समाचारं

नूतनविनियमानाम् कार्यान्वयनानन्तरं प्रथममासे निजीइक्विटीकोषपञ्जीकरणानां संख्यायां ८०% अधिका न्यूनता अभवत् ।

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नूतननिजीइक्विटीविनियमानाम् कार्यान्वयनानन्तरं प्रथममासे नूतनानां स्टॉकनिजीइक्विटीउत्पादानाम् पञ्जीकरणानां संख्यायां तीव्रगतिः अभवत् ।

चीनस्य सम्पत्तिप्रबन्धनसङ्घस्य आँकडानि दर्शयन्ति यत् अगस्तमासस्य २८ दिनाङ्कपर्यन्तं अस्मिन् मासे पञ्जीकरणं सम्पन्नानां निजीइक्विटीनिधिनां संख्या केवलं ९१ एव आसीत्, यत् १०० तः न्यूना आसीत्, निजीइक्विटीपञ्जीकरणात् परं एकमासस्य अभिलेखनिम्नतां स्थापयति, यस्य न्यूनता जुलैमासात् ८०% अधिकं ।

उद्योगस्य अन्तःस्थैः पत्रकारैः उक्तं यत् अद्यतनकाले निजीइक्विटी-उत्पादानाम् पञ्जीकरणं कठिनं जातम्, मुख्यतया यतोहि "निजीप्रतिभूतिनिवेशकोषसञ्चालनमार्गदर्शिकायाः" प्रारम्भिककार्यन्वयने, बहवः प्रबन्धकाः, संरक्षकाः च उत्पादपञ्जीकरणस्य विषये भिन्नाः अवगताः आसन्, तेषां आवश्यकताः पूर्तयितुं असफलाः अभवन् नवीनविनियमानाम् परिणामः अभवत् यत् पञ्जीकरणस्य अनुमोदनस्य दरः न्यूनः अभवत्।

तदतिरिक्तं अद्यतनविपण्यसमायोजनस्य कारणात् निजीइक्विटीनिधिसङ्ग्रहः स्थगितः अस्ति, यत् नूतनानां उत्पादपञ्जीकरणानां संख्यायां न्यूनतायाः कारणेषु अपि अन्यतमम् अस्ति दुर्बलविपण्यप्रदर्शनस्य पृष्ठभूमितः निजीइक्विटीनिवेशकाः सामान्यतया सावधानाः भवन्ति, तेषां स्थितिं सहजतया वर्धयितुं न साहसं कुर्वन्ति । निजीसम्पत्तिसंस्थानां मतं यत् वर्तमानतललक्षणं स्पष्टं भवति, परन्तु नीतिउत्प्रेरकस्य आवश्यकता अद्यापि वर्तते । (प्रतिभूति समयः) २.