समाचारं

बीजिंग-नगरस्य गृह-उपकरण-व्यापार-अनुदानं वर्षस्य अन्त्यपर्यन्तं उपलभ्यते, अत्र प्राप्नुवन्तु

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के "बीजिंग-आफ्टरबर्नर्-समर्थन-उपकरण-अद्यतनं उपभोक्तृ-वस्तूनाम् व्यापार-कार्यन्वयन-योजना च" आधिकारिकतया विमोचिता । २८ दिनाङ्के प्रातःकाले आयोजिते पत्रकारसम्मेलने नगरविकाससुधारआयोगेन नगरवाणिज्यब्यूरो च परिचयः कृतः यत्,बीजिंग-नगरस्य गृह-उपकरण-व्यापार-सहायता-नीतिः अगस्त-मासस्य २४ दिनाङ्के कार्यान्विता आसीत्, सा वर्षस्य अन्त्यपर्यन्तं स्थास्यति, अनुदान-संग्रहण-व्यवस्था "जिंगटॉन्ग्"-मञ्चे आरब्धा अस्ति
अस्मिन् समये प्रकाशिता कार्यान्वयनयोजना प्रथम-द्वितीय-स्तरीय-ऊर्जा-दक्षतायुक्तानां गृह-उपकरणानाम् अष्ट-वर्गेषु केन्द्रीभूता अस्ति, कुलम् १०,००० तः अधिकाः उत्पादाः प्रारब्धाः सन्ति, यत्र २०% पर्यन्तं अनुदानं भवति, एकस्य कृते अधिकतमं २००० युआन् अनुदानं च भवति उत्पाद। गृहसाधनव्यापारनीतिः अगस्तमासस्य २४ दिनाङ्के अस्य वर्षस्य अन्त्यपर्यन्तं चतुर्मासानां अवधिपर्यन्तं कार्यान्विता आसीत् ।
नगरीयवाणिज्यब्यूरो इत्यस्य उपनिदेशकः लु हुइलिंग् इत्यनेन उक्तं यत् अनुदाननीत्या सर्वाणि ऑनलाइन-अफलाइन-परिदृश्यानि समाविष्टानि सन्ति।नीतेः कार्यान्वयने भागं गृह्णन्तः प्रथमे कम्पनीनां समूहे jd.com, suning.com, lenovo, तथा xiaomi mall इत्यादीनि ऑनलाइन-मञ्चाः सन्ति, तथैव lenovo laiku, xiaomi home, रेड स्टार मैकलाइन्, तथा इजीहोम्, पार्श्वे।नगरीयवाणिज्यब्यूरो शीघ्रमेव भण्डारस्थानस्य सूचनां सेवादूरभाषसङ्ख्यां च विमोचयिष्यति येन उपभोक्तृभ्यः भण्डारस्य शीघ्रं स्थानं ज्ञातुं सुविधा भवति।
एषा नीतिः तत्कालं अनुदानस्य न्यूनीकरणं सक्षमं करोति, तस्य प्राप्त्यर्थं उपयोगाय च केवलं "द्वौ सोपानौ" आवश्यकौ भवतः:प्रथमे चरणे अस्मिन् नगरे उपभोक्तारः "जिंगटॉन्ग्" एप्लेट् इत्यस्य माध्यमेन "गृहसाधनव्यापार-क्षेत्रे" अनुदान-योग्यता-सङ्केतं प्राप्नुवन्ति, ते अनुदान-सङ्केतं ऑनलाइन-मञ्चे बन्धयन्ति अथवा अनुदान-सङ्केतं प्रस्तुतयन्ति; अफलाइन-भण्डारे ।
"वयं भुक्तिप्रक्रियायां तत्क्षणं अनुदानं न्यूनीकर्तुं पद्धतिं स्वीकुर्मः यत् उपभोक्तृणां अनुभवं लाभस्य भावः च वर्धयितुं वास्तविकधनस्य छूटं यथाशीघ्रं प्रत्यक्षतया उपभोक्तृभ्यः प्राप्तुं शक्नोति। इत्यादि चैनलेन "jingtonng" लघुकार्यक्रमे प्रवेशः कृतः अस्ति; उत्पादाः।
रिपोर्ट्-अनुसारं अष्ट-वर्गाणां गृह-उपकरणानाम् नूतन-क्रयणानां कृते सर्वकार-स्तरस्य अनुदानस्य अतिरिक्तं नीतेः कार्यान्वयन-कार्य्ये भागं गृह्णन्तः कम्पनयः उच्चगुणवत्ता-सेवाः अपि प्रदास्यन्ति, व्यापार-प्रवेशस्य परितः प्राधान्य-समर्थनं च आरोपयन्तिएतत् सेवाप्रक्रियाम् अपि न्यूनीकरोति यस्याः कृते पूर्वं बहुवारं द्वारे द्वारे भ्रमणस्य आवश्यकता भवति स्म, केवलं १-२ वारं यावत् न्यूनीकरोति, नूतनानां उत्पादानाम् वितरणस्य, पुरातनस्य विच्छेदनस्य, स्थापनस्य च एकीकृतसेवाः प्राप्यन्तेतदतिरिक्तं केचन विक्रयकम्पनयः उपभोगलाभसाझेदारी अपि वर्धितवन्तः, ब्राण्ड्-कारखानानि, बङ्कानि च इत्यादिभ्यः बहु-चैनेल्-सम्पदां संसाधनं सम्बद्धवन्तः, प्रयुक्तयन्त्राणां मूल्याङ्कनसहायता इत्यादिभिः पद्धत्या नीतिसहकार्यं च निर्मितवन्तः
प्रतिवेदन/प्रतिक्रिया