समाचारं

२०२४ तमे वर्षे डिजिटल एक्स्पो丨"डाटा सुरक्षा" आयोजने ध्यानं दत्तव्यम्: एकत्र डिजिटल रक्षारेखां निर्मायताम्, सुरक्षायाः नूतनयुगस्य नेतृत्वं कुर्वन्तु च

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे अगस्तमासस्य २८ दिनाङ्के "डिजिटल इंटेलिजेन्स सिम्बायोसिस्: डिजिटल इकोनॉमी इत्यस्य उच्चगुणवत्ताविकासाय नूतनं भविष्यं निर्मातुं" इति विषयेण उद्घाटितस्य डिजिटल एक्स्पो विश्वस्य आँकडासुरक्षाविशेषज्ञाः, विद्वांसः, व्यापारप्रतिनिधिः च एकत्रितुं आकर्षितवान् एकत्र दत्तांशसुरक्षाक्षेत्रे चर्चां कर्तुं।
त्रिदिवसीयसम्मेलनस्य कालखण्डे "दत्तांशसुरक्षाप्रथानां गभीरीकरणं, आँकडामूल्यखननस्य प्रचारः च" इति विषयेण सह "दत्तांशसुरक्षा" आदानप्रदानकार्यक्रमः अस्य एक्स्पो इत्यस्य मुख्यविषयेषु अन्यतमः अभवत् अस्य आयोजनस्य मार्गदर्शनं राष्ट्रियदत्तांशप्रशासनेन कृतम्, यस्य प्रायोजकत्वं गुइयाङ्गनगरीयजनसर्वकारेण कृतम्, तथा च चीनस्य अन्तर्जालसमाजेन आयोजितम् अस्य उद्देश्यं नवीनतमहॉटस्पॉट्, प्रौद्योगिक्याः, उद्योगविकासप्रवृत्तीनां च गहनतया अन्वेषणम् आसीत् दत्तांशसुरक्षायां, तथा च दत्तांशसुरक्षाशासनं आश्वासनक्षमतां च सुधारयितुम् .
२८ अगस्तदिनाङ्के अपराह्णे गुइयाङ्ग-अन्तर्राष्ट्रीयपारिस्थितिकीसम्मेलनकेन्द्रे आँकडासुरक्षाविनिमयकार्यक्रमस्य आरम्भः अभवत् । अस्मिन् कार्यक्रमे अनेकेषां उद्योगविशेषज्ञानाम्, सुप्रसिद्धानां कम्पनीनां प्रतिनिधिनां च सहभागिता आकृष्टा, मुख्यभाषणानां, गोलमेजसंवादानाम् अन्येषां च रूपाणां माध्यमेन सर्वेषां कृते नूतनानां चुनौतीनां, नवीनप्रौद्योगिकीनां, आँकडासुरक्षायाः नूतनानां अनुप्रयोगानाम् च परितः उष्णचर्चा अभवत्।
सभायां ३६० डिजिटलसुरक्षासमूहस्य अध्यक्षः हू जेन्क्वान् इत्यनेन दर्शितं यत् विभिन्नेषु उद्योगेषु बृहत्माडलस्य व्यापकप्रयोगेन आँकडासुरक्षाजोखिमाः अधिकाधिकं प्रमुखाः अभवन् सः बोधितवान् यत् आँकडासुरक्षाजोखिमाः मुख्यतया आँकडासंग्रहणप्रक्रियाकरणपदेषु अनियमितसञ्चालनात् तथा च बृहत्प्रतिमानानाम् आन्तरिकतन्त्राणां अप्रत्याशिततायाः कारणात् उद्भवन्ति। अस्य कृते सः द्वौ सामनाकरणरणनीतिं प्रस्तावितवान् : एकं बृहत् आदर्शप्रशिक्षणदत्तांशस्य सम्पूर्णजीवनचक्रस्य सख्तीपूर्वकं निरीक्षणं प्रबन्धनं च चतुरतरदत्तांशशासनस्य कार्यान्वयनम् अपरं "प्रतिरूप-प्रति-प्रतिरूप"-पद्धतिं स्वीकर्तुं; कृत्रिमबुद्धिप्रौद्योगिक्याः उपयोगेन कृत्रिमबुद्ध्या उत्पद्यमानानां आँकडासुरक्षासमस्यानां समाधानार्थं, समर्पितं, लघुपरिमाणं व्यावसायिकं बृहत्प्रतिरूपं निर्मातुं, बृहत्प्रतिरूपस्य निवेशनिर्गमसामग्रीणां द्विपक्षीयसुरक्षानिरीक्षणं च कर्तुं च उपयुज्यते
तस्मिन् एव काले qi’anxin group इत्यस्य अध्यक्षः qi xiangdong इत्यपि आँकडासुरक्षाक्षेत्रे स्वस्य अन्वेषणं साझां कृतवान् । सः अवदत् यत् आँकडासुरक्षा डिजिटलगुप्तचरसहजीवनस्य आधारशिला अस्ति तथा च प्रौद्योगिकीशृङ्खलायाः, नवीनताशृङ्खलायाः, औद्योगिकशृङ्खलायाः च मेरुदण्डः अस्ति। एआइ इत्यनेन यत् संजालस्य, आँकडासुरक्षायाः च जोखिमाः आनेतुं शक्यन्ते, तस्य सम्मुखे सः "चतुर्चरणीय" रणनीतिं प्रस्तावितवान्: रक्षायाः अन्तःजातीयसुरक्षाप्रणालीं गभीरतया निर्मातुं, रक्षादक्षतां सुधारयितुम् सुरक्षां चालयितुं एआइ इत्यस्य उपयोगः, एआइ इत्यस्य सुरक्षायाः विषये ध्यानं दत्तवान् स्वयं, कृत्रिमबुद्धेः च सुदृढीकरणम्।
तदतिरिक्तं आँकडासुरक्षाक्षेत्रे शीर्षविशेषज्ञाः विद्वांसः च सुप्रसिद्धानां उद्यमानाम् प्रतिनिधिभिः च विकासं पूरयति इति आँकडासुरक्षाउद्योगपारिस्थितिकीतन्त्रस्य निर्माणार्थं सर्वकारस्य, उद्योगस्य, शिक्षाशास्त्रस्य, अनुसन्धानस्य इत्यादीनां संसाधनानाम् संयोजनेन कथं गहनचर्चा कृता आवश्यकताः सन्ति। सर्वे सहमताः यत्, कृत्रिमबुद्धिप्रौद्योगिक्याः नूतनपीढीद्वारा चालिता, आँकडासुरक्षा एकः महत्त्वपूर्णः विषयः अभवत् यस्य उपेक्षा जीवनस्य सर्वेषु क्षेत्रेषु कर्तुं न शक्यते, तथा च क्षेत्रे नवीनतायाः विकासस्य च नूतनपरिक्रमस्य प्रवर्धनार्थं सर्वेषां पक्षेभ्यः संयुक्तप्रयत्नाः आवश्यकाः सन्ति दत्तांशसुरक्षायाः।
अस्य "दत्तांशसुरक्षा"-आदान-प्रदान-कार्यक्रमस्य सफल-सञ्चालनेन न केवलं प्रतिभागिनां कृते विचार-आदान-प्रदानस्य अनुभवानां च साझेदारी-मञ्चः प्रदत्तः, अपितु मम देशस्य आँकडा-सुरक्षा-उद्योगस्य विकासे नूतन-गति-प्रवेशः अपि अभवत् |. विश्वासः अस्ति यत् निकटभविष्यत्काले सर्वेषां पक्षानाम् संयुक्तप्रयत्नेन निरन्तरं अन्वेषणेन च मम देशस्य आँकडासुरक्षाशासनं आश्वासनक्षमता च निरन्तरं सुधरति, येन डिजिटल-अर्थव्यवस्थायाः उच्चगुणवत्ता-विकासाय अधिका ठोस-गारण्टी प्राप्यते |.
गुइझोउ दैनिक आकाश नेत्रसमाचारस्य संवाददाता लियू याङ्गः
सम्पादक जिया झी
द्वितीयः परीक्षणः लु जिओजुआन्
तृतीयपरीक्षायाः अनन्तरं चेङ्ग जियटिंग्
प्रतिवेदन/प्रतिक्रिया