समाचारं

"शिजिंगशान कप" राष्ट्रिययुवाधनुर्विद्या आमन्त्रणप्रतियोगितायां २४० तः अधिकाः किशोराः भागं गृहीतवन्तः

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्त दिनाङ्के शिजिंगशान-क्रीडाङ्गणे त्रिदिवसीयः "शिजिङ्गशान् कप" इति राष्ट्रिययुवाधनुर्विद्याआमन्त्रणप्रतियोगिता समाप्तवती । अस्मिन् स्पर्धायां बीजिंग, तियानजिन्, हेबेई, शाण्डोङ्ग इत्यादीनां स्थानानां १८ दलाः २४० तः अधिकाः युवानः च भागं ग्रहीतुं आमन्त्रिताः आसन् ।
एषा प्रतियोगिता बीजिंग शिजिंगशान-जिल्लाक्रीडाब्यूरो, बीजिंग-धनुर्विद्या-क्रीडासङ्घेन च आयोजिता, यस्य उद्देश्यं युवानां धनुर्विद्या-क्रीडकानां कृते उच्चगुणवत्तायुक्तस्य क्रीडाप्रतियोगितायाः संचार-मञ्चस्य च निर्माणम् आसीत् प्रतियोगितायाः मार्गदर्शनं, समर्थनं च चीनीयधनुर्विद्यासङ्घः, राष्ट्रिययुवाक्रीडासङ्घः च कुर्वन्ति ।
अस्मिन् स्पर्धायां द्वौ प्रकारौ धनुः आश्रितः अस्ति : रिकर्व् धनुः, यौगिकधनुः च । रिकर्व् धनुषस्पर्धा पञ्चसु आयुवर्गेषु विभक्ता अस्ति : u8, u10, u12, u14, u16 च यौगिकधनुषस्पर्धायाः आयुःसीमा नास्ति । प्रत्येकं समूहः पुरुष-महिला-व्यक्तिगत-स्पर्धासु, दल-प्रतियोगितासु, मिश्रित-दल-प्रतियोगितासु च प्रतिस्पर्धां करिष्यति ।
क्षेत्रे सर्वेभ्यः धनुर्धरेभ्यः प्रतीक्षाक्षेत्रे पङ्क्तिबद्धाः आसन्, ते प्रारम्भिकमञ्चात् निर्देशान् अनुसृत्य प्रारम्भिकरेखां प्रति गतवन्तः, स्वमुद्रां समायोजयित्वा प्रत्येकं लक्ष्यं कृतवन्तः तेषां गतिषु अत्यन्तं कुशलः आसीत्, तेषां वर्षाणाम् परं तेषां संयमं दर्शयति स्म। धनुर्विद्यायाः प्रत्येकस्य दौरस्य अन्ते स्थले स्थिताः प्रशिक्षकाः युवानां क्रीडकानां कृते कार्यस्य अत्यावश्यकविषयाणां विषये समये मार्गदर्शनं दत्तवन्तः, प्रतियोगितायाः समये तेषां गतिं पालिशं कर्तुं, तेषां क्रीडाकौशलं प्रतियोगितानुभवं च सुधारयितुम् साहाय्यं कृतवन्तः
हेबेई हाण्डन् धनुर्विद्यादलेन रिकर्व् आर्क प्रतियोगितायाः पञ्चसु अपि आयुवर्गेषु भागः गृहीतः । मुख्यप्रशिक्षकः झाङ्ग जिओलेई इत्यनेन उक्तं यत् अन्तिमेषु वर्षेषु दलस्य विकासः सुष्ठु अभवत्, कनिष्ठवयस्कसमूहस्य बहवः बालकाः भागं ग्रहीतुं आकर्षिताः च। अस्याः स्पर्धायाः कृते ते बहुभिः युवाभिः क्रीडकैः सह आगतवन्तः, मुख्यतया राष्ट्रियस्पर्धायाः वातावरणस्य अनुभवाय । "एतादृशः अवसरः तुल्यकालिकः दुर्लभः अस्ति, तथा च एषः उत्तमः व्यायामः अस्ति। विशेषतः अस्मिन् समये दलस्पर्धा अस्ति, या ओलम्पिक-कार्यक्रमः अपि अस्ति। समग्रतया प्रशिक्षणार्थं अतीव मूल्यवान् अस्ति।
शिजिंगशान्-मण्डले धनुर्विद्या सर्वदा एव प्रमुखः क्रीडालाभः अस्ति । अस्मिन् आमन्त्रणस्पर्धायां शिजिंगशान् धनुर्विद्यादलेन ८० तः अधिकाः जनाः भागं ग्रहीतुं प्रेषिताः, यत् सर्वेषां दलानाम् सर्वाधिकं संख्या अस्ति ।
शिजिंगशान तीरंदाजीदलस्य प्रशिक्षकः झाङ्ग फैन् वर्षभरि स्पर्धां कर्तुं दलस्य नेतृत्वं करोति । सः अवदत् यत् आयोजकत्वेन अस्याः आमन्त्रणप्रतियोगितायाः आतिथ्यं कुर्वन् अपि अस्य परियोजनायाः विकासे योगदानं दातुं आशास्ति तथा च अधिकाः जनाः धनुर्विद्यायाः क्रीडायाः विषये ध्यानं दातुं अवगन्तुं च शक्नुवन्ति इति “एतत् वक्तव्यं यत् अस्य युवानां धनुर्विद्यायाः स्पर्धाः बहवः नास्ति | scale in china.
"एषा स्पर्धा मम कृते दुर्लभः अवसरः अस्ति। सामान्यतया, मम वर्षे एकवारं राष्ट्रियस्पर्धायां भागं ग्रहीतुं केवलं एकः अवसरः अस्ति। अवश्यं, एतत् धनुर्विद्यायाः तुल्यकालिकरूपेण आलम्बितप्रकृत्या सह अपि सम्बद्धम् अस्ति, यः... शिजिंगशान धनुर्विद्यादलम्, अवदत्, "एषः अयं मेलः अतीव सार्थकः अस्ति।”
प्रतिवेदन/प्रतिक्रिया