समाचारं

भारतीयमाध्यमाः : प्रदर्शनस्य अन्यसमस्यानां च समाधानार्थं भारतस्य टाटा मोटर्स् इति कम्पनी चीनीयकम्पनीभ्यः विद्युत्वाहनस्य बैटरी क्रीतुम् अर्हति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[ग्लोबल नेटवर्क रिपोर्टरः ली जियु] भारतस्य "इकोनॉमिक टाइम्स्" इत्यनेन २८ दिनाङ्के लाइवमिण्ट् वेबसाइट् उद्धृत्य भारतस्य बृहत्तमा व्यापकं वाहनकम्पनी टाटा मोटर्स् चीनीयकम्पनीभ्यः विद्युत्वाहनबैटरीक्रयणं करिष्यति इति वार्ता भङ्गं कृत्वा प्रदर्शनसमस्यानां समाधानार्थं स्वस्य आपूर्तिविविधतां च करिष्यति तथा च... प्रौद्योगिकी आधारः।


विदेशीयमाध्यमेभ्यः टाटा मोटर्स् प्रोफाइल चित्राणि

इकोनॉमिक टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् टाटा मोटर्स् इत्येतत् सम्प्रति भारते विद्युत्वाहनानां श्रृङ्खलां विक्रयति, यत्र भारतीयविद्युत्वाहनविपण्यस्य ६०% अधिकं भागः अस्ति भारतस्य "व्यापारमानकस्य" अनुसारं एतत् टाटा मोटर्स् इत्यस्य पूर्वरणनीत्यां परिवर्तनं चिह्नयति यत् केवलं तस्य समूहकम्पनी टाटा ऑटोमोटिव् कम्पोनेन्ट्स् सिस्टम्स् कम्पनी लि.

बिजनेस बैनर इत्यत्र अपि उक्तं यत् टाटा मोटर्स् इत्यस्य निर्णयः विद्युत्वाहनविपण्यस्य आव्हानानां प्रतिक्रियारूपेण कृतः अस्ति तथा च प्रारम्भिकमाडलयोः बैटरीशक्तिः न्यूनीकृता इत्यादीन् कार्यप्रदर्शनस्य विषयान् सम्बोधयितुं उद्दिष्टः अस्ति

ग्लोबल टाइम्स् इति पत्रिकायाः ​​पूर्वप्रतिवेदनानुसारं बहवः कारकम्पनयः भारतीयविपण्ये विद्युत्माडलस्य प्रक्षेपणं आरब्धवन्तः । भारतीयविद्युत्वाहनविपण्ये विगतवर्षद्वये निश्चितवृद्धिः दर्शिता इति आँकडानि दर्शयन्ति। शोधसंस्थायाः काउण्टरपॉइण्ट् इत्यस्य जालपुटस्य अनुसारं २०२३ तमे वर्षे भारतीयविद्युत्वाहनानां विक्रयः प्रायः दुगुणः अभवत् तथा च २०२४ तमे वर्षे ६६% वृद्धिः भविष्यति, येन कुलयात्रीकारविक्रयस्य ४% भागः भविष्यति २०३० तमे वर्षे भारतीयविद्युत्वाहनानां भारतीयविपण्यस्य प्रायः १/३ भागः भविष्यति इति अपेक्षा अस्ति ।