समाचारं

शौचालयः अपि "अग्निः" करोति: बीजिंग-चाओयाङ्ग-अग्निशामक-संस्था निवासिनः स्मारयति यत् स्मार्ट-शौचालयस्य उपयोगः न भवति चेत् विद्युत्-अवरोधः भवितुमर्हति

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः गुओ यिमेङ्ग) अद्यैव बीजिंगस्य चाओयाङ्ग-मण्डलस्य अग्नि-उद्धार-दलस्य अलार्मः प्राप्तः यत् वाङ्गजिङ्ग्-वीथिस्थे एकस्मिन् समुदाये एकस्य निवासीयाः गृहे अग्निः प्रज्वलितः। अग्नि-उद्धारकर्मचारिणः घटनास्थले आगमनानन्तरं तेषां ज्ञातं यत् दुर्घटनायाः कारणं निवासीगृहे स्मार्ट-शौचालयस्य विद्युत्-सर्किटस्य दोषः अस्ति, येन परितः दहनशीलसामग्रीः प्रज्वलिताः सौभाग्येन सामुदायिकसम्पत्त्याः प्रबन्धनं ज्ञात्वा समये एव पुलिसं आहूतवान्, अग्निशामकदलः तस्य निवारणार्थं शीघ्रमेव घटनास्थले आगतः, अधिकं गम्भीरं परिणामं न जनयति स्म
एकं ज्वलन्तं शौचालयम्। साभार : चाओयांग जिला अग्नि बचाव टुकड़ी
बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् यदा अग्नि-उद्धार-कर्मचारिणः घटनास्थले आगतवन्तः तदा तेषां ज्ञातं यत् द्वारं कुण्डीकृतम् अस्ति, कृष्णधूमः बहिः आगच्छति, गृहस्य प्रमुखः गृहे नास्ति, तत्र च स्पष्टः दग्ध-गन्धः अस्ति गलियारा । दूरभाषेण सम्पर्कं कृत्वा गृहस्वामिनः सहमतिम् आदाय अग्निशामककर्मचारिणः ज्वलन्तं गृहं भित्त्वा अग्निशामनाय, धूमस्य निष्कासनार्थं च आन्तरिकस्य अग्निशामकस्य उपयोगं कृतवन्तः। अन्वेषणानन्तरं अग्निक्षेत्रं १ वर्गमीटर् आसीत्, तत्र कोऽपि क्षतिः नासीत् ।
चाओयाङ्ग अग्निसंरक्षणस्मरणम् : विभिन्नानां गृहोपकरणानाम् उपयोगसमये उपयोगे च ध्यानं ददातु, तथा च यदा उपयोगे न भवति तदा तत्क्षणमेव विद्युत्स्रोतं अनप्लग् कुर्वन्तु।
सम्पादकः पेङ्ग चोङ्गः प्रूफरीडरः झाङ्ग यान्जुन् च
प्रतिवेदन/प्रतिक्रिया