समाचारं

2024 डिजिटल एक्स्पो पर ध्यान केंद्रित |

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गुइझोउ अतीव सुन्दरम् अस्ति। अस्मान् यत् आश्चर्यं कृतवान् तत् अस्ति यत् गुइझोउ-नगरं आँकडा-उद्योगस्य, आँकडा-अर्थव्यवस्थायाः च दृष्ट्या अपि देशस्य कृते आदर्शः अभवत् । न केवलं प्रथमं राष्ट्रिय-बृहत्-आँकडा-व्यापक-प्रयोग-क्षेत्रं निर्मितवान्, अपितु तस्य कम्प्यूटिंग्-शक्तिः अपि प्राप्ता अस्ति 40eflops इत्यस्य स्तरः, यः 400 अरबस्तरः अस्ति, यत् अस्मान् बहु आश्चर्यचकितं कृतवान् ।” दक्षिणविज्ञानप्रौद्योगिक्याः विश्वविद्यालयस्य, सिङ्घुआ विश्वविद्यालयस्य प्राध्यापकः च गुइझोउ बिग डाटा इत्यस्य प्रशंसाम् अकरोत् ।
सः उल्लेखितवान् यत् बृहत् आँकडानां युगे अधिका कम्प्यूटिंग् शक्तिः आवश्यकी भवति तथा च दत्तांशसञ्चयघनत्वस्य आवश्यकता अपि अधिका भवति। तस्मिन् एव काले कम्प्यूटिंगशक्तेः घनत्वस्य च निरन्तरवृद्ध्या सह दत्तांश-उद्योगस्य विकासं सुनिश्चित्य ऊर्जा-उपभोगः न्यूनः न्यूनः च भवितुम् अर्हति
अस्य कृते भौतिकशास्त्रज्ञस्य दृष्ट्या सः मध्यविद्यालयस्य गणितज्ञानात् आरभ्य कम्प्यूटिंगशक्तेः विकासस्य तथा च पारम्परिकगणनातः क्वाण्टमगणनापर्यन्तं कम्प्यूटिंगशक्तेः विकासस्य केषाञ्चन प्रमुखप्रौद्योगिकीनां विकासस्य उदाहरणानि दत्तवान् , भौतिकशास्त्रज्ञाः, भौतिकशास्त्रज्ञाः किञ्चित् योगदानं कुर्वन्तु।
अङ्कीय अर्थव्यवस्थायाः विकासेन सह कम्प्यूटिंगशक्तेः आवश्यकताः अधिकाधिकाः भवन्ति यत् प्रौद्योगिकी अङ्कीय अर्थव्यवस्थायाः विकासं निर्वाहयितुं शक्नोति वा इति अधुना घोरः प्रतिस्पर्धितः विषयः अभवत्
"यतो हि क्वाण्टम्-सङ्गणकेषु अद्यापि मूलभूतस्तरस्य बहवः प्रमुखाः तान्त्रिकसमस्याः सन्ति, येषु वैज्ञानिकसमस्याः अपि सन्ति, येषां समाधानं करणीयम्, अनेके जनाः १० तः २० वर्षाणि यावत् अनुमानं कुर्वन्ति। अस्माकं कृते स्पष्टम् उत्तरं नास्ति, परन्तु एषा अतीव महत्त्वपूर्णा रणनीतिकप्रौद्योगिकी अस्ति यत् requires us to start from वयं क्वाण्टम् कम्प्यूटिङ्ग् इत्यस्य विकासं त्रयेषु पक्षेषु प्रवर्धयिष्यामः: शिक्षा, प्रौद्योगिकी, प्रतिभा च।”
सम्भवतः यदि एकस्मिन् दिने सफलतया विकसितं भवति तर्हि अद्यत्वे आवश्यकस्य अति-उच्च-गणना-शक्तेः नूतनं दृष्टिकोणं प्रदास्यति तथा च बृहत्-दत्तांश-युगे कम्प्यूटिंग-शक्ति-आवश्यकतानां समाधानं करिष्यति |.
"अतः एषः एक्स्पो मूलभूत-उद्योगानाम्, समाजस्य, जनानां च संयोजनाय अतीव उत्तमं मञ्चं प्रदाति।"
गुइझोउ दैनिक आकाश नेत्र समाचार संवाददाता
minjie pangbo dupont शहर झोउ यामेंग
झोउ रुई झोउ जियान चेन ज़ुजिया
ली सेन, जिया झी, लियू यिपेंग
हू माइक द्वारा सम्पादितम्
द्वितीय परीक्षण यांग ताओ
वाङ्ग लुयाओ इत्यस्य तृतीयः परीक्षणः
प्रतिवेदन/प्रतिक्रिया