनामदेशे अर्धचालकप्रतिभानां वर्तमानव्यवहारः प्रतिस्पर्धात्मकः नास्ति । हाङ्गकाङ्गस्य "एशिया टाइम्स्" इति प्रतिवेदनानुसारं वियतनाम-देशस्य अभियंतानां वार्षिकं वेतनं प्रायः ८,००० अमेरिकी-डॉलर् भवति, यत् तेषां मलेशिया-देशस्य समकक्षानाम् आर्धं एव अस्ति दक्षिणकोरियादेशे अभियंतानां वेतनं ३४,००० अमेरिकीडॉलर्, ताइवानदेशे ४६,००० अमेरिकीडॉलर्, जापानदेशे सिङ्गापुरे च क्रमशः ५०,००० अमेरिकीडॉलर्, ६८,००० अमेरिकीडॉलर् यावत् अधिकम् अस्ति उपचारे विषमता अपि व्याख्यायते यत् अमेरिकनचिपविशालकायः इन्टेल् इत्यनेन वियतनामदेशे स्वस्य बृहत्तमं अर्धचालकपैकेजिंग्-परीक्षणकारखानम्, मलेशियादेशे च स्वस्य अधिक-उन्नत-3d-चिप्-पैकेजिंग्-उत्पादनस्य आधारः किमर्थं स्थापितः

ताइवानस्य सार्वजनिकदूरदर्शनसमाचारसंजालेन उक्तं यत् वियतनामदेशः पूर्वमेव इन्टेल् इत्यस्य बृहत्तमस्य अर्धचालकपैकेजिंगस्य परीक्षणस्य च कारखानस्य स्थानं वर्तते तदतिरिक्तं दक्षिणकोरियादेशस्य सैमसंग, अम्कोर्, हाना माइक्रोन् च वियतनामदेशे प्रवेशं कृतवन्तः तथापि वियतनामदेशे एतेषां अन्तर्राष्ट्रीयअर्धचालककम्पनीनां निवेशः केन्द्रितः अस्ति आपूर्तिश्रृङ्खलायाः अन्ते अद्यापि न्यूनमूल्येन पॅकेजिंग्-परीक्षणक्षेत्रस्य उच्चस्तरीयचिप्-डिजाइन-निर्माण-लिङ्कानां च मध्ये महत् अन्तरं वर्तते समाचारानुसारं वियतनामदेशस्य पञ्च विश्वविद्यालयेषु अर्धचालक-चिप्-डिजाइन-पाठ्यक्रमाः योजिताः, परन्तु न्यूनवेतनस्तरस्य कारणात् उच्चस्तरीयप्रतिभानां बहिर्वाहस्य संकटः अद्यापि वर्तते

हुआताई सिक्योरिटीज इत्यस्य प्रतिवेदनेन ज्ञायते यत् वियतनामस्य अर्धचालक-उद्योगः सम्प्रति मुख्यतया उत्तरे रेड-रिवर-डेल्टा-क्षेत्रे केन्द्रितः अस्ति तथा च दक्षिणे हो ची-मिन्-नगरस्य परितः अस्य अर्धचालक-विकासः विदेशीय-निवेशस्य उपरि अत्यन्तं निर्भरः अस्ति, उत्पादन-उपकरणाः अपि अत्यन्तं निर्भराः सन्ति आयातानां विषये। ताइवानस्य "आर्थिक-व्यापार-दृष्टिकोण-द्विसाप्ताहिक"-पत्रिकायाः ​​२७ दिनाङ्के एकस्मिन् प्रतिवेदने उक्तं यत् वियतनाम-देशेन अर्धचालक-उद्योग-पारिस्थितिकीतन्त्रस्य विकासे दृढनिश्चयः दर्शितः, परन्तु सशक्तस्य अर्धचालकपारिस्थितिकीतन्त्रस्य विकासाय अनुसन्धानविकासः, व्यावसायिकप्रतिभाप्रशिक्षणं, उन्नतनिर्माणक्षमता, आधारः च आवश्यकः सुविधासु निवेशः। अर्धचालक-उद्योगस्य उदयमान-क्षमतायाः साक्षात्कारे वियतनाम-देशे महतीः आव्हानाः सन्ति ।

घरेलु अर्धचालक-उद्योगस्य विश्लेषकः लुओ गुओझाओ इत्यनेन २८ तमे दिनाङ्के "ग्लोबल टाइम्स्"-पत्रिकायाः ​​संवाददात्रे उक्तं यत् वियतनामस्य अर्धचालकानाम् विकासेन उच्चप्रौद्योगिकी-उद्योगशृङ्खलायां चीन-देशस्य दमनेन संयुक्तराज्यसंस्थायाः किञ्चित्पर्यन्तं लाभः अभवत् called "de-risking" needs , वियतनामदेशे निवेशः, कारखानानां स्थापना च। परन्तु वियतनामदेशे अद्यापि सम्पूर्णा अर्धचालकउद्योगशृङ्खला पारिस्थितिकीतन्त्रं च न निर्मितम्, "चीनप्रतिस्थापनप्रभावस्य" साक्षात्कारस्य दृष्टिः अद्यापि तुल्यकालिकरूपेण अस्पष्टा अस्ति