समाचारं

एस्ट्राजेनेका-संस्थायाः वैश्विक-कार्यकारी-उपाध्यक्षः वाङ्ग-लेई - चीनीय-पाश्चात्य-तत्त्वानां संयोजनं कुर्वन्तः विदेशीयाः कम्पनयः एव देशे यथार्थतया जडं स्थापयितुं शक्नुवन्ति |

2024-08-29

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२८ अगस्तदिनाङ्के प्रातःकाले बहुराष्ट्रीयकम्पनीनेतृणां पञ्चमे किङ्ग्डाओ-शिखरसम्मेलने भाषणं कुर्वन् एस्ट्राजेनेका-संस्थायाः वैश्विक-कार्यकारी-उपाध्यक्षः, अन्तर्राष्ट्रीय-व्यापारः, चीन-देशस्य अध्यक्षः च वाङ्ग-लेई अवदत् यत्, “अस्मिन् शिखर-सम्मेलने वयं पुनः शुभसमाचारम् आनयामः | !

"दैनिक आर्थिकसमाचारः" इति संवाददाता अवलोकितवान् यत् अस्मिन् वर्षे वाङ्ग लेइ इत्यस्य चतुर्थवारं "बहुराष्ट्रीयकम्पनीनेतृणां किङ्ग्डाओ शिखरसम्मेलने" भागं गृह्णाति सः किङ्ग्डाओ इत्यस्य उत्तमव्यापारवातावरणेन गभीरं प्रभावितः अस्ति

चित्रस्रोतः : आयोजकेन प्रदत्तम्

वाङ्ग लेई इत्यनेन साक्षात्कारेषु बहुवारं उक्तं यत् - "एस्ट्राजेनेका इत्यनेन गतवर्षे किङ्ग्डाओ-नगरे उत्पादन-आपूर्ति-आधारस्य निर्माणे निवेशः कृतः, तथा च तस्मिन् एव वर्षे अनुबन्धानां हस्ताक्षरं, भू-अधिग्रहणं, निर्माण-अनुज्ञापत्रं च प्राप्तम् । एतादृशः 'किङ्ग्डाओ-गतिः' कम्पनीयाः अन्तः अद्वितीयः अस्ति तथा च अस्य कारणं यत् वयं किङ्ग्डाओ-नगरे आत्मविश्वासं निरन्तरं वर्धयामः।”

अन्तिमेषु वर्षेषु एस्ट्राजेनेका-कम्पनी विनिर्माणक्षेत्रे निवेशं वर्धयति एव । “विगतवर्षद्वये चीनदेशे उत्पादनस्य आपूर्तिस्य च आधारस्य निर्माणार्थं १.२ अरब अमेरिकीडॉलरात् अधिकं निवेशः कृतः अस्ति in wuxi and the ताइझोउ-नगरे निर्मितस्य वैश्विक-मधुमेह-औषध-उत्पादन-रेखा" इति वाङ्ग् लेइ अवदत् ।

ज्ञातव्यं यत् म्याकिन्से इत्यनेन "वैश्विकमूल्यशृङ्खलानां जोखिमः, लचीलापनं, पुनर्सन्तुलनं च" इति शीर्षकेण एकं प्रतिवेदनं प्रकाशितम् अस्ति तथा च लिखितम् यत् "अधिकं उत्पादनं प्रमुखग्राहकबाजारानां समीपं गच्छति, चीनस्य वर्धमानः मध्यम-आय-समूहः वैश्विक-बहुराष्ट्रीय-कम्पनीनां आकर्षणं निरन्तरं करिष्यति चीनदेशे गहनकार्यक्रमं स्थापयति” इति ।

सम्भवतः उपर्युक्तकारणानां कारणात् एव यदा एस्ट्राजेनेका किङ्ग्डाओ-नगरे उत्पादन-आपूर्ति-आधारस्य निर्माणे निवेशं कृतवान् तदा एस्ट्राजेनेका-संस्थायाः परियोजना-निर्माण-योजनायां प्रौद्योगिकी-मञ्चं, नवीनता-केन्द्रं च समावेशितम्

"चीनस्य नवीनाः उत्पादकशक्तयः चीनस्य नवीनता च निरन्तरं वर्धमानाः सन्ति। अस्माकं विश्वासः अस्ति यत् बहुराष्ट्रीयकम्पनयः तेभ्यः यथार्थतया लाभं प्राप्तुं शक्नुवन्ति इति नवीनता भविष्ये महत्त्वपूर्णां भूमिकां निर्वहति तथा च विश्वस्य रोगिणः चीनदेशे आविष्कृतानां नूतनानां औषधानां उपयोगं कर्तुं शक्नुवन्ति।

वाङ्ग लेई इत्यस्य मतेन केवलं उच्चगुणवत्तायुक्तेषु उद्घाटने गभीररूपेण भागं गृहीत्वा नूतनानां उत्पादकशक्तीनां निर्माणं कृत्वा चीनीयपाश्चात्यप्रौद्योगिकीनां संयोजनं कुर्वन्ति विदेशीयाः कम्पनयः यथार्थतया स्थानीयक्षेत्रे जडं स्थापयितुं शक्नुवन्ति तथा च यथार्थतया प्रतिभागिनः, लाभार्थिनः, साझेदाराः च भवितुम् अर्हन्ति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया