समाचारं

सूचीकृतस्य कम्पनीयाः आधिकारिकमुद्रा नष्टा अस्ति! किं प्रचलति ? अध्यक्षः १९९३ तमे वर्षे एव कार्यभारं स्वीकृतवान्!

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


किं प्रचलति ? सूचीकृता कम्पनी अचानकं घोषितवती यत् कम्पनीयाः आधिकारिकमुद्रा, परिचयपत्रस्य छायाचित्रं च अदृश्यम् अस्ति।

पूर्वदिने कम्पनीयाः स्वतन्त्रनिदेशकः अधुना एव तस्याः अर्धवार्षिकप्रतिवेदने मतदानात् परहेजं कृतवान् यत् अस्मिन् वर्षे कम्पनीयाः अर्धवार्षिकप्रतिवेदनं सत्यं, समीचीनं, पूर्णं च इति गारण्टीं दातुं न शक्नोति इति।

अस्य मासस्य आरम्भे एव कम्पनी स्वस्य नूतनं अध्यक्षं झाओ चेन्चेन् निर्वाचितवती।

इयं कम्पनी ए-शेयर गेङ्गक्सिङ्ग कम्पनी लिमिटेड (६००७५३) अस्ति, या मुख्यतया बल्क कमोडिटी सप्लाई प्रबन्धन, नवीन ऊर्जा वाहन चार्जिंग ढेरः इत्यादिषु व्यवसायेषु संलग्नः अस्ति


आधिकारिकमुद्रा प्रमाणपत्रसूचना नष्टा

२८ अगस्तदिनाङ्के सायं गेङ्गक्सिङ्ग्-शेयर्स्-संस्थायाः घोषणा अभवत् यत् अगस्त-मासस्य प्रथमदिनाङ्के कम्पनीयाः अष्टमः संचालकमण्डलः झाओ चेन्चेन्-इत्यस्य कम्पनीयाः अध्यक्षत्वेन निर्वाचनाय सहमतः अभवत्, यस्य कार्यकालः निदेशकमण्डलेन समीक्षायाः अनुमोदनस्य च तिथ्याः आरभ्य समाप्तिपर्यन्तं भवति अष्टमस्य संचालकमण्डलस्य कार्यकालस्य ।

गेङ्गक्सिङ्ग शेयर्स् इत्यनेन उक्तं यत् संस्थानियमस्य प्रासंगिकप्रावधानानाम् अनुसारं कम्पनीयाः अध्यक्षः कम्पनीयाः कानूनीप्रतिनिधिः भवति। कम्पनीयाः मूलसञ्चालनप्रबन्धनस्य प्रासंगिककर्मचारिणः कम्पनीयाः मुद्राणां प्रमाणपत्राणां प्रमाणपत्राणां च सूचीं कम्पनीयाः वर्तमानसञ्चालनप्रबन्धनस्य प्रासंगिककर्मचारिभ्यः समर्पयेयुः, ये तदनुसारं मुद्राणां, प्रमाणपत्राणां, दस्तावेजानां च संरक्षकविभागं तथा कर्मचारिणः पुनः निर्धारयिष्यन्ति नियमैः सह ।

"अस्याः घोषणायाः प्रकटीकरणतिथिपर्यन्तं कम्पनीयाः प्रासंगिकाः कर्मचारिणः अवदन् यत् कम्पनीयाः मुद्रायाः प्रमाणपत्रस्य च सूचना नष्टा अस्ति, तथा च प्रासंगिकाः हस्तान्तरणप्रक्रियाः पूर्णाः न अभवन्।

अस्मिन् विषये गेङ्गक्सिङ्ग शेयर्स् इत्यनेन उक्तं यत् कम्पनी प्रतिभूति नियामकप्राधिकारिभ्यः, सार्वजनिकसुरक्षासंस्थाभ्यः, औद्योगिकव्यापारप्रशासनसंस्थाभ्यः च सहायतां समर्थनं च याचयिष्यति, तथा च कम्पनीयाः प्रासंगिकमुद्राः, प्रमाणपत्राणि, इत्यादि कम्पनीयाः उपर्युक्तमुद्राः नियन्त्रणस्य हानिः अथवा हानिः इति विद्यमानः जोखिमः निगमशासनं प्रतिकूलरूपेण प्रभावितं कृतवान् कम्पनी कानूनानुसारं सम्बद्धान् उत्तरदायीजनान् कानूनीरूपेण उत्तरदायी करिष्यति तथा च कम्पनीयाः कृते कृतानां सर्वेषां हानिनां अन्वेषणं करिष्यति।

स्वतन्त्रनिदेशकाः अर्धवार्षिकप्रतिवेदनस्य प्रामाणिकतायाः गारण्टीं दातुं न शक्नुवन्ति

उल्लेखनीयं यत् एकदिनपूर्वं अगस्तमासस्य २७ दिनाङ्के सायंकाले गेङ्गक्सिङ्ग्-शेयर्स् इत्यनेन अधुना एव स्वस्य अर्धवार्षिकप्रतिवेदनं प्रकटितम्, यस्मिन् दर्शितं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः राजस्वं २२३.४ मिलियन युआन् आसीत्, यत् वर्षे वर्षे वृद्धिः अभवत् ६.७% इत्यस्य शुद्धहानिः ३६.५९ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ८५.३४% न्यूनता अभवत्, यदा तु गतवर्षस्य तस्मिन् एव काले ७८.०१ मिलियन युआन् शुद्धप्रवाहः अभवत् ।

गेङ्गक्सिङ्ग कम्पनी लिमिटेड् इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कोकिंगकोयलामूल्यानां पतनं, अपर्याप्तं डाउनस्ट्रीम प्रभावी माङ्गं च इत्यादिभिः विपण्यकारकैः प्रभावितं कम्पनीयाः थोकवस्तूनाम् आपूर्तिश्रृङ्खलाव्यापारपरिमाणे न्यूनता अभवत् तस्मिन् एव काले कम्पनी पारम्परिकपुराणी ऊर्जातः नूतन ऊर्जायाः क्रमेण परिवर्तनस्य प्रचारं निरन्तरं कुर्वती अस्ति, अयं व्यापारः अद्यापि क्रमबद्ध उन्नतिपदे अस्ति

तस्मिन् एव दिने gengxing shares इत्यनेन घोषितं यत् कम्पनीयाः स्वतन्त्रः निदेशकः yu lixin इत्ययं कम्पनीयाः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनं सत्यं, सटीकं, पूर्णं च इति गारण्टीं दातुं न शक्नोति, कम्पनीयाः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने २६ अगस्तदिनाङ्के आयोजिते (पूर्णपाठः तथा "सार" प्रस्तावे मतदानात् परहेजः।

यू lixin मन्यते यत् 2023 तमे वर्षे, zhongshen zhonghuan लेखा फर्मस्य gengxing शेयर्स् तथा सम्बन्धितपक्षेषु ningxia weizhong ऊर्जा प्रौद्योगिकी कं, लिमिटेड तथा shaanxi weitian tengda प्रौद्योगिकी कं, लिमिटेड इत्येतयोः मध्ये सम्बन्धितव्यवहारस्य कारणेन प्राप्यमाणानां अतिरिक्तलेखानां बृहत् राशिः अस्ति the assessment प्राप्यलेखानां ऋणजोखिमस्य तथा ऋणक्षतिप्रावधानं उचितं वा इति पर्याप्तं समुचितं च लेखापरीक्षासाक्ष्यं प्राप्तुं असमर्थः आसीत्, तथा च योग्यं लेखापरीक्षाप्रतिवेदनं जारीकृतम्।

"जनवरी तः जून २०२४ पर्यन्तं कम्पनी तथा सम्बन्धित पक्षयोः ningxia weizhong energy technology co., ltd. तथा shaanxi weitian tengda technology co., ltd. इत्यनेन सम्बन्धित लेनदेनस्य कारणेन नवीनाः बृहत् अतिदेयखाताः निर्मिताः आसन्। ३० जून २०२४, overdue receivables खातेः राशिः ५९.७४ मिलियन युआन् अस्ति, यस्मात् २० अगस्तपर्यन्तं १४.८१ मिलियन युआन् पुनः प्राप्ता अस्ति (सम्बद्धानां आँकडानां लेखापरीक्षा न कृता अस्ति यत् अहं पर्याप्तं समुचितं च आधारं प्राप्तुं असमर्थः अस्मि यत् कम्पनीयाः दुर्ऋणानां प्रावधानं भवति वा इति of the balance of accounts receivable is reasonable अतः वयं कम्पनीयाः अर्धवार्षिकप्रतिवेदनस्य प्रतिबद्धतां कृत्वा मतदानात् परहेजं कर्तुं न शक्नुमः!”

नूतनः नियन्त्रकः भागधारकः केवलं पुरातनं बोर्डसदस्यान् अपसारितवान्

गेङ्गक्सिङ्गस्य पूर्वघोषणायां ज्ञातं यत् कम्पनीयाः नूतनः अध्यक्षः झाओ चेन्चेन्, पुरुषः, १९९३ तमे वर्षे जुलैमासे जन्म प्राप्य चीनीयराष्ट्रीयः, विदेशे स्थायीनिवासः नास्ति, स्नातकोत्तरपदवीं प्राप्तवान्।

झाओ चेन्चेन् एकदा झेजियांग पुहुआ तियानकिन् इक्विटी इन्वेस्टमेण्ट् मैनेजमेंट कं, लिमिटेड, झेजियांग होंगजी पेट्रोकेमिकल कं, लिमिटेड, तथा गुआंगसी होंगयी न्यू मटेरियल कं, लिमिटेड इत्येतयोः कृते कार्यं कृतवान्, वर्तमानकाले च झेजियांग हैक्सिन ऊर्जा कं, लिमिटेड् इत्यस्य पर्यवेक्षकः अस्ति . अधुना झाओ चेन्चेन् इत्यस्य प्रत्यक्षतया सूचीकृतकम्पन्योः नियन्त्रणभागधारकस्य झेजिआङ्ग हैक्सिन् ऊर्जाकम्पनी लिमिटेड् इत्यस्य भागस्य ०.०२% भागः अस्ति, तथा च प्रत्यक्षतया गेङ्गक्सिङ्गस्य भागः नास्ति

ज्ञातव्यं यत् मीडिया-समाचार-अनुसारं कम्पनीयाः १ अगस्त-दिनाङ्के नूतन-अध्यक्षस्य निर्वाचनार्थं सभायाः आयोजनात् केवलं एकदिनपूर्वं ३१ जुलै-दिनाङ्के अपराह्णे गेङ्गक्सिङ्ग-कम्पनी-लिमिटेड्-संस्थायाः भागधारकाणां असाधारणं सामान्यसभा आयोजिता प्रायोजकरूपेण गेङ्गक्सिंग कम्पनी लिमिटेड ऊर्जा कम्पनी लिमिटेड् इत्यस्य नियन्त्रणभागधारकः हैक्सिन् इत्यनेन गेङ्गक्सिंग कम्पनी लिमिटेड इत्यस्य मूलनिदेशकमण्डलस्य अधिकांशसदस्यानां निष्कासनस्य अनुरोधः कृतः तथा च निर्देशकाः ।

अवगम्यते यत् gengxing co., ltd झेजियांग हैक्सिन् द्वारा नामाङ्कितं, तेषु ५ वस्तुतः झेजियांग हैक्सिन् द्वारा नियन्त्रितम् अस्ति झोंग रेनहाई स्वनाम्ना कम्पनीषु महत्त्वपूर्णपदं धारयति ।

भागधारकाणां असाधारणसामान्यसभायां स्थले एव प्रकटितमतदानपरिणामानां अनुसारं gengxing co., ltd झाङ्ग यान्, कम्पनीयाः नूतनाः अस्वतन्त्राः निदेशकाः इति निर्वाचिताः ।

शेयरधारकसभायाः संकल्पं ज्ञात्वा gengxing co., ltd. इत्यस्य महाप्रबन्धकः tang yonglu इत्यनेन निरन्तरं नियन्त्रकभागधारकस्य zhejiang haixin energy co., ltd.(अतः "zhejiang haixin" इति उच्यते) इत्यस्य सहभागिप्रतिनिधिभ्यः प्रश्नः कृतः , असाधारणं भागधारकसभा व्यवहारस्य अनुपालने नासीत् इति सूचयन् "सूचीकृतकम्पनीनां प्रणालीआवश्यकतानुसारं त्रयः स्वतन्त्राः निदेशकाः भवेयुः, अन्यथा शासनसंरचना न भविष्यति।" sound." एकस्मिन् समये निर्वाचनस्य प्रस्तावः प्रक्रियादोषः एव।”

परन्तु ताङ्ग योङ्गलु इत्यस्य संशयस्य सम्मुखे झेजियाङ्ग हैक्सिन् इत्यस्य वर्तमानवित्तीयनिदेशकः जू पेङ्गः घटनास्थले एव प्रतिक्रियाम् अददात् यत् “यदि भवान् मन्यते यत् समस्याः दोषाः वा सन्ति तर्हि भवान् लिखितरूपेण प्रतिक्रियां दातुं शक्नोति, अथवा नियामकाधिकारिभ्यः अपि कथयितुं शक्नोति यत् इतः परं न विवादं कुर्मः।

२०२४ तमे वर्षे मार्चमासस्य १८ दिनाङ्के झेजिआङ्ग् हैक्सिन् गेङ्गक्सिङ्ग् कम्पनी लिमिटेड् इत्यस्य नूतनः नियन्त्रणभागधारकः अभवत् ।


सम्पादकः चेन लिक्सियाङ्ग

प्रूफरीडिंग : गाओ युआन