समाचारं

tencent guo kaitian: अन्तर्जालसुरक्षा 4.0 चरणे प्रविष्टा अस्ति, तथा च नेटवर्कसुरक्षाप्रौद्योगिकी पारिवारिकशिक्षणेन सह संयोजितव्या

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर समाचार संवाददाता ouyang hongyu
"एकः उत्तमः जालपारिस्थितिकी अस्माकं भविष्यस्य डिजिटलसमाजस्य प्रति मार्गस्य आधारशिला अस्ति।" platforms need to always be वयं स्पष्टं मञ्चपारिस्थितिकीं उच्चगुणवत्तायुक्तविकासाय पूर्वापेक्षां मन्यामहे, मुख्यदायित्वं सक्रियरूपेण कार्यान्वयामः, पारिस्थितिकीशासनस्य निरन्तरसुधारं च प्रवर्धयामः।
नवीनस्थितौ जालपारिस्थितिकीशासनस्य राष्ट्रियउपक्रमानाम् समग्रविकासस्य च सम्बन्धः अपि समीपस्थः अस्ति, तथा च जालस्थलमञ्चैः स्कन्धे स्थापिताः मिशनाः कार्याणि च अधिकं महत्त्वपूर्णाः सन्ति उत्पादानाम् विस्तृतविविधतायाः, सामग्रीयाः बृहत् परिमाणस्य, अन्तर्जालमञ्चानां दीर्घसुरक्षारक्षणरेखायाः च कारणात् प्रत्येकं स्वतन्त्रतया युद्धं कुर्वन् "अन्धबिन्दवः" अपि सुलभाः भवन्ति
गुओ कैटियनस्य दृष्ट्या अन्तर्जालमञ्चेषु समग्रनियोजनं निरन्तरं सुदृढं कर्तुं आवश्यकता वर्तते तथा च शासनतन्त्राणां व्यवस्थितनिर्माणद्वारा संसाधनानाम् उचितविनियोगः, मुद्देषु व्यापकं कवरेजं च प्राप्तुं आवश्यकता वर्तते
विशेषतया, अस्माभिः "व्यवस्थितप्रयत्नाः" प्राप्तुं समग्रनियोजनं शासनतन्त्रं च सुदृढं कर्तव्यं, तथा च शासनक्षमतायाः दृष्ट्या "सटीकप्रयत्नाः" कर्तुं प्रयत्नः करणीयः, तथा च समाधानार्थं "अग्रे प्रयत्नाः" दृढाः भवेयुः कठिनाः समस्याः । गुओ कैटियनः अवदत् यत्, "तकनीकीक्षमतासुधारस्य रणनीतिक-अनुकूलनस्य च माध्यमेन परिणामान् प्राप्तुं विशेष-उपायानां कार्यान्वयनस्य प्रचारः कथं करणीयः इति मुख्यम् अस्ति।"
नवीनतमसर्वक्षणदत्तांशैः ज्ञायते यत् मम देशे लघु-अन्तर्जाल-उपयोक्तृणां संख्या प्रायः २० कोटिः अभवत्, नाबालिकानां मध्ये अन्तर्जाल-प्रवेशस्य दरः ९७.२% यावत् अभवत् नाबालिगानां कृते जालसंरक्षणकार्यं व्यवस्थितलक्षणं दर्शितवान्, असुरक्षितशृङ्खलायां मुखपरिचयः, एआइ-यन्त्रशिक्षणम् इत्यादीनां प्रौद्योगिकीनां सेवानां च निवेशः कृतः अस्ति
गुओ कैटियन इत्यस्य अपि मतं यत् अधुना नाबालिगानां रक्षणं ४.०-पदे प्रविष्टम् अस्ति, प्रौद्योगिक्याः सख्यं नियन्त्रणं कुर्वन् "प्रतिबन्धवादः" अतिक्रान्तव्यः "उदाहरणार्थं, पारिवारिकशिक्षणेन सह ऑनलाइनसंरक्षणं संयोजयित्वा वयं 'बुद्धिः शारीरिकशिक्षा च' इत्यादिभिः पद्धत्या नाबालिकानां रक्षणार्थं नूतनान् विचारान् अन्वेष्टुं शक्नुमः।"
एकं उत्तमं जालपारिस्थितिकीशास्त्रं कथं निर्मातव्यम् इति विषये वदन् गुओ कैटियनः सुझावम् अयच्छत् यत् अन्तर्जालमञ्चकम्पनयः "हिताय प्रौद्योगिक्याः" मार्गचित्रेण निरन्तरं मार्गदर्शनं कुर्वन्तु, नवीनतां निरन्तरं कुर्वन्तु, संजालपारिस्थितिकीविज्ञानस्य निरन्तरसुधारं प्रवर्तयन्तु, नियामकैः सह मिलित्वा कार्यं कुर्वन्तु च अधिकारिणः समाजस्य सर्वेषु क्षेत्रेषु च सुन्दरं गृहं ऑनलाइन निर्मायताम्।
प्रतिवेदन/प्रतिक्रिया