समाचारं

जापानी chafer आक्रमणं करोति स्विस वैज्ञानिकाः प्रतिकारं अन्विषन्ति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु उत्तर-अमेरिका-युरोप-देशेषु जापानी-चैफर-नामकः कीटः आक्रामक-जातीयरूपेण प्रफुल्लितः अस्ति । स्विट्ज़र्ल्याण्ड्देशे जापानी-स्कारब-भृङ्गः स्थानीयकृषि-कीटनियंत्रणविशेषज्ञान् आतङ्कितवान् । मुख्यस्थानकस्य संवाददातुः प्रतिवेदनं अवलोकयामः ।

डॉ. गिसेल् ग्राबेन्वेग् स्विस कृषिविज्ञानसंस्थायाः जैविकनियन्त्रणस्य कीटप्रबन्धनस्य च प्रभारी वैज्ञानिकः अस्ति विगतवर्षे स्विट्ज़र्ल्याण्ड्देशस्य ज्यूरिच्-बेसेल्-नगरयोः क्रमेण जापानी-चफर्-जनाः प्रकटिताः, येन सः अत्यन्तं चिन्तितः अभवत्, यतः एतस्य अर्थः अस्ति यत् तदा, जापानी-भृङ्गः, आक्रामकः कीटः, आल्प्स-पर्वतानां उत्तरदिशि स्थितेषु क्षेत्रेषु प्रादुर्भवितुं आरब्धवान् ।


स्विस-कृषिविज्ञानसंस्थायाः वैज्ञानिकः गिसेल् ग्राबेन्वेग् : जापानी-चैफर्-इत्येतत् २०१७ तः स्विट्ज़र्ल्याण्ड्-देशे विषयः अस्ति, तस्य चर्चा सम्पूर्णे यूरोपे कतिपयवर्षेभ्यः भवति यूरोपदेशेन एतत् खतरनाककीटत्वेन वर्गीकृत्य वर्तमानकीटं मन्यते । यदि नूतनाः प्रकोपाः आविष्कृताः भवन्ति तर्हि तेषां उन्मूलनं करणीयम् इति तात्पर्यम् ।


जापानी-चैफर-वृक्षः जापानदेशस्य मूलनिवासी अस्ति यतः जापानदेशे जापानी-चैफर-प्रजननाय, विकासाय च उपयुक्तः विशालः क्षेत्रः नास्ति, अतः एषः गम्भीरः कीटः नास्ति । परन्तु आक्रामकजातिः इति नाम्ना उत्तर-अमेरिका-युरोप-देशयोः जापानी-चैफर-पक्षिणः प्रफुल्लिताः सन्ति, येन सस्यानां क्षतिः भवति ।


स्विस-कृषिविज्ञानसंस्थायाः वैज्ञानिकः गिसेल् ग्राबेन्वेग् : यथा यूरोपे मद्यः आर्थिकदृष्ट्या महत्त्वपूर्णेषु उत्पादेषु अन्यतमः अस्ति, परन्तु जापानी-स्कारब-भृङ्गेन अपि तस्य खतरा वर्तते अन्येषु संकटग्रस्तेषु जातिषु चेरी, प्लम् इत्यादीनि पाषाणफलानि, तथैव ब्लूबेरी, ब्लैकबेरी, रास्पबेरी इत्यादयः सन्ति । यदि भृङ्गस्य उड्डयनस्य शिखरकालः एतेषां फलानां चरमफसलकालेन सह सङ्गच्छते तर्हि शतप्रतिशतम् हानिः भवितुम् अर्हति ।

स्विस-कृषिविज्ञान-अकादमीयाः जापानी-चैफर-नियन्त्रणसमूहस्य प्रमुखत्वेन डॉ. गिसेल् स्वीकृतवान् यत् बृहत्-प्रमाणेन कीट-प्रकोपयुक्तेषु क्षेत्रेषु जापानी-चैफर-नियन्त्रणसमूहस्य पूर्णतया उन्मूलनं कर्तुं न शक्यते कीटानां निवारणाय chafers.


प्रयोगशालायाः नियमविनियमानाम् सूचनां प्राप्य डॉ. गिसेल् पत्रकारानां नेतृत्वं कृत्वा जैविकविपदानिवारणप्रयोगशालायां प्रविष्टवान् । देशे अस्य भृङ्गस्य आविष्कारस्य अनन्तरं स्विस-सर्वकारेण कठोरनियन्त्रणपरिपाटाः कार्यान्विताः, यत्र प्रयोगेषु प्रयुक्ताः जीविताः भृङ्गाः भारीप्रवेशनियन्त्रणानां पृष्ठतः प्रयोगशालासु पृथक्करणं कर्तव्यम् इति नियमः

प्रयोगशालाद्वारे प्रवेशानन्तरं गलियारा भवति, ततः प्रथमं द्वारं पिहितं भवति चेत् एव उत्तरद्वारं उद्घाटयितुं शक्यते कीटानां द्वारं उद्घाटनं निवारयितुं हानिकारकजातयः प्रयोगशालातः पलायन्ते।


मुख्यालयस्य संवाददाता याङ्ग चुनः - त्रीणि दृढतया बन्दद्वाराणि गत्वा वयं अस्मिन् जैविकप्रयोगशालायां प्रविष्टवन्तः। वैद्यः अहं च एतादृशेन लोगोयुक्तानि वस्त्राणि धारयामः यदि भवान् स्पष्टतया पश्यति तर्हि वस्त्रेषु एकः विशालः भृङ्गचिह्नः अस्ति, तस्य अधः तेषां जैविकनियन्त्रणप्रकल्पस्य नाम अस्ति।


स्विसकृषिविज्ञानसंस्थायाः वैज्ञानिकः गिसेल् ग्राबेन्वेग् : जापानी-स्कारब-भृङ्गस्य विशेषता अस्ति यत् शरीरस्य प्रत्येकं पार्श्वे पञ्च श्वेतकेशगुच्छाः, पृष्ठभागे द्वौ गुच्छौ, उदरस्य द्वौ गुच्छौ च सन्ति तथा च स्कारबभृङ्गस्य देशीजातयः, अहं पश्चात् स्कराबभृङ्गस्य देशीजातीयानां केचन नमूनानि दर्शयितुं शक्नोमि, तेषां आकारेण वर्णेन च बहु समानाः सन्ति, परन्तु तेषु एते पञ्च श्वेतरोमगुच्छाः नास्ति।

जापानी-चैफर-जनानाम् आक्रमण-प्रवृत्तेः सम्मुखीभूय भौतिक-रासायनिक-नियन्त्रण-उपायानां स्वीकरणस्य अतिरिक्तं स्विस-कृषिविभागः जैविक-नियन्त्रण-पद्धतीनां अपि प्रयासं कुर्वन् अस्ति डॉ. गिसेल् इत्यनेन प्रयोगशालायां एकः कवकः प्राप्तः यः जापानी-चैफर-पक्षिणः संक्रम्य तान् ज़ॉम्बी-रूपेण परिणतुं शक्नोति, परन्तु एषा पद्धतिः अद्यापि व्यावहारिक-प्रयोगात् किञ्चित् दूरम् अस्ति

स्रोतः : cctv news client