समाचारं

ग्रीष्मकालीनावकाशस्य समाप्तेः पूर्वं बालकाः विज्ञानस्य प्रौद्योगिक्याः च रहस्यान् अन्वेष्टुं अत्र आगच्छन्ति स्म

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के शिजिंगशान-मण्डलस्य पिङ्गुओयुआन्-वीथिस्थे हैयर-समुदायेन शिजिंगशान-विज्ञान-प्रौद्योगिकी-सङ्ग्रहालयस्य अधिकारक्षेत्रे युवानां क्रियाकलापस्य आयोजनं कृतम्, येन बालकाः विज्ञान-प्रौद्योगिक्याः आकर्षणस्य अनुभवं कुर्वन्ति
विज्ञान-प्रौद्योगिकी-सङ्ग्रहालये प्रवेशं प्राप्य बालकाः तत्क्षणमेव आधुनिक-प्रौद्योगिकी-तत्त्वैः परिपूर्णैः यन्त्रैः, उपकरणैः च आकृष्टाः अभवन् ।
मार्गदर्शकस्य मार्गदर्शनेन बालकाः लुबन् लॉक्, पोलाराइज्ड् लाइट् मेज्, स्लैम् डङ्क्, मेकेनिकल् रिदम्, चाइनीज फ्लाइंग ड्रीम्, अर्थ् ट्रेजर एक्सप्लोरेशन, भूकम्प सिमुलेटर् इत्यादीनां प्रायः २० विषयगतप्रदर्शनक्षेत्राणां भ्रमणं कृतवन्तः, यत्र ते वैज्ञानिकज्ञानस्य विषये ज्ञात्वा अनुभूतिम् अकरोत् प्रौद्योगिक्याः विषये।
बालकाः स्वयमेव प्रौद्योगिकी-उत्पादानाम् अनुभवं कृतवन्तः, ज्ञानस्य समुद्रे निमग्नाः अभवन्, पाठ-वर्णनानि पठितवन्तः, यन्त्राणि संचालितवन्तः, ९ परिमाणस्य भूकम्पस्य भावः, वी.आर.-ब्रह्माण्डस्य रहस्यानि च अनुभवन्ति स्म
तस्मिन् एव काले प्रशिक्षकाः दैनन्दिनजीवने अनेकानि लघुवैज्ञानिकज्ञानानि अपि व्याख्याय प्रदर्शितवन्तः, येन कार्ये भागं गृह्णन्तः युवानः अन्तरक्रियाद्वारा विविधानि वैज्ञानिकसिद्धान्तानि अधिकतया शिक्षितुं शक्नुवन्ति तथा च आरामेन सुखदवातावरणे वैज्ञानिकं प्रौद्योगिकी च बोधशिक्षां प्राप्तुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया